पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६ श्रीमद्वाल्मीकिरामायणम् । अष्टमः सर्गः ॥ ८ ॥ रामाभिषेकस्य भरतानर्थहेतुत्वमावेदयन्तींमन्थरांप्रतिकैकेय्यारामगुणप्रशंसनपूर्वकं तदभिषेकस्य स्वाभीष्टत्वप्रतिपादनम् ॥ १ ॥ पुनर्मन्थरयाकैकेयींप्रति बहुधाहे तूपन्यासपूर्वकं रामाभिषेकस्यानर्थहेतुत्वसमर्थनेनतद्विघातचोदना ॥ २ ॥ मन्थरा त्वभ्यसूयैनामुत्सृज्यार्भरणं च तत् || उवाचेदं ततो वाक्यं कोपदुःखसमन्विता ॥ १ ॥ हर्ष किमिदमस्थाने कृतवत्यसि बाँलिशे || शोकसागरमध्यस्थमात्मानं नावबुध्यसे ॥ २ ॥ मनसा प्रसामि त्वां देवि दुःखार्दिता सती || यच्छोचितव्ये हृष्टाऽसि प्राँप्येदं व्यसनं महत् ॥ ३ ॥ शोचामि दुर्मतित्वं ते का हि प्राज्ञा प्रहर्षयेत् || अरेः सपत्नी पुत्रस्य वृद्धि मृत्योरिवागताम् ॥ ४ ॥ भरतादेव रामस्य राज्यसाधारणाद्भयम् || तद्विचिन्त्य विषण्णास्मि भयं भीताद्धि जायते ॥ ५ ॥ लक्ष्मणो हि महेष्वासो रामं सर्वात्मना गतः ॥ शत्रुघ्नश्चापि भरतं काकुत्स्थं लक्ष्मणो यथा ॥ ६ ॥ • प्रत्यासन्नक्रमेणापि भैरतस्यैव भामिनि ॥ राज्यक्रमो विप्रेकृष्टस्तयोस्तावत्कनीयसोः ॥ ७ ॥ विदुषः क्षेत्रचारित्रे प्राज्ञस्य प्राप्तकारिणः ॥ भयात्प्रवेपे रामस्य चिन्तयन्ती तवात्मजम् ॥ ८ ॥ [ अयोध्याकाण्डम् २ । अथकुमंतिजनसंसर्गवशेन महतामपिकदाचिच्चित्त- | श्यमुत्पादयति व्याघ्रसर्पादिविषये तथादर्शनादिति चलन॑स्यादित्यमुमथैद्योतयन्नाह – मन्थरेत्यादि । अ- भावः ॥ ५ ॥ यद्यपि लक्ष्मणशत्रुघ्नयोरपिराज्यंसा- भ्यसूय असूयांकृत्वा । एनांप्रतीतिशेषः । कोपदुःख- धारणं तथापि तयोः परतन्नत्वान्नभयप्रसक्तिरित्या- समन्विता हितंन शृणोतीतिकोप: । आगमिष्यत्यन- ह – लक्ष्मणइति । सर्वात्मना सर्वप्रकारेण मनोवा- र्थइतिदुःखं ।। १ ।। हेबालिशे अज्ञे । अस्थाने अनु- क्कायैरित्यर्थः । अतोरामस्य नलक्ष्मणाद्भयमितिभा- चितकाले । हर्षंकृतवत्यसि । किमिदंं । अत्रकारणंनजा- वः । शत्रुघ्नस्यभरतपरतन्त्रत्वेन नततःपृथग्भयमित्यर्थः नामि । अस्थानकृतत्वमाह - शोकेति ॥ २ ॥ इदं ॥ ६ ॥ भरतादेवेत्यत्र हेत्वन्तरमाह — प्रत्यासन्नेति । रामाभिषेकरूपं । महद्व्यसनं । प्राप्य तेनैवहेतुनाशो- प्रत्यासन्नेन सन्निकृष्टेन क्रमेण पुनर्वसुपुष्य नक्षत्रजन- चितव्येविषयेहृष्टासीतियत् अतोहंदुःखार्दितासती नक्रमेण | भरतस्यैव राज्यंप्राप्तमितिशेषः । कनीयसोः त्वांमनसा प्रहसामि । यथोन्मत्तप्रभुदर्शने || ३ || एवं कनिष्ठयोः । राज्यक्रमः राज्यप्राप्तिक्रमस्तु । विप्रकृष्टः बालिशत्वमन्वयमुखेनदर्शयित्वा व्यतिरेकमुखेनापि व्यवहितः । सत्यपिपारतत्र्ये राज्यविषयेसर्वेषामभि- दर्शयति — शोचामीति । ते दुर्मतित्वं दुष्टबुद्धित्वं शो- लाषस्तुल्यः । यथाभरतस्येतिशङ्कायां प्रथमंरामस्यरा- चामि । मतेर्दुष्टत्वमनर्थविषयप्रीतिजनकत्वं । मृत्योरिव जयंप्राप्तं ततोभरतस्य ततोलक्ष्मणशत्रुघ्नयोः । तथाच सपत्नीपुत्रस्यारेरागतांवृद्धिं काहिप्राज्ञा कावाप्रशस्तबु- प्रथमोद्वितीयंजिघांसति । अतोरामाद्भयंभरतस्यैवेति द्धिः । प्रहर्षयेत् प्रहर्षसाधनंकुर्यात् । “तत्करोति" इति भावः ॥ ७ ॥ एवं राज्यक्रमोभरतस्य सन्निहितोस्तु णिच् । हर्षइतिकरणेघञ्प्रत्ययः । लालयेदितिवार्थः तथापि रामेप्रथमप्राप्तिमतिविद्यमाने का भरतस्यरा- ॥ ४ ॥ उक्तांव्यसनमहत्तांदर्शयति - भरतादिति । ज्यशङ्केत्यत्राह – विदुषइति । विदुषः स्वतएवविवेक- राज्यंसाधारणंयस्य तस्माद्भरतादेव रामस्ययद्भयं तद्वि- शालिनः । विशिष्यक्षत्रचारित्रे राजनीतौ प्राज्ञस्य चिन्त्य विषण्णास्मि । रामस्यभयमस्तु भरतस्यकिमि- प्राप्तकारिणः अविलंबेनकालोचितकर्तव्यार्थकारिणः । त्यतआह—भयमिति । योयस्माद्भीत: सतस्यभयमव- | रामस्य भयात् भाव्यनर्थकरणभयात् । तवात्मजं उक्त- . [ पा० ] १ घ. ङ. छ. झ. ट. भरणंहितत्. २ ङ. छ. झ. ट. किमर्थमस्थाने ३ घ. भामिनि ४ ख. ग. च. ज. मध्यस्थानात्मानमव. ङ. छ. ट. मध्यस्थंनात्मानमव ५ घ. झ. प्रसहामिलां. ६ ङ. छ. झ ट प्राप्यत्वंव्यसनं. घ. प्राप्तेदं व्यसनं. ७ ङ. प्रज्ञा. ८ ङ. छ. झ. द. महाबाहूरामं ९ घ. श्रितः १० छ. क. भरतस्येह, ११ ङ. छ. झ. ट. विसृष्टस्तुतयो, ख. ज. विकृष्टस्तु. १२ क – ट, स्तावद्यवीयसोः १३. क्षत्रचारित्रं.