पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ तेषामायाचितं देव त्वत्प्रसादात्समृद्ध्यताम् ॥ ५४ ॥ राममिन्दीवरश्यामं सर्वशत्रुनिबर्हणम् || पश्यामो यौवराज्यस्थं तव राजोत्तमात्मजम् ॥ ५५ ॥ तं देवदेवोपममात्मजं ते सर्वस्य लोकस्य हिते निविष्टम् ॥ हिताय नः क्षिप्रमुदारजुष्टं मुदाऽभिषेक्तुं वरद त्वमर्हसि ॥ ५६ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे द्वितीयः सर्गः ॥ २ ॥ तृतीयः सर्गः ॥ ३ ॥ दशरथेनवसिष्ठंप्रतिरामस्ययौवराज्याभिषेक संभार संभरणनिवेदनेते नसुमन्त्रादीन्प्रतितन्निदेशकरणम् ॥ १॥ ततोदशरथेन स्वाज्ञयासुमन्त्रानीतंरामंप्रतियौवराज्याभिषेकनिश्चयनिवेदनपूर्वकंहितोपदेशः ॥ २ ॥ रामसुहृद्भिः कौसल्यांप्रतिपुत्रस्ययौव- राज्यप्राप्तिरूपप्रियवृत्तान्तनिवेदनम् ॥ ३ ॥ रामेणहितोपदेशग्रहणानन्तरं दशरथाभिवादनपूर्वकं स्वगृहगमनम् ॥ ४ ॥ तेषामञ्जलिपद्मानि प्रगृहीतानि सर्वशः ॥ प्रतिगृह्याब्रवीद्राजा तेभ्यः प्रियहितं वचः ॥ १ ॥ अहोस्मि परमप्रीतः प्रभावतुलो मम || यन्मे ज्येष्ठं प्रियं पुत्रं यौवराज्यस्थमिच्छथ ॥ इति प्रत्यर्च्य तानाजा ब्राह्मणानिदमब्रवीत् || वसिष्ठं वामदेवं च तेषामेवोपशृण्वताम् ॥ ३ ॥ चैत्रः श्रीमानयं मासः पुण्यः पुष्पितकाननः ॥ यौवराज्याय रामस्य सर्वमेवोपकल्प्यताम् ॥ ४ ॥ राज्ञस्तूपरते वाक्ये जनघोषो महानभूत् ॥ शनैस्तसिन्प्रशान्ते च जनधोषे जनाधिपः ॥ वसिष्ठं मुनिशार्दूलं राजा वचनमब्रवीत् ॥ ५ ॥ || । रूपमयशोनास्तीत्यर्थः ॥ ५३ ॥ आयाचितं रामा- | मञ्जलीनांप्रतिग्रहः ॥ १ ॥ अहोस्मीतिसन्धिरार्षः भिषेकरूपाभिमतार्थप्रार्थनं । समृद्ध्यतां सफलंभवतु ॥ २ ॥ राजा दशरथ: । इति पूर्वोक्तरीत्या । तान् ॥ ५४॥ इन्दीवरश्याममिति समुदायशोभोक्ता । प्रार्थनापरान् । ब्राह्मणान् । अभ्यर्च्य मधुरवचनैःसं- सर्वशत्रुनिबर्हणमिति स्वसौन्दर्यातिशयदर्शनमग्न - मान्य । तेषामेवोपशृण्वतां तेषुउपशृण्वत्सुसत्स्वेव । चित्तत्वरूपकामादिशत्रुनिबर्हणमित्यर्थः । पश्याम: वसिष्ठंवामदेवंचेदमब्रवीत् ॥ ३ ॥ अभिषेकविषयनि- द्रक्ष्यामः । “वर्तमानसामीप्येवर्तमानवद्वा" इतिभ- रतिशयादरेणतदुचितकालंप्रशंसति—चैत्रइति। चैत्रः विष्यदर्थेलट् ॥ ५५॥ देवेतिसंबुद्धिः । देवदेवः यथेतरेभ्यःप्रधानभूतोरामः तथामासान्तरेभ्योयंमा- विष्णुः तत्सदृशमितिवा । निविष्टं दत्तावधानमि- सः । श्रीमान् यथासर्वसुखावह्त्वाद्रामःसर्वेषांराजा त्यर्थः । उदारजुष्टं औदार्ययुक्तं । भावप्रधानोनिर्दे- तथासर्वसुखकरत्वादसौसर्वमासानांराजा । अयंमासः शः । उदारैर्जुष्टंसेवितमितिवा ॥ ५६ ॥ इति श्रीगो- अभिषेकमनोरथसमयएवसन्निहितः । अयंमासः अव- विन्दराजविरचिते श्रीमद्रामायणभूषणे पीतांबरा- तारहेतुरेवाभिषेकहेतुः । पुण्यः रमणीयः पुण्यवर्ध- ख्याने अयोध्याकाण्डव्याख्याने द्वितीयः सर्गः ॥ २ ॥ एवं निश्चिताभिषेकस्यसंभारसंभरणप्रवृत्तिस्तृती- नोवा | पुष्पितकाननः अस्मत्प्रयत्नालंकृतनगरवैल- क्षण्येनस्वयमेवालंकृतवनः । यद्वा रामस्यकनककिरीट- धारणसमये स्वयंकुसुममुकुटधारीवनप्रदेशोजातः॥४॥ ये । प्रगृहीतानि प्रकर्षेणगृहीतानि | शिरसिबद्धानी- वसिष्ठशब्दोवामदेवस्याप्युपलक्षणपरः । वसिष्ठंवाम- त्यर्थः । अञ्जलिरूपाणिपद्मानि अञ्जलिपद्मानि । देवमितिद्वयोः प्रस्तुतत्वात् । एवंव्यादिश्यविप्रौतावि- अञ्जलीनांपद्ममुकुलाकारत्वादत्रत्यपद्मशब्दःपद्ममुकु- त्युपरिवक्ष्यमाणत्वाच्च । प्राधान्याद्वसिष्ठस्योपादानं । लपरः । प्रतिगृह्य वीक्षणवचनप्रत्यञ्जलिभिर्यथायोग- जनघोषः चिरप्रार्थितरामाभिषेकविषयोस्मन्मनोरथः [ पा० ] १ ङ. छ. झ. तेषांतद्याचितं. २ ख. प्रियमिदं. ३ ख. चातुलोमहान् ४ झ. इतिप्रत्यर्चितान्. ५ ख. ग. प्रशान्तेतु. ६ क. च. ज. नराधिपः