पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

★ सर्गः ३] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । अभिषेकाय रामस्य यत्कर्म सपरिच्छदम् ॥ तदद्य भगवन्सर्वमाज्ञापयितुमर्हसि ॥ ६ ॥ तच्छ्रुत्वा भूमिपालस्य वसिष्ठो द्विजसत्तमः || आदिदेशाग्रतो राज्ञः स्थितान्युक्तान्कृताञ्जलीन् ॥७॥ सुवर्णादीनि रत्नानि बलीन्सर्वौषधीरपि ॥ शुक्लमाल्यांश्च लाजांश्च पृथक्च मधुसर्पिषी ॥ ८ ॥ अहतानि च वासांसि रथं सर्वायुधान्यपि ॥ चतुरङ्गबलं चैव गजं च शुभलक्षणम् ॥ ९ ॥ चामरव्यजॅने श्वेते ध्वजं छत्रं च पाण्डुरम् ॥ शतं च शातकुंभानां कुंभानामग्निवर्चसाम् ॥ १० ॥ हिरण्य॒शृङ्गसृषभं समग्रं व्याघ्रचर्म च ॥ उपस्थापयत प्रातरम्यगारं महीपतेः ॥ ११ ॥ यच्चान्यत्किचिदेष्टव्यं तत्सर्वमुपकलप्यताम् ॥ १२ ॥ अन्तः पुरस्य द्वाराणि सर्वस्य नगरस्य च ॥ चन्दनस्रग्भिरर्च्यन्तां धूपैश्च घ्राणहारिभिः ॥ १३ ॥ प्रशस्तमंन्नं गुणवद्दधि क्षीरोपसेचनम् || द्विजानां शंतसाहस्रे यत्प्रकाममलं भवेत् ॥ १४ ॥ सत्कृत्य द्विजमुख्यानां श्वः प्रभाते प्रदीयताम् ॥ घृतं दधिच लाजाश्च दक्षिणाश्चापि पुष्कलाः ॥१५॥ सूर्येऽभ्युदितमात्रे वो भविता स्वस्तिवाचनम् ॥ ब्राह्मणाच निमत्र्यन्तां कल्प्यन्तामासनानि च ॥ आबध्यन्तां पताकाश्च राजमार्गश्च सिच्यताम् ॥ १६ ॥ सर्वे च तालवचरा गणिकाच स्वलंकृताः ॥ कक्ष्यां द्वितीयामासाद्य तिष्ठन्तु नृपवेश्मनः ॥ १७ ॥ देवायतनचैत्येषु सान्नभक्षाः सदक्षिणाः || उपस्थापयितव्याः स्युर्माल्ययोग्याः पृथक्पृथक् ॥१८॥ १९ फलितइत्येवंरूपः ॥ ५ ॥ सपरिच्छदं सोपकरणं | विषयसप्तमी | अलं पर्याप्तं । " अलंभूषणपर्याप्तिश- ॥ ६ ॥ युक्तान् राजकार्यनियुक्तान् सुमत्रादीनधिका- क्तिवारणवाचकं” इत्यमरः । शतसाहस्रविषयेप्रकामं रिणइतियावत् ॥ ७ ॥ बलीन उपहारान् । “करो- अत्यर्थ । पर्याप्तं प्राशस्त्यादिगुणविशिष्टं । यद॒न्न॑भवे- पहारयोः पुंसिबलिः" इत्यमरः । ओषधयः व्रीहिमु- त्तत्संपाद्यतामित्यर्थः ॥ १४ ॥ द्विजमुख्यानां द्विज- द्वादयः । शुक्लमाल्यांश्चेतिलिङ्गव्यत्ययआर्ष: । पृथक् मुख्येभ्यः | सत्कृत्यदीयतां तद्न्नमितिशेषः । पुष्क- पृथक्पात्रगृहीते। मधुसर्पिषी क्षौद्रघृते ||८|| अहतानि ला: संपूर्णाः ॥ १५ ॥ सूर्येअभ्युदितमात्रे सूर्योदया- " ईषद्धौतनवंश्वेतंसद्शयन्नधारितं । अहतंतद्विजानीया- नन्तरमेव । श्वः परेयुः । स्वस्तिवाचनंभविता । दैवेपित्र्येचकर्मणि” इत्युक्तजलप्रक्षालनादिगुणयुक्ता- तदर्थब्राह्मणाञ्चनिमत्र्यन्तां आहूयन्तां । आसनानि नि ॥९॥ चामरव्यजने चामररूपव्यजने । शातकुं- तेषामितिशेषः । आबध्यन्तां प्रतिगृहमितिशेषः ॥१६॥ भानां सौवर्णानां ॥ १० ॥ हिरण्यशृङ्गं हिरण्यालंकृत- तालैरवचरन्तिजीवन्तीतितालावचराः नर्तकाद्यः । शृङ्गं । समग्रं संपूर्णावयवं । उपस्थापयत प्रापयत । अ- कक्ष्यांद्वितीयामिति । अन्तःकक्ष्यायामभिषेकप्रवृत्ते- म्यगारं अग्निहोत्रगृहं ॥११॥ अन्यत् गन्धपुष्पादिकं । स्तत्रचब्राह्मणैर्वस्तव्यत्वादितिभावः ॥ १७ ॥ देवाय- एष्टव्यं अपेक्षणीयं ॥ १२ ॥ अन्तःपुरस्य राजगृ- तनचैत्येषु देवगृहेषु चतुष्पथेषुचेत्यर्थः । अन्नभक्षैःस- हस्य । सर्वस्यनगरस्यद्वाराणि सर्वाणिनगरद्वाराणी- हवर्तन्तइतिसान्नभक्षाः । अन्नमोदकहस्ताइतियावत् । त्यर्थः । घ्राणहारिभिः घ्राणद्वारापुरुषाकर्षकैः ॥१३॥ माल्यप्रदानयोग्याः माल्ययोग्याः । मध्यमपदलोपि- सहस्रमेवसाहस्रं । शतसाहस्रशब्दोपरिमितवचन: । | समासः माल्यार्थसाधनानि । पृथक्पृथगिति । देवा- ति० अहतानि सदशानि तदानीमेवतन्तुवाययन्त्रादुद्धृतानि ॥ ९ ॥ ति० शतसाहस्रं शतसाहस्रंप्रति ॥ १४ ॥ ती० चैत्ये- षु रथ्यावृक्षेषुच । ति० माल्ययोग्याः मालामर्ह तीतिमा ल्यमर्चनंतद्योग्याः गन्धपुष्पादयः । देवायतनचैत्ययोः पृथक्पृथगुपस्थापयि [ पा० ] १ ख. ग. ज. भगवान्सर्व. २ ङ. छ. झ. ट. मुनिसत्तमः ३ क. ख. ड–ट. शुक्रमाल्यानि. ४ क. ग. ल. चतुरङ्गंबलंचैव. ५ ङ. छ. झ. ट. व्यजनेचोभे. घ. व्यजनेचैव. ६ क. च. छ. ज. न. शृङ्गंवृषभं. ७ ङ. च. छ. झ. रम्यगारे. ट. रम्यागारे. क. घ. ज. न. रम्यागारं. ८ इदमर्ध ङ. छ. झ. पुस्तकेषु उपस्थापयतेत्यर्धात्पूर्वदृश्यते ९ क मनंघृतवत्. घ. ज. विधिवत् १० क. ख. ङ च छ. झ ञ ट . शतसाहस्रं. ११ घ. आविष्यन्तां. १२ ख. तालवचनाः घ. ताल चतुरा. ड. च. छ. झ. न. तालापचराः १३.घ. ङ. झ ञ सान्नभक्ष्याः