पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 i सर्गः ६ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । षष्ठः सर्गः ॥ ६ ॥ श्री रामेणवसिष्ठनियोगात्स्नानादिनियमेनसीतयासह श्रीनारायणोपासनादिपूर्वकं नियमेनकुशसंस्तरेशयनम् ॥ १ ॥ तथा निशावसानेप्रबोधितेनसन्ध्योपासनादिपूर्वकं ब्राह्मणैः पुण्याहवाचनम् ॥ २ ॥ परैः पुरालङ्करणादिपूर्वकं दशरथप्रशंसनम् ॥ ३ ॥ रामाभिषेक दिदृक्षयासमागतैर्नानाजानपदजनैर्नगरपरिपूरणम् ॥ ४ ॥ २९ गते पुरोहिते रामः स्नातो नियतमानसः || सह पत्या विशालाक्ष्या नारायणमुपागमत् ॥ १ ॥ प्रगृह्य शिरसा पात्रीं हविषो विधिवत्तदा || महते दैवतायाज्यं जुहाव ज्वलितेऽनले ॥ २ ॥ शेषं च हविषस्तस्य प्राश्याशास्यात्मनः प्रियम् || ध्यायन्नारायणं देवं स्वास्तीर्णे कुशसंस्तरे ॥ ३ ॥ वाग्यतः सह वैदेह्या भूत्वा नियतमानसः ॥ श्रीमत्यायतने विष्णो: शिश्ये नरवरात्मजः ॥ ४ ॥ एकयामावशिष्टायां रात्र्यां प्रतिविबुध्य सः ॥ अलङ्कारविधिं कृत्स्नं कारयामास वेश्मनः ॥ ५ ॥ तंत्र शृण्वन्सुखा वाचः सूतमागधवन्दिनाम् ॥ पूर्वी सन्ध्यामुपासीनो जजाप यतमानसः ॥ ६ ॥ अथरामस्याभिषेकसन्नाहंदर्शयतिषष्ठे– पुरोहिते | पदत्वमेकावाशक्तिरस्ति । महादेवशब्दस्याखण्डस्यशि- गतइत्यसन्निधानकृतराजसगुणनिमित्तकनास्तिक्य वेशक्तावपिखण्डपदद्वयस्य प्रस्तुतपरदेवतावरुद्धस्याप्र- व्यावृत्तिः । स्नातइतिकायशुद्धिः । नियतमानसइति स्तुतान्यदेवतावाचकत्वकल्पनमन्धतामिस्रनिपातकदु- मनश्शुद्धिः । सहपत्येतिश्रीरङ्गविग्रहानुभवसागरत- रितादृष्टंविनानशक्यते || २ || आत्मनः प्रियमाशा- रणस्यसहायोक्तिः “पत्युर्नोयज्ञसंयोगे” इतिदीक्षानि- स्य श्रीरङ्गार्पितहविश्शेषं स्वस्यात्यन्तप्रियत्वेनानुस- यमस्यपत्नीसहायत्वोक्तिश्च । तृतीययाआराधनकाले |न्धाय नारायणं श्रीरङ्गनायकंध्यायन् कुशसंस्तरे कुश- सीताया उपकरणसमर्पणपरताव्यज्यते । विशालाक्ष्ये- मयेशयनीये । “शयनीयेसप्ततन्तौसंस्तरःपरिकीर्तितः" तिरामविग्रहानुभवादपिश्रीरङ्गविग्रहस्यनिरतिशयप्रि- इतिनिघण्टुः ॥ ३ ॥ वैदेह्यासहेतिउभयोरप्येकशय्या- `यास्पदत्वेननिर्निमेषानुभवउक्तः । विशालाक्ष्या नारा- यांजितेन्द्रियत्वंध्वनितं । श्रीमति “विमानंप्रणवाकारं " यणमिति सीतानेत्रवागुरानाकृष्टतया सीतायाअप्राधा- इत्यायुक्तवेदत्रयसारभूतप्रणवाकारे । “ऋचःसामा- न्यं । नारायणस्यस्वाभीप्सिततमत्वेनप्राधान्यंचोक्तं । नियजूंषि | साहिश्रीरमृतासतां” इतिश्रुतेः । विष्णोरा- अत्र नारायणइतिश्रीरङ्गनायकउच्यते । उत्तरत्रत- यतने श्रीरङ्गधाम्नि | शिश्ये शयनंकृतवान् । नरवरात्म- स्यैवविभीषणायदानोक्तेः ॥ १ ॥ शिरसापात्रींप्रगृह्ये- जः । स्वस्यसाक्षाद्भगवदवतारत्वेपि श्रीरङ्गविग्रहार्यो - ति ‘‘उपरिहिदेवेभ्योधारयति" इतिश्रुतिरुपबृंहिता । पसर्जनभावःस्वावतारानुमतक्षत्रियधर्मानुगुणः ॥ ४ ॥ महतेदैवताय निरतिशयमहिमवतेदैवताय । “तं - अलङ्कारविधिं अलङ्कारविधानं। “विधिर्विधानेदैवेपि” देवतानांपरम॑चदैवतं” इतिश्रुतेर्नारायणायेत्यर्थः । ना- इत्यमरः ॥ ५ ॥ सूता : सूतकुलोत्पन्नाः पुण्यश्लोक - रायणमुपागमदित्युपत्रमात् । ध्यायन्नारायणंदेवमि- वताकीर्तकाः । मागधा : मगधदेशोत्पन्नाः वंशावलि - त्युत्तरत्रोक्तेश्च । तेनमहतेदैवतायेति महादेववाचित्व- कीर्तकाः । वन्दिनः स्तुतिपाठका: । सन्ध्यां सन्ध्या- भ्रान्तिर्निरस्ता । नचव्यस्तस्यविभिन्नविभक्त्यन्तस्यैक- धिदेवतां सूर्य । उपासीन: ध्यायन् । नियतमानसः तनि० अत्रविशेष्यानुपादानाद्विशालाक्षीशब्दस्यलक्ष्म्यांरूढिप्रायत्वंव्यज्यते । अतएव "ऋतेमायांविशालाक्षतवपूर्वपरिग्रहं " इत्यत्र विशालाक्षीशब्देनलक्ष्मीरूपविशेष्यंव्यज्यते । अत्रमारायणइतिश्रीरङ्गनायकउच्यते । उपागमदित्यत्र अगमदित्यनेनभगव- न्मन्दिरप्राप्तिकथना दुपशब्देननिवेदन पर्यन्त भगवदाराधनंव्यज्यते । शेषंगोविन्दराजीयवत् ॥ १ ॥ शि० शिरसा तदुपलक्षित नमस्कारेण । नमस्कारपूर्वकंहविःपात्रंगृहीत्वेत्यर्थः ॥ २ ॥ ति० आत्मनः प्रियं राज्याभिषेका विघ्नरूपं वस्तुतोरावणवधफलक- [ पा० ] १ क. पात्रं. २ ख. ङ. छ. झ. विधिवत्ततः ३ छ. झ. ज्वलितानले. ४ क. च. ट. रात्र्यांप्रतिबोध्यसः. घ. रात्र्यांप्रतिविबोध्य. च. ञ. प्रतिविबुध्यवै ५ ङ. छ. झ. ट. विधिसम्यक् ६ च. ञ ट . ततइशृण्वन्. ७ घ. संध्यांसमासीनो. ८ झ ञ• सुसमाहितः.