पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

J श्रीमद्वाश्मीकि रामायणम् । [ अयोध्याकाण्डम् २ बृन्दबृन्दैरयोध्यया॑ राजमार्गाः समन्ततः ॥ बभूवुरभिसंबाधाः कुतूहलँजनैर्वृताः ॥ १६ ॥ जैनबृन्दोर्मिसंघर्षहर्षवनवतस्तदा || बभूव राजमार्गस्य सागरस्येव निस्वनः ॥ १७ ॥ सिक्तसंसृष्टरथ्या हि तँदहर्वनमालिनी || आसीदयोध्या नगरी समुच्छ्रितगृहध्वजा ॥ १८ ॥ तंदा ह्ययोध्यानिलयः सस्त्रीबालाबैलो जनः ॥ रामाभिषेकैमाकाङ्क्षनाका सदुदयं रखेः ॥ १९ ॥ प्रजालङ्कारभूतं च जैनस्यानन्दवर्धनम् ॥ उत्सुकोऽभूजनो द्रष्टुं तमयोध्यामहोत्सवम् ॥ २० ॥ एवं तं जनसंबाधं राजमार्ग पुरोहितः || व्यूहन्निव जनौघं तं शनै राजकुलं ययौ ॥ २१ ॥ शुभ्रा भ्रशिखर प्रख्यं प्रासाद धिरुह्य सः || समीयाय नरेन्द्रेण शक्रेणेव बृहस्पतिः ॥ २२ ॥ तैमागतमभिप्रेक्ष्य हित्वा राजासनं नृपः ॥ पप्रच्छ स च तस्मै तत्कृतमित्यभ्यवेदयत् ॥ २३ ॥ तेनें चैव तदा तुल्यं सहासीनाः सभासदः || आसनेभ्यः समुत्तस्थुः पूजयन्तः पुरोहितम् ||२४|| गुरुणा त्वभ्यनुज्ञातो मनुजौघं विसृज्य तम् || विवेशान्तः पुरं राजा सिंहो गिरिगुहामिव ॥ २५ ॥ तेदव्यरूपं प्रमदागणाकुलं महेन्द्रवे मप्रतिमं निवेशनम् ॥ विदीपयंश्चारु विवेश पार्थिवः शशीव तारागणसंकुलं नभः ॥ २६ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे पञ्चमः सर्गः ॥ ५॥ २८ बृन्दानुबद्धानिबृन्दानियेषांतेबृन्दबृन्दाः । तैः । प्रजालङ्करणहेतुभूतं प्रजालङ्कारप्रचुरमितिवा ॥ २० ॥ कुतूहलजनैर्वृताराजमार्गा अभिसंबाधा: निबिडाः । राजमार्ग पश्यन्नितिशेषः । तंजनौघंव्यूहन्निव रामाभि- बभूवुरितियोजना । बृन्दबृन्द मितिपाठे बृन्दंबृन्दंयथा- षेकजनितानन्द निर्भरंजनौघं तत्रतत्रसमूहीकुर्वन्निव । भवतितथास्थितैरितिशेषः ॥ १६ ॥ जनबृन्दान्येवऊ- शनै: राजकुलं राजगृहं ययौ || २१ – २२॥ नृपोद- र्मयः तेषां संघर्षः अन्योन्यघटनं । हर्षः आनन्दोद्रेक: शरथः । राजासनं स्वाधिष्ठितं सिंहासनं । हित्वा प्रत्यु - ताभ्यांजनितःस्वनोस्यास्तीतिस्वनवान् तस्य । एतेन सा- त्थायेत्यर्थः । पप्रच्छ किंरामस्योपवासःकारितइतीति- `गरोपमासमर्थिता ॥१७॥ तदहः तस्मिन्नहनि । वनमा- | शेषः । सः वसिष्ठः | तस्मै दशरथाय । तत् उपवास- लिनी अलङ्कारार्थविरचितक्रमुककदल्यादिवनपङ्कियु- करणं ॥ २३ ॥ तदा दशरथसमुत्थानकाले । तुल्यं क्तेतियावत् ॥ १८॥ सस्त्रीबालाबलः अबलाः बलरहिता: वृद्धाइतियावत् । रामाभिषेकमाकाङ्क्षन्नाकाङ्क्षदुदयंरवे- रिति रामाभिषेकार्थउदयमाकाङ्क्षदित्यर्थः । वोरामाभि- कतिवार्ता यदासमजनि तदाप्रभृति रामाभिषेकाद- रातिशयेन आहार निद्रादिव्यापारान्विहाय परदिवस- मःसर्गः ॥ ५ ॥ सूर्योदयमाकाङ्क्षदितिभावः ॥ १९ ॥ प्रजालङ्कारभूतं | युगपत् ।। २४ – २५ ॥ विदीपयन् तेजोविशेषेणद्यो- तयन् ॥ २६ ॥ इति श्रीगोविन्दराजविरचिते श्रीम- द्रामायणभूषणे पीतांबराख्याने अयोध्याकाण्डे पञ्च- ति० सस्त्रीबालाकुलः स्त्रीबालैस्सहितश्चासावाकुलःसंतोषात्संभ्रान्तचित्तः । आकाङ्क्षन् अभूदितिशेषः ॥ १९ ॥ इतिपञ्चम- स्सर्गः ॥ ५ ॥ [ पा० ] १ ख. ग. बृन्दंबृन्दमयोध्यायां. २ ट रतिसंबाधा: ३ क. कुतूहलिजनैर्वृताः ४ ख. जनसंघोर्मि. ५ क. च. स्वनवतस्स्वनः. झ. स्वननृतस्तदा ६ क़. च. ज. रथ्याच. ७ ङ. छ. झ. ट. तथाचवनमालिनी.. ८ ङ. छ. झ. ट. दयोध्या- तदह ९ क. बृहद्धजा. १० छ. तदाह्ययोध्या ११ ङ. च. छ. झ. ट. बालाकुलोजनः १२ क. ग. घ. ङ. छ. झ. ज. ट. नाकाङ्क्षनुदयं. १३ ख. जनस्यानन्दिवर्धनम् १४ ञ. मयोध्यायां १५ झ एवंतज्जनसंबाधं. १६ क. घ – छ. झ ञ ट सिताभ्रशिखरप्रख्यं. ख. श्वेताद्रिशिखरप्रख्यं. १७ ङ. छ. झ ट मधिरह्यच. १८ ख. समागतंमुनिंप्रेक्ष्य. १९ ङ. छ. झ. ञ. ट. पप्रच्छस्खमतंतस्मै २० क. च. ज. त्यभ्यचोदयत् २१ ख. ग. तेनचैवसहासीनास्तदातुल्यं. २२ क. ग–ञ. तदग्र्य- वेषप्रमदाजनाकुलं.