पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकि रामायणम् । उदीर्ण संरंभतमोवृतानना तथाऽवमुक्तोत्तममा ल्यभूषणा | नरेन्द्रपत्नी विमला बभूव सा तमोवृता द्यौरिव मग्नतारका ॥ ६६ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे नवमः सर्गः ॥ ९ ॥ दशमः सर्गः ॥ १० ॥ सुमन्त्रादीन्प्रतिरामाभिषेक सामग्रीसज्जीकरणनियोजनपूर्वकं प्रियाख्यानायकैकेयीगृहमुपगतवता दशरथेनतत्रतददर्शन- जविषादात्प्रतिहारींप्रतिप्रश्नः ॥ १ ॥ तयाकैकेय्याः क्रोधागारेशयनं निवेदितेनतेन तांप्रत्युपलालनपूर्वकंप्रियवचनैः समा- श्वासनम् ॥ २ ॥ .४.६ [ अयोध्याकाण्डम् २ विदर्शिता यदा देवी कुब्जया पापया भृशम् ॥ तदा शेते म सा भूमौ दिग्धविद्धेव किन्नरी ॥१॥ निश्चित्य मनसा कृत्यं सा सम्यगिति भामिनी || मन्थरायै शनैः सर्वमाचचक्षे विचक्षणा ॥ २ ॥ सा दीना निश्चयं कृत्वा मन्थरावाक्यमोहिता ॥ नागकन्येव निश्वस्य दीर्घमुष्णं च भामिनी ॥ मुहूर्ते चिन्तयामास मार्गमात्मसुखावहम् ॥ ३ ॥ सा सुच्चार्थकामा च तं निशम्य सुनिश्चयम् || बभूव परमप्रीता सिद्धिं प्राप्येव मन्थरा ॥ ४ ॥ अथ साऽमर्षिता देवी सम्यकृत्वा विनिँवयम् || संविवेशाबला भूमौ निवेश्य भ्रुकुटीं मुखे ॥ ५ ॥ ततश्चित्राणि माल्यानि दिव्यान्याभरणानि च ॥ अपविद्धानि कैकेय्या तानि भूमिं प्रपेदिरे ॥ ६ तया तान्यपविद्धानि माल्यान्याभरणानि च ॥ अशोभयन्त वसुधां नक्षत्राणि यथा नभः ॥ ७ ॥ क्रोधागारे निपतिता सा बभौ मलिनांबरा || एकवेणीं दृढं बध्वा गतसत्वेव किन्नरी ॥ ८ ॥ सर्गः ॥ ९ ॥ र्म” इतिसप्तम्यर्थेद्वितीया ||६५|| उदीर्णःउत्कटःसंरंभः | अत्रस्खोद्योगः फलिष्यतिनवेतिशङ्कयादीना । मार्ग उ कोपःसएवतमः तेनवृतानना | विमला पूर्वैविमला | पायं। एतदर्धत्रयंनिश्चित्येतिपूर्वश्लोकात्पूर्वमेवनिवेशनी- समोवृता नीलाभ्रयुक्ततमोवृता । मग्नतारका अस्तमि- यं । अर्थसङ्गतिस्वारस्यात् ॥ ३ ॥ तंनिश्चयं "" ततारका || ६६ ॥ इति श्रीगोविन्दराजविरचितेश्री- वामांमृतां " इत्यादिनापूर्वसर्गान्तोक्तनिश्चयं । नि- मद्रामायणभूषणे पीतांबराख्याने अयोध्याकाण्डे नवमः शम्य श्रुत्वा । सिद्धिं निश्चयफलं । प्राप्येवप्रीता ॥४॥ पुनःसंवेशनाभिधानंरोषसूचक भ्रुकुटीकरणमाल्यभू षणापवेधादिविशेष प्रदर्शनार्थ । भ्रुकुटीं क्रोधज- अथपूर्वोक्तंकैकेयीक्रोधमविचाल्यत्वसूचनायानुषद- निताकारविशेषं ॥ ५ ॥ पूर्वत्यक्तभूषणादीनामौ- नाज्ञः कैकेयीदर्शनानुनौदर्शयति – विदर्शितेति । दासीन्येनभूमौविक्षेपंदर्शयति-ततइति । यान्य- विदर्शिता विपरीतंबोधिता | दिग्धविद्धा विषलिप्तबा - पविद्धानि तानिभूमिंप्रपेदिरे नतुमञ्जूषिकां । णेनप्रहृता “ विषाक्तेदिग्धलिप्तकौ " इत्यमरः ॥ १ ॥ क्रोधातिशयसूचनायभूमावुत्सर्जनं ॥ ६ ॥ व्याकी- सा कैकेयी । कृत्यं कर्तव्यं । पूर्वोत्तरीत्यामनसानि- र्णत्वद्योतनायतानिवर्णयति — तयेत्यादिना ॥ ७ ॥ चित्य । सर्वत्वदुक्तंसम्यगितिमन्थरायैआचचक्षे इति- गतसत्वा क्षीणबला । विगतासुरितिवार्थ: । " द्रव्या- संबन्धः ॥ २ ॥ सादीनेत्यर्धत्रयमेकंवाक्यं । दीना | सुव्यवसायेषुसत्वमस्त्रीतुजन्तुषु " इत्यमरः ॥ ८॥ । 66 इह- वि० किन्नरी कामरूपप्रधानोजातिविशेषः । स० यद्वा पापया निकृतिनाम्न्याअसुर्या | “अनर्हायास्त्वयाऽऽज्ञप्ताकैके- य्याअपिसद्गतिः । सूत्वातुभरतंनैषागच्छेत निरयानिति । तथापिसायदा वेशाच्चकारत्वय्यशोभनम् । निकृतिर्नामसाक्षिप्तामयातम- सिशाश्वते ” इतितात्पर्यनिर्णये नवमेआचार्योक्तेः ॥ १ ॥ ति० निधिमितिपाठे धनंप्राप्येवपरमप्रीताबभूव । वस्तुतोयद्देव- [ पा० ] १ ञ विमनाबभूवसा. २ क–ट. सारुषिता. ३ घ. सुनिश्चयम्. ४ ग. प्र. ज. तत्रसर्वाणिमाल्यानि. ५ ग घ. च –ट. चपतिता. ६ ख. डट. एकवेणींदृढां.