पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १० ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । आज्ञाप्य तु महाराजो राघवस्याभिषेचनम् || उपस्थानमनुज्ञाप्य प्रविवेश निवेशनम् ॥ ९ ॥ अद्य रामाभिषेको वै प्रसिद्ध इति जज्ञिवान् ॥ प्रियार्हां प्रियमाख्यातुं विवेशान्तः पुरं वशी ॥ १० ॥ स कैकेय्या गृहं श्रेष्ठं प्रविवेश महायशाः || पाण्डुराभ्रमिवाकाशं राहुयुक्तं निशाकरः ॥ ११ ॥ शुकबर्हिणसंघुष्टं क्रौञ्चहंसरुतायुतम् || वादित्ररवसंपुष्टं कुब्जावामनिकायुतम् ॥ १२ ॥ लतागृहै चित्र गृहैचंपकाशोकशोभितैः ॥ दान्तराजतसौवर्णवेदिकाभिः समायुतम् ॥ १३ ॥ नित्य पुष्पफलैर्वृक्षैर्वापी भिश्चोपशोभितम् || दान्तराजतसौवर्णैः संवृतं परमासनैः ॥ १४ ॥ विविधैरन्नपानैश्च भक्ष्यैश्च विविधैरपि ॥ उपपन्नं महार्हेश्च भूषितैत्रिदिवोपमम् ॥ १५ ॥ [ विवेशान्तःपुरं राजा सिंहो गिरिगुहामिव ॥ ] ४७ तत्प्रविश्य महाराजः स्वमन्तःपुरमृद्धिमत् ॥ न ददर्श प्रिंयाँ राजा कैकेयीं शयनोत्तमे ॥ १६ ॥ .स कामबलसंयुक्तो रैत्यर्थ मनुजाधिपः ॥ अपश्यन्दयितां भार्थी पप्रच्छ विषसाद च ॥ १७ ॥ न हि तस्य पुरा देवी तां वेलामत्यवर्तत || न च राजा गृहं शून्यं प्रविवेश कदाचन ॥ १८ ॥ ततो गृहगतो राजा कैकेयीं पर्यपृच्छत ॥ यँथापुरमविज्ञाय स्वार्थलिप्सुमपण्डिताम् ॥ १९ ॥ प्रतिहारी त्वथोवाच संत्रस्ता सुकृताञ्जलिः ॥ देव देवी भृशं क्रुद्धा क्रोधागारमभिद्रुता ॥ २० ॥ प्रतिहार्या वचः श्रुत्वा राजा परमदुर्मना: ॥ विषसाद पुनर्भूयो लुलितव्याकुलेन्द्रियः ।। २१ ।। आज्ञाप्य सुमन्त्रादीन्नियम्य । अभिषेचनं अभिषेचन - | त्रातोद्यनामकं " इत्यमरः । कुब्जादना॑प्रियानुकूल्य- ¨साधनंप्रति । उपस्थानं आस्थानं । सदइत्यर्थः । अनुज्ञा- हेतुत्वाद्रतिवृद्धिहेतुत्वं ॥ १२ ॥ लतागृहै: चित्रगृहै- प्य अनुज्ञांकारयित्वा । यद्वा पञ्चमसर्गे “गुरुणात्वभ्य- चोपलक्षितं । दान्ताः दन्तनिर्मिताः ॥ १३ ॥ नित्य- नुज्ञात: " तइत्युक्तत्वाद्वसिष्ठएवोपस्थानशब्देनोच्यते पुष्पफलैरिति । दोहदविशेषादितिज्ञेयं ||१४|| भक्ष्यैः ॥ ९ ॥ रामाभिषेकः अद्यवै इदानीमेव । प्रसिद्धइति- अपूपादिभिः । भूषितैः स्त्रीजनैरितिशेषः । अतएव - जज्ञिवान् । इतःपूर्वैकैकेय्याः श्रोतुमवकाशोनास्तीति- त्रिदिवोपमं ।। १५ - १६ ।। कामबलसंयुक्त: उद्दी- ज्ञातवानित्यर्थः । सर्वमस्यवशेवर्ततइतिवशी स्वतन्त्रः । पनदर्शनादुचितकालत्वाच्चेतिभावः । अतएवरत्यर्थंप- अतःस्वयमेवप्रियार्होकैकेयींप्रतिप्रियमाख्यातुमन्तः पु- प्रच्छ क्वगतासीत्येवं । प्रत्युत्तराभावाद्विषसादच ॥१७॥ रविवेश ॥ १० ॥ स्वबाधककैकेयीयुक्तत्वाद्राहुयुक्त- विषादहेतुमाह-नहीति । तांवेलां रतिवेलां ।। १८ । मित्युक्तं ॥ ११ ॥ अथदशरथस्यकैकेयीवचनकर्तव्य- कैकेयीं स्वार्थलिप्सुं स्वप्रयोजनपरां । अविज्ञाय यथा- त्वाय रामाभिषेकविघ्नमियंकरिष्यतीतिबुद्ध्यनुत्पादा- पुरं यथापूर्व । पर्यपृच्छत प्रतिहारीमितिशेषः । पूर्वम- यच रतिभावोद्दीपनान्यन्तः पुरेदर्शयति — शुकेत्यादि । दर्शनकालेयथापृच्छति तथाऽपृच्छदित्यर्थः।।१९-२०।। वादित्ररवसंघुष्टं वीणादिचतुर्विधवाद्यरवानुनादितं । भूय:अतिशयेन । अदर्शनविषादादपिक्रोधागारप्रवेश- " ततंवीणादिकंवाद्यमानद्धंमुरजादिकं । वंशादिकंतु- श्रवणादतिशयेनविषसाद | लुलितव्याकुलेन्द्रियः लु- सुषिरंकांस्यतालादिकंघनं ॥ चतुर्विधमिदंवाद्यवादि- लितानिघूर्णितानिव्याकुलानिस्वस्वविषयग्रहणासमर्था- . कार्यार्थस्वयंभूलोकमागतादासीचजातातद्विषयांसिद्धिप्राप्येत्यर्थः । रामगमनस्यसंभावनामात्रविषयत्वादिवेति ॥ ४ ॥ ति० वशी स्वस्त्रीव्यतिरिक्तविषये ॥ १० ॥ ति० हस्खाः वामनिकाः | कुब्जाभिर्वामनिकाभिश्चयुतं । सुरूपदासीनांसापत्न्यसंभावनयाअन्तः- पुरेअवासात् ॥ १२ ॥ ति० कामबलसंयुक्तः कामबलं तदुद्रेकस्तत्संयुक्तः । अतएवरत्यर्थी । शि० कामबलेन अभिषेक- [ पा० ] १ घ. प्रियायैप्रियमाख्यातुं. क. प्रियमाख्यामः २ ख. घ. ज. मिवाकाशे. ३ ङ. च. छ. झ ञ. शुकबर्हिस- मायुक्तं. क. ख. बर्हिणसंयुक्तं ४ च. कुब्जवामनिकायुतम् ५ घ. समावृतम् ६ ङ च छ. झ ञ रुपशोभितम् ७ क. ग. घ—अ. भूषणैस्त्रिदिवोपमम् ८ इदमर्धे ज. दृश्यते. ९ ङ. छ. झ. सप्रविश्य. १० ङ. छ. झ. स्त्रियंराजा. ११ ङ. च. झ. ञ. रत्यर्थीमनुजाधिपः १२ च. ज. यथापूर्वमविज्ञाय १३ ङ. छ, झ. संत्रस्ताव.