पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ६ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । प्रकाशंकरणार्थं च निशागमनशङ्कया || दीपवृक्षांस्तथा चक्रुरतुरथ्यासु सर्वशः ॥ १८ ॥ अलंकारं पुरस्यैवं कृत्वा तत्पुरवासिनः ॥ आकाङ्क्षमाणा रामस्य यौवराज्याभिषेचनम् ॥ १९ ॥ समेत्य सङ्घशः सर्वे चत्वरेषु सभासु च ॥ कथयन्तो मिथस्तत्र प्रशशंसुर्जनाधिपम् ॥ २० ॥ अहो महात्मा राजाऽयमिक्ष्वाकुकुलनन्दनः ॥ ज्ञात्वा यो वृद्धमात्मानं रामं राज्येऽभिषेक्ष्यति ॥२१॥ सर्वे ह्यनुगृहीताः स यन्नो रामो महीपतिः ॥ चिराय भविता गोप्ता दृष्टलोकपरावरः ॥ २२ ॥ अनुद्धतमना विद्वान्धर्मात्मा भ्रातृवत्सलः ॥ यथा च भ्रातृषु स्निग्धस्तथाऽस्मास्वपि राघवः ||२३|| चिरं जीवतु धर्मात्मा राजा दशरथोऽनघः ॥ यत्प्रसादेनाभिषिक्तं रामं द्रक्ष्यामहे वयम् ॥ २४ ॥ एवंविधं कथयतां पौराणां शुश्रुवस्तदा || दिग्भ्योपि श्रुतवृत्तान्ताः प्राप्ता जानपदा जनाः ॥ २५ ॥ ते तु दिग्भ्यः पुरीं प्राप्ता द्रष्टुं रामाभिषेचनम् ॥ रामस्य पूरयामासुः पुरीं जानपदा जनाः ॥२६॥ जनौघैस्तैर्विसर्पद्भिः शुश्रुवे तत्र निस्वनः || पर्वसूदीर्णवेगस्य सागरस्येव निखनः ॥ २७ ॥ ततस्तदिन्द्रक्षयसन्निभं पुरं दिक्षुभिर्जानपदैरुपागतैः ॥ समन्ततः सस्वनमाकुलं बभौ समुद्रयादोभिरिवार्णवोदकम् ॥ २८ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे षष्ठः सर्गः ॥ ६॥ पुष्पोपहारः कृतपुष्पबलिः ॥ १७ ॥ प्रकाशकरणार्थं | क्तः ॥ २२–२४ ॥ श्रुतवृत्तान्ताः श्रुतरामाभिषेक- वितानक्रमुककदल्यादिसमग्रताजनिततिमिरतिरोहित- वार्ताः अतएवदिग्भ्यःप्राप्ताः जानपदाजनाः एवंविधं वस्तुप्रकाशनार्थ | यद्वा निशागमनशङ्कयाप्रकाशकर- कथयतांपौराणांशुश्रुवुः । एवंविधंवाक्यजातमित्यर्थ- णार्थ । दीपवृक्षान् वृक्षाकारदीपस्तंभान् । अभिषेका- सिद्धं ॥ २५ ॥ पूर्वदिनेसकलजनसन्निधौ रामाभिषे- नन्तरंगजस्कन्धाधिरूढतयाभिषेकालंकारप्रदर्शनार्थ- कस्यप्रतिश्रुतत्वाद्रामस्यपुरीमितिनिर्दिष्टवानृषिः॥२६॥ निर्गमनात्पूर्वयदिकार्यवशान्निशास्यात्तदारामालंकार- विसर्पद्भिः नानादेशेभ्यआगच्छद्भिः । उत्पादितइति प्रदर्शनार्थदीपवृक्षान् । अनुरध्यासु रथ्यासुरथ्यासु । शेषः । उदीर्णवेगस्य उज्जृंभितवेगस्य ॥ २७ ॥ इन्द्र- विभक्तेर्लुगभावआर्षः । निशागमनशङ्कयारामस्यप्रका- | क्षयः इन्द्रगृहं । “निवेशः शरणंक्षय : " इत्यमरः । अ- शकरणार्थअनुरध्यासुसर्वशः सर्वप्रकारान् । दीपवृक्षा- | योध्यापुरस्यामरावतीसादृश्ये वक्तव्ये तत्सारभूतेन्द्रभ न्चक्रुश्च । तथाशब्दश्चार्थः ||१८|| अलङ्कारमित्यादि- वनदृष्टान्तीकरणादयोध्यायाअतिरमणीयताद्योत्यते । श्लोकद्वयम् ।। १९–२० || प्रशंसामेवाह - अहोइ - जानपदैः समन्ततः आकुलमितिसंबन्धः । समुद्रयादो- त्यादि ॥ २१ ॥ सर्वेप्यनुगृहीताः स्म देवेनेतिशेषः । भिः समुद्रान्तर्वर्तितिमितिमिङ्गिलादिजन्तुभिः । “या- नः अस्मान् । गोप्ता भवितेतिसंबन्ध: । दृष्टलोकपरा- । दांसिजलजन्तवः" इत्यमरः । कर्णावतंसादिपदवद वि- वरः दृष्टेयेलोकेपरावरेउत्कृष्टापकृष्टवस्तुनीयेनसतथो- श्लेषप्रदर्शनायसमुद्रशब्दः । यद्वा समुद्रयादोभिः स- ति० अनुरथ्यासु रथ्यापार्श्वयोः ॥ १८ ॥ स० आकाङ्क्षमाणाः इच्छन्तः । काङ्क्षिधातोश्चानझू । तेनकाङ्क्षिधातोःपरस्मै- पदित्वेनकथमात्मनेपदित्वमितिशङ्कानवकाशः ॥ १९ ॥ ति० दृष्टलोकपरावरः भावप्रधानोनिर्देशः । यथावदवगततज्जनप्राशस्त्या- प्राशस्त्यः । शि० दृष्टाःलोकाभुवनानिपरावराःउत्तमाधमाः येनसः । स० दृष्टोज्ञातोलोकोयेनसदृष्टलोकः पराः लोकोत्तमत्वेनप्रसि- द्धाब्रह्मादयःअवरायस्मादिति परावरः । दृष्टलोकश्चासौपरावरश्चतिवा | परोऽवरश्चलोकोदृष्टोयेनेतिवा । “कडाराः कर्मधारये” इति परनिपातः ॥ २२ ॥ ति० उपाहितैः उपागतै रित्यर्थः । हिगतौइत्यस्यरूपं । स० " भूमिविद्युत्सरिलतावनिताभिधानानि" इति लिङ्गानुशासनसूत्रे सरिद्वाचिनांशब्दानांस्त्रीत्वमभिधाय “यादोनपुंसकं यादश्शब्दस्सरिद्वाचको पिक्लीबस्स्यात्" इति यादश्शब्द- स्यनदीवाचकत्वोक्तेः समुद्रयादोभिः समुद्रसंगतनदीभिरिवेतिवा ॥ २८ ॥ इतिषष्ठस्सर्गः ॥ ६ ॥

[ पा० ] १ क-झ. प्रकाशीकरणाच. २ घ. स्तत्र आशशंसुर्जनारिशवम् ३ क. च. य. कुलवर्धनः. ४ ङ. छ. झ.

८. वृद्धंस्वमात्मानं, ५ ङ. झ. शुश्रुवुः परे. छ. पुरे. ६ क. ग. ब. च. झ ञ ट दिग्भ्योविंश्रुत ७ ङ, छ. भ. रुपाहितैः