पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९ सर्गः ८ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । न हि राज्ञः सुताः सर्वे राज्ये तिष्ठन्ति भामिनि ॥ स्थाप्यमानेषु सर्वेषु सुमहाननयो भवेत् ||२३|| तस्माज्येष्ठे हि कैकेयि राज्यतन्त्राणि पार्थिवाः ॥ स्थापयन्त्यनवद्याङ्गि गुणवत्स्तिरेष्वपि ॥ २४ ॥ असावेत्यन्त निर्भग्रस्तव पुत्रो भविष्यति ॥ अनाथवत्सुखेभ्यश्च राजवंशाच्च वत्सले ॥ २५ ॥ साऽहं त्वदर्थे संप्राप्ता त्वं तु मां नावबुध्यसे || संपत्लिवृद्ध या मे त्वं प्रदेयं दातुमिच्छसि ||२६|| ध्रुवं तु भरतं रामः प्राप्य राज्यमकण्टकम् || देशान्तर व नयिता लोकान्तरमथापि वा ॥ २७ ॥ बॉल एव हि मातुल्यं भरतो नायितस्त्वया || सन्निकर्षाच सौहार्द जायते स्थावरेष्वपि ॥ २८ ॥ भरतस्याप्यनुवशः शत्रुघ्नोपि संमागतः ॥ लक्ष्मणो हि यथा रामं तैथासौ भरतं गतः ॥ २९ ॥ श्रूयते हि द्रुमः कश्चिच्छेत्तव्यो वनजीविभिः ॥ सन्निकर्षादिषीकाभिर्मोचितः परमाद्भयात् ॥ ३० ॥ गोप्ता हि रामं सौमित्रिर्लक्ष्मणं चापि राघवः ॥ अश्विनोरिव सौभ्रात्रं तयोर्लोकेषु विश्रुतम् ||३१|| त्परमित्युक्तभरतराज्यप्राप्तिंनिराकरोति – भवितेति । | तुलसंबन्धिगृहमित्यर्थः । नायितोहि प्रापितः खलु । राघवस्यानु राघवानन्तरं । तस्ययः सुतःसराजाभवि- अनेनकाहानिरित्याशङ्कयहानिमेवदर्शयति – सन्निक ष्यति । परिहास्यते निर्वास्यते । गत्यर्थाद्धसेर्णिजन्ता- र्षादिति । स्थावरेष्वपि वृक्षगुल्मादिस्थावरेष्वपि । स- त्कर्मणिलट् ॥ २२ ॥ उक्तेर्थेहेतुमाह — नहीति । न्निकर्षाच्च अत्यन्तसमीपावस्थानाञ्च सौहार्दजायते अ- भामिनि कोपने । “ कोपनासैवभामिनी" इत्यमरः । न्योन्यसंश्लेषरूपः सुहृद्भावोजायते । राज्ञोरामभरता- अनयःनीतिविरोधः ।। २३ || राज्यतन्त्राणि राज्यप- दिषुकिमुत तादृशसन्निकर्षस्त्वयाविघटितइतिभावः रिपालनादिव्यापारान् | “तस्वराष्ट्रव्यापारे” इति ॥ २८ ॥ भरतस्यासन्निधानेपि शत्रुघ्नसन्निधानेभरते- वैजयन्ती ।। २४ ।। एवंराज्यभ्रंशमुक्त्वाराज्यालाभे- प्रीतिः स्यात्तदपिनास्तीत्याह — भरतस्यापीति । अनुव पिराज्यसुखंभरतस्यास्तीतिकैकेय्योक्तंपरिहरति- शः विधेयः । समं भरतेनसह । अनुवशत्वमुपपाद- साविति । अत्यन्तनिर्भग्नः सुतरांप्रच्यावितः । वत्सले यति – लक्ष्मणोहीति | हि यस्मात् रामलक्ष्मणइवासौ पुत्रवत्सले ।। २५ ।। ज्येष्ठेवर्तमानेभरतस्यराज्ययोग्य- शत्रुघ्नः भरतंगतः आश्रितः ॥ २९ ॥ स्थावरेष्वपी- ताभावात्किंकुर्मइत्यत्राह—सेति । त्वदर्थे त्वत्पुत्ररा- त्युक्तमुपपादयति – श्रूयतेहीति । वनजीविभिः वनो- ज्यभ्रंशपरिहारकथनार्थमित्यर्थः । सपत्निवृद्धाविति “ड्यापोः—” इतिह्रस्खः । यात्वंसपत्निवृद्धौ प्रदेयं द्भूतकाष्ठजीविभिः । छेत्तव्यः प्राप्तच्छेदनकालः। क- श्चितद्रुमः तस्माच्छेदनरूपात् परमाद्भयात् । इषीकाभिः पारितोषिकं । दातुमिच्छसि सात्वं नावबुध्यसत्य- न्वयः ॥२६॥ असावत्यन्तनिर्भग्नइत्युक्तंविवृणोति- इषीकाकण्टकबहुलगुल्मैः । सन्निकर्षात् परितःपरि- ध्रुवमित्यादिना || २७ || रामकर्तृकंभाव्यनिष्टंप्रदर्श्य वारणरूपात् । मोचितइतिश्रूयतेहि जनपरंपरयेतिशे- कैकेयीकृतमध्यनर्थदर्शयति — बालइति । मातुल्यं मा- षः । स्वस्यनित्यान्तःपुरवर्तित्वेन तत्साक्षात्काराभा- ती० अनयः राज्यशैथिल्यरूपः । शि० रामराज्यकालेभरतोपिकस्यचिद्देशस्यराजा भवितेत्याशानकर्तव्येतिसूचयितुमाह- नहीति । स० भामिनि तेजस्विनि ॥ २३ ॥ ती० राज्यतन्त्राणि राज्याङ्गानिहस्त्यश्वादीनि ॥ २४ ॥ वि० वत्सले सर्वत्र दयाशीले ॥ २५ ॥ वि० अर्हसि अर्हेवाचरसि । इच्छसीत्यर्थः ॥ २६ ॥ ति० नाययिता लुट् । लोकान्तरमिति हनिष्यती- तियावत् ॥ २७ ॥ शि० शत्रुघ्नस्यापिदुःखमेवभवितेतिबोधयन्ती आह - भरतानुगतइति । सःशत्रुघ्नोषि भरतानुगतः भरतानुसारीसन् तत्समं रामकर्तृकद्रो हविषयत्वेनभरतसाम्यं गतःप्राप्तः । समशब्दोभावप्रधानः ॥ २९ ॥ लक्ष्मणसाहाय्यात् भरतकर्तृकापकृतिप्रसक्तिः रामेनभवितेतिबोधयितुमन्यसंनिकर्षादन्यस्यानर्थनिवृत्तिर्लोकेदृष्टेयाह – श्रूयतइति ॥ ३० ॥ [पा० ] १ क. च. ञ त्खितरेषुच २ ख. घ. ज. वयन्तनिर्भिन्नः ३ ख. घ. त्वदर्थ. ४ घ. सपत्निवृद्धिकामेवं. ५ घ. छ. ञ. ट. दातुमर्हसि ६ क. ख. ग. ङ. च. छ. झ. ट. देशान्तरंनाययिता. घ. लोकान्तरंनाययिता. झ. बालएवतु. ८ झ. स्थावरेष्विव . स्वत्समंगतः . ट भरतानुमतस्सोपि छ. झ. वनजीवनैः. ९ ख. भरतस्याप्यनुमतः क. च. ञ. भरतस्याप्यनुवशात् झ. भरतानुवशात्सोपिशत्रुघ्न- १० ग. समाहितः ११ ग. घ. ज. लक्ष्मणस्तु. १२ ङ. झ. तथायंभरतंगतः १३ ङ.