पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः २ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । १७ सुश्रूरायतताप्राक्षः साक्षाद्विष्णुरिव स्वयम् || रामो लोकाभिरामोऽयं शौर्यवीर्यपराक्रमैः ॥ ४४ ॥ प्रजापालनंतत्वज्ञो नरागोपेहतेन्द्रियः || शक्तस्त्रैलोक्यमप्येको भोक्तुं किंतु महीमिमाम् ॥ ४५ ॥ नास्य क्रोध: प्रसादश्च निरर्थोस्ति कदाचन ॥ हेन्त्येव नियमाद्वैध्यानवध्ये न च कुप्यति ॥ ४६ ॥ युनत्यर्थैः प्रहृष्टव तैमसौ यत्र तुष्यति ॥ ४७ ॥ शान्तैः सर्वप्रजाकान्तैः प्रीतिसंजननैर्नृणाम् ॥ गुणैर्विरुरुचे रामो दीप्तः सूर्य इवांशुभिः ॥ ४८ ॥ तमेवंगुणसंपन्नं रामं सत्यपराक्रमम् || लोकपालोपमं नाथमकामयत मेदिनी ॥ ४९ ॥ वत्सः श्रेयसि जातस्ते दिष्ट्याऽसौ तंव राघव || दिष्ट्या पुत्रगुणैर्युक्तो मारीच इव काश्यपः ॥ ५० ॥ बलमारोग्यमायुश्च रामस्य विदितात्मनः || देवासुरमनुष्येषु संगन्धर्वोरगेषु च ॥ ५१ ॥ आशंसते जनः सर्वो राष्ट्रे पुरवरे तथा || आभ्यन्तरश्च बाह्यश्च पौरजानपदो जनः ॥ ५२ ॥ स्त्रियो वृद्धास्तरुण्यश्च सायं प्रातः समाहिताः ॥ सर्वान्देवान्नमस्यन्ति रामस्यार्थे यशस्विनः ॥ ५३॥ निवृत्तरागः । निवृत्तरागत्वंकि मवक्तृत्वान्नेत्याह- [-उत्त- | कगुणैर्युक्तः । मारीचः मरीचेः पुत्रः । काश्यपः कश्य- रेति ।। ४३ ॥ उक्तकल्याणगुणानुरूपाकारसौभाग्य- पगोत्रः ॥ ५० ॥ श्लोकद्वयमेकान्वयं । देवासुरमनु- माह—सुभ्रूरिति । शूरस्यभावः शौर्ये । तच्चमरण - ष्येषुसर्वोजनः राष्ट्रे इतरराष्ट्रे । पुरवरे इतरपुरवरेच । निर्भयत्वं । “शूरोमरणनिर्भयात्” इतिवचनात् । वर्तमानोजनः । आभ्यन्तरः अन्तःपुरचारीजनः । वीर्यै स्वयमविकृतःसन्परान्विविधमीरयतिविद्रावय - पौरजानपद: स्वपुरस्वजनपदस्थोजनश्च । विदिता- तीतिवीरः तस्यभावोवीर्यं । दुष्प्रवेशचक्रव्यूहादिवि - मनः प्रसिद्धशीलस्य । रामस्य बलादिकमाशंसते शिष्टसैन्ययुक्तान्देवासुरानपियेनोत्साहेनाक्रमति सप- प्रार्थयते । मनुष्यशब्दोत्रदेवादिसाहचर्यादृषिवचनः राक्रमः ॥ ४४॥ “रामोराज्यमुपासित्वा” इत्युक्त- ॥५१-५२॥ त्रियः अतिगंभीरतयास्वहृदयंव्यक्तमना- रीत्याप्रजापालनतत्वज्ञः । नरागोपहतेन्द्रियः । इन्द्रि- विष्कुर्वन्त्यः । वृद्धाः करणपाटवरहिताः । अत्यलसत- यचापलरहितइति नसमासः । भोक्तुं पालयितुं ॥४५॥ यासर्वत्रानादरंकुर्वन्त्यः । तरुण्यः यौवनमदान्धतया नियमात् नियमेन | वध्यान् शास्त्रतोवध्यान् | हन्त्येव । विवेकशून्या: । सायंप्रातरित्युपलक्षणं । त्रिसन्ध्य- अवध्ये शास्त्रतोऽवध्येविषये ॥ ४६ || यत्र यस्मिन्पु - मित्यर्थः । तेनमङ्गलाशासनकालनियमोक्तिः । समा- रुषे | तुष्यति । तं तुष्टोसौ । अर्थैः अभिलषितपदार्थैः । हिताः सावधानाः । अनेनरामगुणगृहीततयास्वार- युक्ति योजयति ॥ ४७ ॥ शान्तैः शमप्रधानैः । सिकप्रेमकत्वेनसमनस्कत्वमुक्तं । सर्वान्देवानिति प्रेम- सर्वप्रजानां कान्तैः काम्यमानैः । सर्वजनभोग्यैरि- कलुषिततयान्यूनाधिकविभागमन्तरेणलौकिकवैदिक- त्यर्थः । अतएव प्रीतिसंजननैः । दान्तइतिपाठे यम- विभागमन्तरेणच नमस्यन्तीति रामरक्ष्यानेवदेवात्रा- नियमादिरूपतपःक्लेशसह: । “तप: क्लेशसहोदान्तः " मरक्षकान्मन्यन्तइतिप्रेमान्ध्यकाष्ठादर्शिता । रामस्यार्थे इत्यमरः । दीप्तः ग्रीष्मादिकालिकः ॥ ४८ ॥ मेदिनी | रामस्यबलारोग्यादिप्रयोजनसिद्ध्यैवस्वप्रयोजनंनान्त- मेदिनीस्थजनता ॥ ४९ ॥ तव दिष्टया भाग्येन । रीयकमितितस्यैवप्रयोजनमुद्दिश्य | यशस्विनः देव- श्रेयसि श्रेयोनिमित्तं । वत्सः पुत्रोजातः । पुत्रगुणै- तान्तरनमस्कारस्यरामप्रयोजनपर्यवसितत्वात् रामप्रे- र्युक्त: पुन्नाम्न्नोनरकात्रायत इति व्युत्पत्तिसिद्धपितृतार- मपारवश्येनकृतत्वाञ्च स्वरूपविरुद्धदेवतान्तरभजन- रुचिर्यथाप्राकृतस्तथा नेत्यर्थः ॥ ४३ ॥ ति० असौतेवत्सः दिष्ट्या अस्मद्भाग्येन । श्रेयसि प्रजारक्षणरूपेसमर्थोजातः । किंच असौ राघवः । तवदिष्टया भाग्येन मरीचिप्रजापतेः पुत्रः कश्यपइवपुत्रगुणैर्युक्तोजातइत्यर्थः ॥ ५० ॥ इतिद्वितीय सर्गः ॥ २ ॥ [ पा० ] १ क-ट. पालनसंयुक्तो. २ क ख झ ट पहितेन्द्रियः ३ क–ट. मप्येषः ४ क. घ – छ. झ. ञ. ट. हन्त्येष. ५ ख. द्वध्यमवध्ये. ङ. च. छ. झ ञ ट द्वध्यानवध्येषुनकुप्यति. ग. द्वध्यंय देषख लुकुप्यति ख. यस्यैषखलुकुप्यति. क. मवध्येचनकुप्यति ६ ख मनसायत्रतुष्यति ७ ङ. च. छ. ट. दान्तैः ८ ख. गुणैर्विराजते. ९ झ. तवराघवः १० क. गन्धर्वेषूरगेषुच ११ क ख आशंसन्तेजनास्सर्वे. १२ क- घ. च. छ. ज. अभ्यन्तरव १३ च. झ ञ ट मनखिनः, वा. रा. ३५