पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ दीर्घासिबद्धा योधाश्च संनद्धा मृष्टवाससः ॥ महारोजाङ्कणं सर्वे प्रविशन्तु महोदयम् ॥ १९ ॥ एवं व्यादिश्य विप्र तो क्रियास्तत्र सुनिष्ठितौ ॥ चऋतुश्चैव यच्छेषं पार्थिवाय निवेद्य च ॥ २० ॥ कृतमित्येव चाब्रूतामभिगम्य जगत्पतिम् ॥ यथोक्तवचनं प्रीतौ हर्षयुक्तौ द्विजर्षभौ ॥ २१ ॥ ततः सुमन्त्रं द्युतिमात्राजा वचनमब्रवीत् ॥ रामः कृतात्मा भवता शीघ्रमानीयतामिति ॥ २२ ॥ स तथेति प्रतिज्ञाय सुमत्रो राजशासनात् ॥ रामं तत्रानयांचक्रे रथेन रथिनां वरम् ॥ २३ ॥ अथ तत्र संमासीनास्तदा दशरथं नृप || प्राच्योदीच्या प्रतीच्याश्च दाक्षिणात्याश्च भूमिपाः ॥२४॥ म्लेच्छाचार्याश्च ये चान्ये वनशैलान्तवासिनः ॥ उपासांचक्रिरे सर्वे तं देवी इव वासवम् ||२५|| तेषां मध्ये स राजर्षिर्मरुतामिव वासवः || प्रासादस्थो स्थगतं ददर्शायान्तमात्मजम् ॥ २६ ॥ गन्धर्वराजप्रतिमं लोके विख्यातपौरुषम् || दीर्घबाहुं महासत्वं मत्तमातङ्गगामिनम् ॥ २७ ॥ चन्द्रकान्ताननं राममतीव प्रियदर्शनम् ॥ रूपौदार्यगुणैः पुंसां दृष्टिचित्तापहारिणम् ॥ २८ ॥ २० यतनचैत्ययोरितिशेषः । ब्राह्मणैर्देवता: पूजनीयाइ- | भोगस्रोतःप्रावण्यवेषसौन्दर्येषु गन्धर्वराजौपम्यं । न त्यर्थः ॥ १८ ॥ दीर्घासिबद्धाः बद्धदीर्घाय: । “प्रह- केवलंभोगधारारसिकत्वेन वीररसानभिज्ञत्वमित्याह- रणार्थेभ्यः परेनिष्ठासप्तम्यौभवतः" इतिनिष्ठायाः पर- लोकेविख्यातपौरुषं । पौरुषोपयुक्त संहननवत्त्वमाह - निपातः । महानुदयोरामाभिषेकरूपाभ्युदयोयस्मिन्तं दीर्घबाहुमिति । न केवलंशिरीषपुष्पसुकुमारबाहुत्वेना- महोदयं ॥ १९ ॥ विप्रौ वसिष्ठवामदेवौ । क्रिया: न्तस्सारराहित्यमित्याह - महासत्वमिति । तदनुगु- पुरोहितकर्तव्याः । तत्र राजगृहे । व्यादिश्य आज्ञा- णगतिविशेषमाह-मत्तमातङ्गगामिनमिति । सगर्व- प्य । यच्छेषं दासीपरिजैनाद्यानयनं तदपि पार्थिवाय सलीलगमनंमदालसगमनंवाविवक्षितं ॥ २७ ॥ चन्द्र- राज्ञे । निवेद्य चक्रतुः ।। २० ॥ अथ जगत्पतिं रा- कान्ताननं चन्द्राननमित्युक्तेप्याह्लादकत्वादिसिद्धेर्निर- जानं । अभिगम्य यथोक्तवचनं उक्तवचनमनति- तिशयाह्लादकत्वंद्योतयितुंकान्तशब्दः । चन्द्रात्कान्ता- क्रम्य । कृतमिति प्रीतौ हर्षयुक्तौ । प्रीतिर्मनोगतोहर्षः । ननमितिविग्रहः । अनेनावयवशोभावत्वमुक्तं । रामं मानसप्रीतिजन्यरोमाञ्चादिशरीरविकारोहर्ष: । तद्यु- विग्रहगुणैः स्वरूपगुणैश्चरमयन्तं | समुदायशोभाव- क्तौ । पूर्वश्लोकेनिवेद्येत्यनेनशेषसंपादनविषयनिवेदन- त्वमाह — अतीवप्रियदर्शनमिति । निरन्तरदर्शनेपि । मुक्तं अब्रूतामितिपूर्वोक्तसकलसिद्धिविषयमितिनपुन- प्रतिक्षणंनवनवीभूतदर्शनं । रूपौदार्यगुणैः रूपं वि- रुक्तिः ॥ २१ ॥ कृतात्मा सुशिक्षितबुद्धिः । शी- ग्रहः । औदार्य अनुभवितृभ्योनुभवदानं । “यआ- प्रागमनहेतुरयं । "आत्माजीवेधृतौबुद्धौ " इत्यमरः सदाबलदा” इतिश्रुतेः । गुण्यतेसदानुसन्धीयतइति । ॥ २२ – २३ ॥ अथ सुमन्त्रनिर्गमनानन्तरं । तत्र गुण: । “गुणस्त्वावृत्तिशब्दादिज्येन्द्रियामुख्यतन्तुषु" प्रासादे | समासीना: सम्यगुपविष्टाः । प्राच्याइ- इतिनिघण्टुः । तेनसदानुसन्धीयमानंसौशील्यमुच्य- त्यादौ “द्युप्राक्” इत्यादिनायदादयः शैषिकाभवार्थाः । ते । अहोमहानयमस्मादृशेषुक्षुद्रेष्वप्यतिसंश्लेषेणवर्त- म्लेच्छाचार्याः म्लेच्छप्रभवः । अन्तशब्द: प्रदेशवा- तइतिसर्वदानुसन्धीयमानत्वात् । पुंसामिति कठिन- ची । प्राच्येत्यादिनाशैलान्तवासिनइत्यन्तेन मूलभृत्य - चित्तानामपि किमुतस्त्रीणामितिभावः । यद्वा पुंशब्दे- श्रेणिसुहृद्विषदाटविकमितिषड्डिधबलोपास्यत्वं सार्व- नस्त्रीपुंससाधारणमात्ममात्रमुच्यते । “पुमानेकोव्य- भौमचिह्नमुक्तं ॥ २४ – २६ ॥ गन्धर्वराजप्रतिमं वस्थितः” इति श्रीविष्णुपुराणेप्रयोगात् । तेनसुरनर- तव्याः ॥ १८ ॥ ति० दीर्घाअसयोयेषांतेबद्धगोधाचर्माणश्चेतिद्वन्द्वः ॥ १९ ॥ ति० कृतात्मा धर्मेषुकृतबुद्धिः ॥ २२ ॥ ति० गन्धर्वराजप्रतिमत्वं सौन्दर्यवत्त्वेन सुस्वरत्वेनच ॥ २७ ॥ [पा० ] १ झ दीर्घासिबद्धगोधाश्च २ ङ. झ. राजाकणंशरा: ३ ङ. झ. विप्रौतु. ४ क. ख. ङ. च. छ. झ ञ. विनि- ष्ठितौ. ५ ख . यथोक्तंवचनं. ६ ख. ग. हर्षयुक्तं. ७ झ. ट. द्विजोत्तमौ. ८ क. च. राममामन्त्रयाञ्चके. ९ ङ. झ. सहासीना:. १० क छ. झ. नं. म्लेच्छाचार्याश्च ११ ङ. छ. झ. ट. देवावासव्यथां. १२ ङ. छ. झट. दशरथो. क. च. न. रथस्थंतं.