पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ८ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । ३७ सुभगा खलु कौसल्या यस्याः पुत्रोऽभिषेक्ष्यते || यौवराज्येन महता श्व: पुष्येण द्विजोत्तमैः ॥ ९ ॥ प्राप्तां सुमहतीं प्रीतिं प्रतीतां तां हतद्विषम् || उपस्थास्यसि कौसल्यां दासीवत्त्वं कृताञ्जलिः ॥ १० ॥ ऐवचेवं सहामाभिस्तस्याः प्रेष्या भविष्यसि ॥ पुत्रश्च तव रामस्य प्रेष्यभावं गमिष्यति ॥ ११ ॥ हृष्टाः खलु भविष्यन्ति रामस्य परमाः स्त्रियः ॥ अग्रहृष्टा भविष्यन्ति स्नुषास्ते भरतक्षये ॥ १२ ॥ तां दृष्ट्वा परमप्रीतां ब्रुवन्तीं मन्थरां ततः ॥ रामस्यैव गुणान्देवी कैकेयी प्रशशंस ह ॥ १३ ॥ वैदुष्यादिरहितं चिन्तयन्तीप्रवेपे । षष्ठीचात्र संबन्ध- | कृतिकरणेनतदुपपत्तेः । अतएवोत्तरकाण्डेवक्ष्यति सामान्ये ॥ ८॥ कैकेय्याईर्ष्या त्पादनार्थ कौसल्यासौ- "काश्चनींममपत्नींचदीक्षाहर्हायज्ञकर्मणि । अग्रतोभ- भाग्यंदर्शयति — सुभगेत्यादिना | सुभगा भाग्यशीला | रतः कृत्वागच्छत्वप्रेमहामति: " इतिसीताप्रतिकृतेर्दी- यौवराज्येनेतिहेतौतृतीया।।९॥ रामतोभरतस्येवकौस- क्षार्हत्वं पत्नीत्वंच । पुनश्चोत्तरत्र “नसीतायाः परांभा- ल्यातोस्याअनर्थदर्शयति— प्राप्तामिति । रामाभिषेकेण | र्यावप्रेसरघुनन्दनः । यज्ञेयज्ञेचपत्यर्थकाञ्चनीजान- सुमश्रियंप्राप्तां । प्रतीतां ख्यातां । “प्रतीतेप्रथित- कीभवत्" इति । नहिवचनविरोधेन्यायःप्रवर्तते । ख्यातवित्तविज्ञातविश्रुताः " इत्यमरः । हतद्विषं अधरी- अनेनवचनेन प्रत्यक्षश्रुत्यविरुद्धेनविदूरभार्योऽननुकूल- कृतसपत्नीकां। तां कौसल्यां | उपस्थास्यसि सेविष्यसे भार्यञ्चभार्याप्रतिकृतिंकृत्वाश्रौतस्मार्तकर्माणिकुर्यादि- ।। १० ।। नकेवलंतवैकस्यादास्यं किंतुत्वदनुबन्धिजन- |तिविधिरुन्नीयते । स्मृतिश्चतथाविधापठ्यते । यथाहे- स्यापीत्याह – एवमिति । तवदास्यंप्राप्तंचेदित्यर्थः माद्रौ "दूरभार्योननुकूलभार्यश्चदर्भपिजूलैर्भार्याप्रति- ।।११।।राममहिष्याएकत्वेपि रामस्यपरमाः स्त्रियइतिब- निधिंविधायपार्वणकुर्यात्” इति । पत्नीकर्तव्यानिक- हुवचननिर्देशःपरिचारिकाभिप्रायेण | भरतक्षये भरत- र्माण्यध्वर्युर्यजमानोवाकुर्यात् । यथातस्यामसमर्थ - स्यदारिद्र्यरूपक्षयेसति । नन्वत्रस्त्रीशब्दोभार्यापरएव । यां पत्नीविनाशाभावान्नाग्नेर्विनाशः । यत्तुयेनकेन स्नुषास्तेभरतक्षयेइति स्नुषाशब्दसाहचर्यात् । अतएव चिदुक्तं सीताप्रतिकृतिकरणंसीतास्नेहबहुमानार्थमिति सुन्दरकाण्डेसीतयोच्यते “पितुर्निदेशंनियमेनकृत्वाव- तत्तुच्छं । संत्यक्तभार्यायांस्नेहबहुमानकरणस्यावद्या- नान्निवृत्तश्चरितव्रतश्च । स्त्रीभिश्चमन्येविपुलेक्षणाभि- वहत्वात् । “मातरञ्चैवसर्वामेकुमाराः स्त्रीगणानिच" स्त्वंरंस्यसेवीतभयःकृतार्थ : " इति । युद्धकाण्डेचदर्भ- इत्यत्र मेमातरः भरतादीनांकुमाराः स्त्रियश्चेत्यर्थः । शयनवर्णने “भुजैः परमनारीणामभिमृष्टमनेकधा” इ- दारान्तरसंभवेपि तेषांधर्मार्थत्वेनप्रजार्थत्वाभावेन रा- त्युक्तं । नहिभुजैर्भुजाभिमर्शोभार्याभ्योऽन्यत्रसंभ- मस्यकुमाराभावात्तत्सहचरितस्त्रीगणाञ्च भरतादीना- वति । उत्तरकाण्डेचाश्वमेधोपक्रमे "मातरश्चैवसर्वामे मेवेतिसुव्यक्तं । एवंच रामस्यपरमाः स्त्रियः परमनारी- कुमारा: स्त्रीगणानिच । अग्रतोभरतंकृत्वागच्छन्त्वमे णां स्त्रीभिश्चमन्ये इत्यादिषु भोगप्रसंजनेनधर्मदारप- समाधिना” इतिदर्शितं । अत्रस्त्रीगणकुमारव्यपदेशो रत्वासंभवात् साधारणादिपरिग्रहशङ्कानवकाशाञ्चा- विनासीता तिरिक्तभार्यासद्भावनसंभवति । किंश्रुता- न्यपरत्वमवसेयं । परमाः स्त्रियइतिपरिचारिकान्तर्भा- र्थापत्तिरपिरामस्यसीतातिरिक्तधर्मदारसद्भावेप्रमाणं । वेन । स्त्रीभिश्चमन्यइति स्वविनाशेरुयन्तरसंभावन- नह्यपत्नीकस्ययज्ञानुष्ठानंसंभवति भोगदारान्तरासंभ- या । परमनारीणामित्यस्य कविवचनत्वेन श्रीभूम्याद्य- वेनरामस्यैकदारव्रतत्वंभृगुशापपालनंच | सीताप्रति- भिमर्शविषयत्वाच्चेतिदिक् ॥ १२ ॥ रामस्यैवंविधगु कृतिकरणंतुसीतास्नेहबहुमानार्थं । अत्रोच्यते । राम- णत्वेहित्वदुक्तादोषाः स्युस्तदेवनास्तीतिमूलेकुठारंनिद- स्यैकदारव्रतत्व॑सर्वसिद्धं । तच्चपत्न्यन्तरसंभवे नसं- धातीत्याह- तामिति । अप्रीतामितिपदच्छेदः । क्षो- गच्छते । नचयज्ञकरणानुपपत्तिः । सीताप्रति- भहेतौनितरांविद्यमानेष्यक्षोभ्यमनस्कत्वाद्देवीतिता- ती० भरतक्षये भरतगृहे । ति० भरतक्षये भरतप्रभावनाशे | शि० स्त्रियइतिबहुत्वमादरार्थे । किंचस्त्रीशब्द स्त्रीत्व जातिवि- [ पा० ] १ क. ङ. झ. ट. सुभगाकिल. २ क. छ. झ ञ वसुमतप्रीतिं च वसुमतप्रीतां. ट. वसुमतीप्रीतिं. ३ ड़. छ. झ. ट. प्रती॒ता॑ांद्द्तविद्विषम्. ४ क – ट. एवंचवं. ५ घ. ङ. छ. झ. ट. प्रेष्यत्वंहि. ६ घ. प्रशशंससा.