पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ४ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । तस्मात्त्वयाऽद्यप्रभृति निशेयं नियतात्मना || सह वध्वोपवस्तव्या दर्भप्रस्तरशायिना ॥ २३ ॥ सुहृदश्चाप्रमत्तास्त्वां रक्षन्त्वद्य समन्ततः ॥ भवन्ति बहुविघ्नानि कार्याण्येवंविधानि हि ॥ २४ ॥ विप्रोषितश्च भरतो यावदेव पुरादितः ॥ तावदेवाभिषेकस्ते प्राप्तकालो मतो मम ॥ २५ ॥ कामं खलु सतां वृत्ते भ्राता ते भरतः स्थितः ॥ जेष्ठानुवर्ती धर्मात्मा सानुक्रोशो जितेन्द्रियः ॥ २६ ॥ किंतु चित्तं मनुष्याणामनित्यमिति मे मतिः ॥ सतां तु धर्मनित्यानां कृतशोभि च राघव ॥ २७ ॥ इत्युक्तः सोभ्यनुज्ञातः वो भाविन्यभिषेचने ॥ व्रजेति रामः पितरमँभिवाद्याभ्ययागृहम् ॥ २८ ॥ प्रविश्य चात्मनो वेश्म राज्ञोद्दिष्टेऽभिषेचने ॥ तत्क्षणेन च निर्गम्य मातुरन्तःपुरं ययौ ॥ २९ ॥ तत्र तां प्रवणामेव मातरं क्षौमवासिनीम् || वाग्यतां देवतागारे ददर्शायाचतीं श्रियम् ॥ ३० ॥ प्रागेव चागता तत्र सुमित्रा लक्ष्मणस्तैदा ॥ सीता चानायिता श्रुत्वा प्रियं रामाभिषेचनम् ॥ ३१ ॥ तरिकाले हि कौसल्या तस्थावामीलितेक्षणा ॥ सुमित्रयाऽन्वास्थमाना सीतया लक्ष्मणेन च ॥ ३२॥ श्रुत्वा पुष्येण पुत्रस्य यौवराज्याभिषेचनम् || प्राणायामेन पुरुषं ध्यायमाना जनार्दनम् ॥ ३३ ॥ २५. । तीवशब्दएवकारार्थः ।। २२ || अद्यप्रभृति एतद्हरा- | मैकनिरतानां । कृतशोभि कृतेनपरस्परोपकारेणशोभ रभ्य | निशा उपवस्तव्या । "वसेरश्यर्थस्यप्रतिषेधो ते नतुभेदंप्राप्नोति । राघव रघुवंशोत्पन्नस्त्वंस्ववंशप्र वक्तव्यः”इतिभोजननिवृत्त्यर्थस्य वसेरकर्मकत्वादत्रस- भावनजानासिकिं । अन्येत्वेवंव्याचक्षते । धर्मनित्या- कर्मकत्वमार्षं । निशायामुपवस्तव्यमित्यर्थः । दुर्भप्रस्त- नां धर्मनिरतानां । चित्तं कृतशोभि कृतेनपरकृत- रोदर्भास्तरणं।।२३॥एवंविधानि अभिषेकादिमहाश्रयो - मित्रभेदादिनाशोभितुंशीलमस्यास्तीतिकृतशोभीति । रूपाणि।॥२४॥केकयराजायराज्यशुल्कंदत्वा कैकेयीवि- अपरेत्वाहुः । सतांचित्तं कृतेनकार्येणशोभते नतुक - वाहंकृतवान् तंवृत्तान्तंहृदिकृत्वाह — विप्रोषितइति । रिष्यमाणेन । कृतं कार्यमनुमोदतेनतुकरिष्यमाणमि- अयंवृत्तान्तःसप्तोत्तरशततमेसर्गे । “पुराभ्रातः पितान: | तिभावइति ॥ २७ ॥ अभिषेचनेविषये इत्युक्त: सरा- समातरंतेसमुद्वहन् । मातामहेसमाश्रौषीद्राज्यशुल्कम- मः व्रजेत्यनुज्ञातइतिसंबन्धः ॥ २८ ॥ राज्ञोद्दिष्टे - नुत्तमं” इतिस्पष्टीभविष्यति । प्राप्तकालइत्यत्रेतिकरणं- भिषेचनइतिनिमित्तसप्तमी । राज्ञोद्दिष्टमभिषेकंकथयि- द्रष्टव्यं ॥ २५ ॥ वृत्ते आचारे ॥ २६ ॥ अत्यन्तधर्मि- तुमित्यर्थः ॥ २९ ॥ प्रवणां स्वासाधारणदेवतासक्तचि- ष्ठानामपिचेतश्चञ्चलत्वात् मित्रभेदादिनाऽन्यथाभव- त्तां । क्षौमवासिनीं व्रतोपयुक्तक्षौमवस्त्रधरां | वाग्य- तीत्याह — किंत्विति । किंतु तथापीत्यर्थः । यद्यपि “का- तां यतवाचं । मौनवतीमित्यर्थः । श्रियं संपदं । आ- मंखलुसतांवृत्ते" इत्याद्युक्तगुणविशिष्टतयासनशङ्कास्प- याचतीं प्रार्थयन्तीं । रामायेतिशेषः ॥ ३० ॥ प्राकू दीभूतः तथापि मनुष्याणां मनुष्यत्वसाधारण्येनशङ्कि- रामागमनात्पूर्वमेव | सुमित्रा प्रियंरामाभिषेचनंश्रुत्वा तं चित्तं अनित्यं चञ्चल मितिमेमति: ममनिश्चयइत्य- आगता । लक्ष्मणश्च तदा सुमित्रागमनकाले आगतः । र्थः । सामान्यप्रयुक्तदोषोविशेषेनसंक्रमतइत्याह – स- सीतातुपरतन्त्रत्वात्स्वयंनागता। किंतुदासीभिरानायि- तांत्विति । तुशब्दःपक्षव्यावृत्त्यर्थः । धर्मनित्यानां ध- ता ॥ ३१ ॥ तस्मिन् रामागमनकाले । पुत्रस्यपुष्ये- ति० राज्ञाआदिष्टे आज्ञप्तेअभिषेचने । सीतायैतदपेक्षितराजोपदिष्टसभार्योपवासानुष्ठाननिवेदनायखगृहंप्रविश्य तत्रसीतामदृष्ट्वा तत्क्षणादेवमातुरन्तःपुरंययौ ॥ २९ ॥ स० पुरुषं पूर्णषणं । जनार्दनं जनंजननमर्दयतीतिवा नजायतेजनः अर्दयतिसंसारमि- त्यर्दनः जनश्चासावर्दनश्चेतिवा तं ॥ ३३ ॥ [ पा० ] १ ख. ग. ज. त्वयाद्यव्रतिना २ घ. ण्येवंविधानिच ३ ख – छ. झ ञ ट किंनुचित्तं ४ झ. ट. मेमनः• ५ क – छ. झ ञ ट सतांच. ६ क. च. ञ कृतशोभिहि ७ ङ च छ. झ. ट. मभिभाष्याभ्यया. ८ ख. ङ. छ. झ. ट. राज्ञादिष्टे. ९ ङ. छ. झ. ट. तत्क्षणादेव. ख• तस्मिन्क्षणेस. क. च. न. तत्क्षणेनस १० क. ङ. च. छ. झ. ञ. ट. निष्कम्य. १२ क. च. न. न्कालेतु. ङ. च. झ. ट. न्कालेऽपि. ख. न्कालेच. १३८. छ. झ. ट. पुष्येच. ख. पुण्येन. १४ ख. घ. ङ. ज झ ट राज्येऽभिषेचनम्. ११ ग. घ. ङ. छ. ज. झ. ट. लक्ष्मणस्तथा. रा. ३६