पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ७ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । ३५ यथा हि कुर्यात्सर्पो वा शत्रुर्वा प्रत्युपेक्षितः ॥ राज्ञा दशरथेनाद्य सपुत्रा त्वं तथा कृता ॥ २८ ॥ पापेनानृतसान्त्वेन बाले नित्यसुखोचिते | रामं स्थापयता राज्ये सानुबन्धा हता ह्यसि ॥ २९ ॥ सा प्राप्तकालं कैकेयि क्षिप्रं कुरु हितं तव || त्रायस्व पुत्रमात्मानं मां च विस्मयदर्शने ॥ ३० ॥ मन्थराया वचः श्रुत्वा शैयाना सा शुभानना || उत्तस्थौ हर्षसंपूर्णा चन्द्रलेखेव शारदी |॥ ३१ ॥ अतीव सा तु संहृष्टा कैकेयी विस्मयान्विता || एकमाभरणं तस्यै कुन्जायै प्रददौ शुभम् ॥ ३२ ॥ दत्वा वाभरणं तस्यै कुब्जायै प्रमदोत्तमा | कैकेयी मन्थरां दृष्ट्वा पुनरेवाब्रवीदिदम् ॥ ३३ ॥ 'इंदं तु मन्थरे मामाख्यासि परमं प्रियम् ॥ एतन्मे प्रियमाख्यातुः किं वा भूयः करोमि ते ॥३४॥ मि वा भरते वाऽहं विशेषं नोपलक्षये ॥ तस्मात्तुष्टाऽस्मि यद्राजा रामं राज्येऽभिषेक्ष्यति ॥ ३५ ॥ मे परं किंचिदितस्त्वया पुनः प्रियं प्रिया सुवचं वैचः परम् || तैंथा ह्यवोचस्त्वमतः प्रियोत्तरं परं वरं ते प्रददामि तं वृणु ॥ ३६ ॥ [ 'इंति ब्रुवन्त्याः कैकेय्याः श्रुत्वा सानन्दमुत्तरम् ॥ वाण्या तु प्रेरिता सातु कैकेयी मिदमत्रवीत् ॥ ३७॥] इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे सप्तमः सर्गः ॥ ७ ॥ आगाम्यनर्थानभिज्ञेइतियावत् । पतिप्रवादेन पति- | वाक्ययामन्थरयोक्तापिकैकेयी महाकुलप्रसूततया स- व्यपदेशेन । शत्रु छन्नहृदय:शात्रवः पतिः । त्वया प्रकृतिस्सती रामाभिषेकंस्वहितंमन्यमानाह–मन्थ- ऋजुप्रकृतिकया । मात्रेव सर्पशिशुंपोषयित्र्येव । हित- रायाइति ॥ ३१ – ३३ ॥ एतत्प्रियमाख्यातुः आ- काम्यया हितप्रापणेच्छया । आशीविषइव छन्नविष:स- ख्यात्र्याः | तेकिंवाकरोमीतिसंबन्ध: । एतन्मेप्रिय- र्पइव। अङ्केन उत्सङ्गेन परिहृतः परिभृतइत्यर्थः । यद्वा माख्यातमितिपाठे आख्यातंएतत्प्रियमुद्दिश्य तेभूयः अङ्केनपरिहृतः अङ्कान्नपरिहृतः । किंत्वङ्कएवधृत्वोपला- किंवाकरोमीतिसंबन्धः ॥ ३४ ॥ ननुसपत्नीपुत्रेकथं लितः । यथासर्पपोषयित्रीबाला सर्पस्यान्तर्विषमज्ञा- तवैतादृशीप्रीतिरित्यत्राह – रामइति ॥ ३५|| हे प्रिया- त्वा केवलंहितकाम्ययासर्पमुपलालयति तथा त्वम- है प्रियदानार्हे । मे इतः परं रामाभिषेककथनादन्य- पि बाला भर्तुः कुटिलहृदयमजानती विश्वस्य तमङ्के त्किंचित् । प्रियं अभिमतं । परंवचस्त्वयापुनर्नसुव- उपलालयसीत्यर्थः। यथाकोपलालितआशीविषः क- चं वक्तुंनशक्यं । हि यस्मात्कारणात् | त्वंतथा सर्व- दाचिद्धितपरामपिपोषयित्रींदशेत् एवं तेभर्तापि वि- प्रियेभ्योधिकं । प्रियं रामाभिषेकरूपं । अवोचः उक्त- श्वस्तांत्वामर्थहीनांकारयेत् । अतस्स आशीविषइव वती । अतः प्रियोत्तरं प्रीतिविषयेषु श्रेष्ठं “पर्युदीच्यश्रे- नानुसरणीयस्त्वयेतिभावः ॥ २७ ॥ एवंगम्यमर्थवि- ष्ठेष्वप्युत्तर : " इत्यमरः । परं अन्यं । वरं वरणीयं व शयति—यथेति ।। २८ ॥ सानुबन्धा पुत्रमित्रादिप- स्तुविशेषं । ते तुभ्यं । प्रददामि । तंवृणु वृणीष्वेतियोजना रिकरसहिता ॥ २९ ॥ विस्मयदर्शने आश्चर्यावह ||३६ – ३७ ।। इति श्रीगोविन्दराजविरचिते श्रीमद्रा- ज्ञानयुक्ते तत्तत्कालोचितकर्तव्यनिरूपणचतुरइत्यर्थः । मायणभूषणे पीतांबराख्याने अयोध्याकाण्डव्याख्याने यद्वा अनेन हितकरणहेतुदशरथवशीकरणसाधनसौ- सप्तमः सर्गः ॥ ७ ॥ न्दर्य सूच्यते ॥ ३० ॥ एवं देवावेशवशाद्विपरीत- [ पा० १ ङ. छ. च्छत्रुर्वासर्पोवा. ज. त्सर्पोंहि २ ङ च ज झ ञ नियंसुखोचिते. ङ. छ. झ. सुखोचिता. ३ क – घ. च. ज. ज. स्थापयिताराज्ये ४ ट. साप्राप्तकाला. क. ख. संप्राप्तकालं. ५ क. ङ च छ. झ ञ ट शयनात्सा शुभानना ६ घ ङ. छ. ज. झ. सातुसंतुष्टा. ७ ङ. छ. झ. दिव्यमाभरणं. ८ ग. दत्वाचाभरणं. ९ क. ख. ग. ङ. ज. झ. मन्थरांहृष्टा १० क. घ. च. ज. ञ. इदंहिमन्थरे. ११ ङ. छ. झ ट माख्यानंपरमंत्रियम्. १२ ङ. छ. ज. झ. प्रिय- माख्यातं. च. ञ. प्रियमाख्यातुं. ख. प्रियमाख्यात्र्याः १३ क. च. ज. भूयःकिंवा १४ ङ. छ. झ ञ. दितोवरंपुनः १५ ङ. छ. झ. ट. वचोऽमृतम्. १६ घ. कथात्यवोचः १७ झ ट वरंपरंते. १८ क. ख. ग. ज. प्रददानि, १९ ख. संवृणु. २० अयंवोकः ज. दृश्यते.