पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ जातमिष्टमपत्यं मे त्वमद्यनुपमं भुवि ॥ दत्तमिष्टमधीतं च मया पुरुषसत्तम ॥ १३ ॥ अनुभूतानि चेष्टानि मया वीरसुखान्यपि ॥ देवर्षिपितृविप्राणामनृणोमि तथाऽऽत्मनः ॥ १४ ॥ न किंचिन्मम कर्तव्यं तवान्यत्राभिषेचनात् || अतो यत्त्वामहं ब्रूयां तन्मे त्वं कर्तुमर्हसि ॥ १५ ॥ अद्य प्रकृतयः सर्वास्त्वामिच्छन्ति नराधिपम् || अतस्त्वां युवराजानमभिषेक्ष्यामि पुत्रक ॥ १६ ॥ अपि चाद्याशुभात्राम स्वप्ने पश्यामि दारुणान् || सनिर्घाता दिवोल्का च पँततीह महावना ॥ १७ ॥ अवष्टब्धं च मे राम नक्षत्रं दारुणैर्ग्रहैः || आवेदयन्ति दैवज्ञाः सूर्याङ्गारकराहुभिः ॥ १८ ॥ प्रायेण हि निमित्तानामीदृशानां समुद्भवे ॥ रोजा हि मृत्युमाप्नोति घोरां वाँऽऽपदमृच्छति ॥१९॥ तद्यावदेव मे चेतो नै विमुञ्चति राघव || तावदेवाभिषिञ्चस्व चला हि प्राणिनां मतिः ॥ २० ॥ ॲद्य चन्द्रोऽभ्युपगतः पुष्यात्पूर्व पुनर्वसू || श्वः पुष्ययोगं नियतं वये॑न्ते दैवचिन्तकाः ॥ २१ ॥ ततः पुष्येऽभिषिञ्चस्व मनस्त्वरयतीव माम् || श्वस्त्वाऽहमभिषेक्ष्यामि यौवराज्ये परंतप ॥ २२ ॥ २४ रंदीर्घायुरितिवृद्धत्वविवरणं । यद्वा ज्ञानवृद्धत्वव्यावृ- | रेन्द्रियसंघातरूपस्यज्ञानप्रकाशहेतुत्वेनोपकारकत्वाञ्च त्तये – दीर्घायुरिति । “विधिहीनमसृष्टान्नंमन्त्रहीनम- तद्प्रत्युपकारः पुरुषस्यऋणमेव । अन्यत्रचोक्तं “अनि- दक्षिणं || श्रद्धाविरहितंयज्ञंतामसंपरिचक्षते” इत्यन्ना- विद्धसुखत्यागीपशुरेवनसंशयः” इति ॥ १४ – १६॥ दिहीनस्ययज्ञस्यनिन्दुनादन्नवद्भिरित्यादिविशेषणं । ऋ- तुशतैः ज्योतिष्टोमाद्यश्वमेधपर्यन्तयागभेदैः । इष्टं य- जनकृतं ॥ १२ ॥ इष्टमपत्यं अभिमतमपत्यं । इष्ट॑दत्तं अभिमतंवस्तुदत्तं ॥ १३ ॥ देवर्षीति देवानामनृणःऋ- तुशतैः । ऋषीणामनृणोऽध्ययनेन । पितॄणामनृणोऽप- त्योत्पादनेन । विप्राणामनृणोदत्तेन । आत्मनोनृणःसु- खानुभवेन । यद्यपिब्रह्मचर्यादिऋणत्रयं श्रुतिसिद्धं “जा- यमानोवैब्राह्मणस्त्रिभिर्ऋणवाजायते । ब्रह्मचर्येणऋषि- भ्योयज्ञेनदेवेभ्यःप्रजयापितृभ्यः” इति । तथापिऋ- णपश्चकमितिमतान्तरं । यद्वा ऋणत्रयव्यपदेशः प्रा- अशुभान् अशुभसूचकान् | दारुणान् भयंकरान् । नी- लवर्णस्त्रीपरिष्वङ्गादीन् । उल्का निर्गतज्वाला । निर्घातः अमेघाशनिः ॥ १७ ॥ नक्षत्रं जन्मनक्षत्रं । अवष्ट - ब्धं आक्रान्तं । अत्रेतिकरणंद्रष्टव्यं । दैवज्ञा: ज्यौति- षिकाः । “सांवत्सरोज्यौतिषिकोदैवज्ञगणकावपि” इत्यमरः । सूर्याङ्गारकराहुभिर्ग्रहैरवष्टब्धमित्यावेदय- न्तीतिसंबन्धः ॥ १८ ॥ दुर्निमित्तफलमाह - प्राये- णेति । ऋच्छति ऋच्छतिवेत्यर्थः ॥ १९ ॥ चेतः त्वामभिषेक्ष्यामीतिबुद्धिः । नविमुञ्चति मामितिशेषः । कुतोबुद्धिविमोचनप्रसक्तिरित्यत्राह– चलाहीति । मा- धान्यादितरयोरुपलक्षणत्वाद्वा । ननुदेवादीनांपञ्चा- | अन्तरादिप्रार्थनादिभिरितिभावः ॥ २० ॥ पुष्ययोगं नांकथमुत्तमर्णत्वं । अत्राहु: देवानामिन्द्रियाधिष्ठातृ- णां जितेन्द्रियताकारकत्वेनोपकारकत्वात् ऋषीणांवा- पुष्येणचन्द्रस्ययोगं । नियतं अभिषेकनियतं । प्रशस्तमि- गुपकारकत्वात् पितॄणांतनूपकारकत्वात् विप्राणांकर्मा- त्यर्थः । दैवचिन्तकाः ग्रहचारज्ञाः । वक्ष्यन्ते वदन्ति धीनसर्वसंस्कारसाधने नाघनाशकत्वात् आमनः शरी- | || २१ ॥ अभिषिञ्चस्व अभिषिक्तोभव | त्वरयतीवे- ति० ऋष्यृणेविप्रर्णस्य देवर्णेजीवर्णस्यान्तर्भावंकृत्वा “ऋणानित्रीण्यपाकृत्य – "इतिस्मृतिवादः ॥ १४ ॥ ति० यड्यांतन्मे वचःकर्तुमर्हसि । अविलंबेनेतिशेषः ॥ १५ ॥ ति० दिवोल्काः दिवःउल्काः । सन्धिरार्षः | दिवादिवसेइत्यन्ये । उल्का ज्वालाः पतन्ति ॥१७॥ ति० नियतं शुद्धगणितनिश्चितं ॥ २१ ॥ शि० अभिषिञ्चस्व राममितिशेषः । इतिमनोमममानसंत्वरयति ॥२२॥ [ पा० ] १ क. च. ज. नुपमोभुवि. २ क. ख. च. ञ. सुखानिच. छ. सुखानितु ३ घ ततोयत्त्वामहं. ४ क. च. ञ. न्स्वप्नात्रामपश्यामि ङ. छ. झ. ट. स्वप्नान्पश्यामिराघव. ५ क. घ. च. महोल्काश्च ख. ग. महोल्काच. ङ. छ. झ. ज. ट. दिवोल्काश्च ६ घ ङ. छ. झ ञ ट पतन्तिहि च पतिताश्चमहावनाः क पतिताहिमहावना: ख पतितेहमहाखना. ७ ङ. छ. झ. ट. दारुणप्रहै:. ८ ख. ग. ङ. छ. झ ञ ट प्रायेणच. ९ क. च. ञ. राजामृत्युमवाप्नोति. १० ङ. च. छ. झ. ट. चापदमृच्छति. ११ ङ. च. छ. झ. ज. ट. नविमुह्यतिराघव. १२ ङ. छ. झ. ट. अद्यचन्द्रोभ्युपगमत्. १३ घ. ङ. च, झ, ञ, पुनर्वसुम्. १४ क. वक्ष्यतेदैवचिन्तकः. १५ ख, ङ, छ, झ. ट. तत्रपुष्ये,