पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२ [ अयोध्याकाण्डम् २ श्रीमद्वाल्मीकि रामायणम् । सप्तमः सर्गः ॥ ७ ॥ अपराह्णेप्रासादोपरिसंचरन्त्याकुब्जयामन्थराभिधया कैकेयीप्रियदास्याऽयोध्यामहोत्सवस्य कौसल्ययाब्राह्मणेभ्योहर्षेणधना- दिवितरणचदर्शनरामस्य धात्रींप्रतितत्कारणप्रश्नः ॥ १ ॥ धाग्यारामाभिषेकस्यतत्कारणत्वंबोधितयातयासरभसंकैकेयी- मेयतांप्रतिदशरथगर्हणपूर्वकं रामाभिषेक निवेदनेनतद्विघातनचोदना ॥ २ ॥ कैकेय्य़ातांप्रतिरामाभिषेकस्य स्वाभीष्टत्व- निवेदनेनपारितोषिकतयाकिंचिदाभरणवितरणम् ॥ ३ ॥ ज्ञातिदासी यतो जाता कैकेय्यास्तु सहोषिता ॥ प्रासादं चन्द्रसंकाशमारुरोह यदृच्छया ॥ १ ॥ सिक्तराजपथां रम्यां प्रकीर्णकुसुमोत्कराम् || अयोध्यां मन्थरा तस्मात्प्रासादादन्ववैक्षत ॥ २ ॥ पताकाभिर्वरार्हाभिर्ध्वजैश्च समलंकृताम् ॥ वृतां छन्दपथैचापि शिरःस्त्रातजनैर्वृताम् || ३ ॥ मुद्रगामिनीभिर्नदीभिः “यादोनपुंसकं” इति याद - | समा: " इत्यमरः । यतोजाता यत्रकुत्रचिजाता । शशब्दस्यनदीवाचकत्वेपिनपुंसकत्वंपाणिनीयलिङ्गानु- अविज्ञातदेशमातापितृकेत्यर्थः । अतःकैकेय्याज्ञाति- शासनोक्तं । उदकशब्देनसस्वनत्वमुक्तं ॥ २८ ॥ इ- दासीत्वमपि स्वोदरप्रपूरणार्थंकृतमित्यवगन्तव्यं । ति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे पीतां- सहोषिता सहावस्थिता । मन्थरायाःकैकेय्यासहाव- बराख्याने अयोध्याकाण्डव्याख्याने षष्ठः सर्गः ॥ ६॥ स्थानमपिहास्यहेतुभूतकुब्जात्वनिबन्धनं । यदृच्छया स्वैरितया । "यदृच्छास्वैरिता" इत्यमरः । यद्वा अथरावणवधकाङ्क्षिभिर्देवैराविष्टमन्थरावाक्याद्रा- | यतोजाता यतः कुतश्चिज्जाता । तादृशीनामयोध्यायां माभिषेकविघ्नःप्रतिपाद्यते । पूर्वसर्गे गतेपुरोहितइत्या- जननासंभवात् । यद्वा तन्नामजातिनिरूपणायोग्य- दिना तूर्यघोषानुनादितइत्यन्तेन पूर्वदिवसेअभिषेकाङ्ग- तयातथानिर्देशः । आचार्यास्तुदेवैरेव॑स्वकार्यार्थकैकेयीं भूतव्रतोपवासादिकमाचरतोरामस्यवृत्तान्तमभिधाय भेदयितुंप्रेषितेतिदेवरहस्यस्यगोप्यतयातथानिर्देशइत्या- कृतोपवासंतुतदेत्यारभ्य सर्गपर्यन्तेन रामाभिषेकश्रव- हुः ॥ १ ॥ प्रासादादन्ववैक्षत पूर्वश्लोकेआरोह- णजनितानन्दनिर्भराणांपौराणांजानपदानांच जनानां णस्योक्तत्वात्प्रासादादित्यस्यान्ववैक्षतेत्यनेनसंबन्धः । रामाभिषेकदिवसप्राक्तनवृत्तान्तमभिधाय वाचः क्रमव- “अधिकरणेचोपसङ्ख्यानं” इत्यधिकरणेल्यब्लोपेप- र्तित्वादृषिः पूर्वदिवसप्रवृत्तकैकेयीवृत्तान्तंवक्तुमुपक्रमते श्चमी । प्रासादेस्थित्वाप्रैक्षतेत्यर्थः ॥ २ ॥ वरार्हा- — ज्ञातिदासीत्यादिना । कैकेय्याः ज्ञातिदासी कैकेयीब - भिः श्रेष्ठाभिरित्यर्थः । छन्दपथैर्वृतां स्वच्छन्द्गम न्धुदासी । “ सगोत्रबान्धवज्ञातिबन्धुस्वस्वजना:- | नयोग्योपवीथीभिरावृतां । शिरस्स्नातैः शिरसास्ना- ति० ज्ञातिदासीयतोनित्यमितिपाठे यतः कैकेय्याज्ञातेर्मातृकुलस्यदासी यतश्चकैकेय्यानित्यंसहोषिता अतोजनकोलाहलंश्रुत्वाकैके- य्यैतदर्थंनिवेदयितुं यदृच्छया स्वयमेव नत्वन्यप्रेरणया प्रासादमारुरोहेत्यन्वयः । इदंतुयुक्तं | “मन्थरानामकार्यार्थमप्सराप्रेषि- तासुरैः । दासीकाचनकैकेय्यैदत्ताकेकयभूभृता” इतिपाद्मोक्तेः । कार्यार्थं रावणवधरूपकार्यायें | दासीस्वयमागत्यकैकयराजस्यजाते- तिशेषः । शि० अजाता आय विष्णवे तेनसहोद्वाहार्थमित्यर्थः । जायतेकुशध्वजभार्यायांप्रादुर्भवतीत्यजा । प्रतिज्ञातरावणवधवे- दवत्यपरावस्थाकमाण्डवीत्यर्थः । तयासहअततिसततंगच्छतीत्यजातामन्थरेत्यर्थः । यतः कैकेय्याज्ञातिदासी ज्ञातिर्ज्ञानंतयुक्तादासी अतिज्ञानवयनुचरी । अजातेत्यनेन वेदवत्यभिप्रायाभिज्ञत्वंतद्धिताचरणकर्तृत्वंचमन्थरायाव्यक्तम् ॥ १ ॥ ती० पताकाभिः सूक्ष्म- ध्वजैः । ध्वजैः स्थूलध्वजैः । छन्नपथैः पूरित निम्नोन्नतप्रदेशैः । कृतां अलंकृतां । ति० वराहा॑भिः श्रेष्ठयोग्याभिः राजयोग्याभि- रितियावत् । एतदुत्तरं "कृतांछन्नपथैश्चापिस्वच्छन्दकपथैर्वृताम्" इत्यर्धेपठन्ति । स्वच्छन्दकपथैः उत्सवादिषुजनभूयस्त्वेनप्रवे- शनिर्गमार्थप्राकारादिभङ्गेनकृतैर्मार्गैः । शिरस्त्रातैः कृताभ्यज्ञस्नानैः । शि० वराहभिः वराः सर्वश्रेष्ठाः अतएवअर्हाः अयोध्यायो- ग्याः । कर्मधारयः। किंचवरोऽर्हःपूजायासां । किंच वरैस्सर्वश्रेष्ठैर्ब्रह्मादिभिरर्हा: प्रशंसिताइत्यर्थः । एतेन तत्पता कानांप्राकृत विलक्ष- " णत्वंसूचितं | शिरस्त्रातजनैः मूर्धाभिषिक्तराजभिरित्यर्थः । किंच शिरसिस्नातंविधिनाऽभिषेको येषां | किंच छन्दःखाधीनःपथो- [पा०] १ ङ. छ. झ. कैकेय्यातु. २ क. ख. ग. च. झ. ज. पथांकृत्नां. ३ क. ख. ङ. छ. झ ञ. कमलोत्पलाम् च. कमलोत्कराम्. ४ ग. वृत्तांखच्छन्दपथगैः ख. वृतांजानपदैश्चापि घ. कृतांछन्नपथैश्चापि ङ. च. छ. ञ. कृतांछन्नपथैश्चापि `स्वच्छन्दकपथैर्वृताम् । सिक्तांचन्दनतोयैश्चशिरस्त्रातजनैर्युताम् । झ, समलंकृतां । सिफांचन्दनतोयैश्चशिरस्नातजनैर्युताम्.