पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ ॥ धर्मज्ञो गुरुभिर्दान्तः कृतज्ञः सत्यवाक्छुचिः ॥ रामो राज्ञः सुतो ज्येष्ठो यौवराज्यमतोर्हति ॥१४॥ भ्रातृन्भृत्यांश्च दीर्घायुः पितृवत्पालयिष्यति ॥ संतप्यसे कथं कुब्जे श्रुत्वा रामाभिषेचनम् ||१५|| भरतश्चापि रामस्य ध्रुवं वर्षशतात्परम् || पितृपैतामहं राज्यमवाप्ता पुरुषर्षभः ॥ १६ ॥ सा त्वमभ्युदये प्राप्ते वर्तमाने च मन्थरे || भविष्यति च कल्याणे किंमर्थं परितप्यसे ॥ १७ ॥ यथा मे भरतो मान्यस्तथा भूयोपि राघवः ॥ कौसल्यातोतिरिक्तं च सोनुशुश्रूषते हि माम् ॥ १८ ॥ राज्यं यदि हि रामस्य भरतस्यापि तत्तथा ॥ मन्यते हि यथात्मानं तथा श्रोतुंस्तु राघवः ॥ १९ ॥ कैकेय्या वचनं श्रुत्वा मन्थरा भृशदुःखिता || दीर्घष्णं विनिश्वस्य कैकेयीमिदमब्रवीत् ॥ २० ॥ अनर्थदर्शिनी मौर्यान्नात्मानमवबुध्यसे || शोकव्यसनविस्तीर्णे मँज्जन्ती दुःखसागरे ॥ २१ ॥ भविता राघवो राजा रौंघवस्यानु यः सुतः || राजवंशात्तु कैकेय भरतः परिहास्यते ॥ २२ ॥ मृषिः श्लाघते ॥ १३ ॥ मन्थरोक्तराज्यसाधारण्यंनि- |ङ्कांपरिहृत्य स्वानर्थशङ्कांपरिहरति—यथेति । मान्य: वर्तयति—धर्मज्ञइति । दान्तः दमितः । “दान्तस्तुद - बहुमान्यः । भूयः भृशं | अहेतुमाह- कौसल्यात मिते” इत्यमरः । शिक्षितइत्यर्थः । कृतज्ञः सत्पुत्रस- इति । अतिरिक्तं अभ्यधिकंयथाभवतितथा ॥ १८ ॥ माचारज्ञइत्यर्थः ॥ १४ ॥ अथ भरतानर्थशङ्कांपरि माभूद्वर्षशतात्परंभरतस्यराज्यलाभः तथापि राज्यला- हरति—भ्रातॄनिति ॥१५॥ राज्यंचभरतस्यक्रमाद्भवि- भसौख्यमस्तीत्याह — राज्यमित्यादिना ॥१९–२०।। व्यतीत्याह – भरतइति । वर्षशतात्परं रामराज्यात्पर- अनर्थदर्शिनी अनर्थस्यैवार्थत्वेनदर्शनशीलेत्यर्थः । य- मित्यर्थः । दशवर्षसहस्राणिरामोराज्यंपालयिष्यतीति द्वा अर्थादर्शिनी प्रयोजनानभिज्ञेत्यर्थः । मौर्यात् कैकेयीनजानाति । अतोलोकरीत्यावदतीतिज्ञेयं । अ- अविमृश्यकारित्वात् । शोकव्यसनविस्तीर्णे विलाप - वाप्तेतिलुट् । स्वानन्तरं भरतस्यराज्यलाभायसंप्रति हेतुःशोकः । व्यसनंविपत् । “व्यसनंविपदिभ्रंशे" तस्मैयौवराज्यंदास्यतीत्यर्थः ॥ १६ ॥ प्राप्ते उचिते । इत्यमरः । यद्वा शोकः इष्टवियोगजंदुःखं । भरतस्य अभ्युदये रामाभिषेकरूपे । शोभने वर्तमाने प्रत्यास- राज्यभ्रंशेनवनप्रापणजंदुःखमितियावत् । विपत् स्व- नेसति । कल्याणे भरताभिषेकरूपे भविष्यतिच कि- स्यसुखाश: | दुःखसागरे सपत्नीसेवारूपे । मज्ज- मर्थपरितप्यसइतिसंबन्धः ॥ १७ ॥ एवं पुत्रानर्थश- न्तीतथाभूतमात्मानंनावबुध्यसे ॥ २१ ॥ वर्षशता- शिष्टपरः । नतुपाणिगृहीतीपरः । तेनबहुत्वंयुक्तमेव ॥ १२ ॥ ति० पितृवातूनविभागेनपालयतोरामस्य वर्षशतात्परमपि यदा राज्यविभांगेच्छा तदा भरतोराज्यमवाप्स्यति । ध्रुवापिशब्दाभ्यां लक्ष्मणशत्रुघ्नयोरपि राज्यप्राप्तिध्रुवेतिसूचितम् | शि० ननुभ- रतस्यराज्यानधिकारित्वेपिभ्रातृत्वातूकिंचित्तेनापिप्राप्तव्यमतस्तदागमनेसतिरामाभिषेकेणभवितव्यं अन्यथाकिंचिदपिनप्राप्स्यतीत्य- तआह - भरतइति । वर्षशतात् बहुखण्डैर्व्याप्तं । पितृपैतामहंराज्यं । नरर्षभोरामोऽवाप्स्यति । भरतस्तु ध्रुवं अचलं | रामस्यप- रं तृप्तिं । अवाप्स्यति । एतेनरामप्रीतेर्दुर्लभ त्वंव्यञ्जितम् । किंच रामस्यराज्यंभरतएवप्राप्स्यति रामाभिषेकानन्तरंपालनाधिकारंरा- -मोभरतायैवदा तेत्यर्थः । एतेनभरतोरामस्यातिप्रीतिविषय इतिध्वनितम् । यद्वा अप्राप्यवस्तुप्राप्त्यर्थयत्नोनकर्तव्य इतिभरतराज्यप्रा- घ्यर्थनय तितव्यमितिबोधयन्तीआह - भरतइति । रामस्ययोग्यंपितृपैतामहंराज्यं नरर्षभोभरतःवर्षशतात्परमपि । अवाप्स्यति अनवाप्स्यति । भागुरिमतेनवाकारलोपः । वर्षशतात्परं अग्रे । भरतः प्राप्स्यतीत्यर्थस्तुनयुक्तः सर्वप्रमाणाविषयत्वेनासंभवा- दितिदिक् ॥ १६ ॥ [ पा० ] १ ङ. छ. झ. ट. गुणवान्दान्तः. २ घ. ङ. छ. झ. ट. सत्यवाञ्छुचिः: ३ क. ङ. छ. झ. ट. राजसुतो. ४ क. च. ञ. राज्यंततोर्हति. ५ क. च. ज. नमात्यान्दीर्घायुः. छ. न्पुत्रांश्च ६ ख. पुत्रवत् पालयिष्यति ७ ख. संतप्यसि. ८ ङ. छ. झ. ट. मवाप्स्यतिनरर्षभः. ङ. छ. झ. ट. किमिदंपरि. ९ ङ. छ. झ. दह्यमानेवमन्थरे. १० दिह. ट. यथावैभरतो. १२ ग. घ. ज. सतुशुश्रूषते. ङ. छ. झ. ममशुश्रूषतेबहु. १४ ङ. छ. झ ट तत्तदा. १५ क. ख. ग. ज. ञ. भ्रातॄंश्च दीर्घमुष्णंच. १८ क. च. ज. मौर्यादात्मानंनाव. १९ च. ञ. ट. मज्जन्तं. इ. ज झ ञ. भरतः कैकेय. ११ ङ. छ. झ. १३ क. राज्यंचयदि. ग. च. छ. ञ. राज्यंय- १६ ख. ग. घ. ज. कैकेयीवचनं. २० क. – च. ज, झ. ज. राघवस्यच, २१ क. १७ च. न.