पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ तेनास्येहातुला कीर्तिर्यशस्तेजश्व वर्धते || देवासुरमनुष्याणां सर्वास्त्रेषु विशारदः ॥ ३४ ॥ सम्यग्विद्यावतस्त्रातो यथावत्साङ्गवेदवित् ॥ गान्धर्वे च भुवि श्रेष्ठो बभूव भरताग्रजः ॥ ३५ ॥ कल्याणाभिजनः साधुरदीनात्मा महामतिः ॥ द्विजैरभिविनीतश्च श्रेष्ठैमार्थनैपुणैः ॥ ३६॥ यंदा व्रजति संग्रामं ग्रामार्थे नगरस्य वा ॥ गत्वा सौमित्रिसहितो नाविजित्य निवर्तते ॥ ३७॥ संग्रामात्पुनरागम्य कुञ्जरेण रथेन वा || पौरान्स्वजनवन्नित्यं कुशलं परिपृच्छति ॥ ३८ ॥ पुत्रेष्वमिषु दारेषु प्रेष्यशिष्यगणेषु च ॥ निखिलेनानुपूर्व्याच्च पिता पुत्रानिवौरसान् ॥ ३९ ॥ शुश्रूषन्ते च वः शिष्याः केञ्चित्कर्मसु दंशिताः ॥ इति नः पुरुषव्याघ्रः सदा रामोऽभिभाषते ॥४०॥ व्यसनेषु मनुष्याणां भृशं भवति दुःखितः ॥ उत्सवेषु च सर्वेषु पितेव परितुष्यति ॥ ४१ ॥ सत्यवादी महेष्वासो वृद्धसेवी जितेन्द्रियः || स्मितपूर्वाभिभाषी च धर्म सर्वात्मना तिः ॥ ४२ ॥ सम्यग्योक्ता श्रेयसां च नै विगृह्यकथारूचिः ॥ उत्तरोत्तरयुक्तौ च वक्ता वाचस्पतिर्यथा ॥ ४३ ॥ यश्रोता॥३३॥ वृद्धोपासनसिद्धान्गुणानाह- तेनेति । | मरः ॥ ४० ॥ सत्पुरुषसंभावितगुणानभिधायराम- तेन समृद्धोपासनेन । कीर्ति: औदार्यादिगुणनिमित्ता- स्वसाधारणगुणानाह-व्यसनेष्विति । मनुष्याणां दि- प्रथा | यशः पराक्रमादिनिबन्धनाप्रथा । यद्वा कीर्ति: व्यान्तःपुरस्थितमातृप्रभृतीनांनभवति किंतुमनुष्याणां प्रथा | यशः तत्कारणबलादानादिकं । तेजः परा- आढ्यदरिद्रद्विजादितारतम्यानादरेणमनुष्यजात्याक्रा- भिभवनसामर्थ्य ॥ ३४ ॥ विद्याव्रतस्त्रात: “वेदम- न्तानां । व्यसनेषु अल्पानल्पविचारमन्तरेणव्यस- धीत्यस्नायात्" इतिस्मृतिप्रक्रिययानिखिलवेदाध्यय- नपदार्थेषु । भृशं व्यसनवतोया दृशंतादृशंन किंतुप - नव्रताचरणानन्तरभाविस्नानकर्मयुक्तः । सम्यक् गुरु- ङ्कमग्नगजइवस्वमाहात्म्यानुगुणंयावत्सत्ताकंच दुःखि- कुलवासाद्यङ्गसहिततयासाङ्गवेदवित् । “शिक्षाव्या- तोभवति । नतुदिनक्रमेण विस्मरति । इदंदु: खंमत्परि- करणंछन्दोनिरुक्तंज्यौतिषंतथा । कल्पश्चेतिव्याह- पालनवैगुण्येनखल्वागतमितिनितरांदुःखितोभवति । तानिवेदाङ्गानिमनीषिभिः" इत्युक्ताङ्गसहितवेदार्थ - "हीरेषातुममातुला" इतिवक्ष्यति । उत्सवेषु पुत्रज- ज्ञः । यथावत् यथासंप्रदायं । गान्धर्वेच संगीतशा- ननादिषु । सर्वेषु पुत्रीजननाद्यनादरविरहेणद्वारि- स्खेपि । सामगानोपयुक्तत्वादितिभावः ॥ ३५ ॥ चूतकिसलयमालाबन्धनमुपधीकृत्यप्रवृत्तेष्वित्यर्थः । कल्याणाभिजनः परिशुद्धोभयवंश: । साधुः स्वयंप- पितेव पुत्रादीनांपुत्राद्युत्सवेषुयः पितुःपरितोषोजायते रिशुद्ध: । अदीनामा क्षोभहेतुष्वप्यक्षोभ्यान्तःकरण: । सद्विविधः । पामराणामर्थलाभलौकिकसहायनिमित्तः, धर्मार्थनैपुणैः धर्मार्थप्रतिपादनकुशलैः । स्वार्थेऽणूप्र- पण्डितानांस्खोत्तारकत्व निमित्तञ्च । एवमुभयविधपरि- त्ययः । श्रेष्ठैः अभिजनविद्यावृत्तयुक्तैः । अभिविनीत: तोषोरामस्याप्यस्ति “प्रनृत्यन्तिपितामहाः । यद्येको- सर्वतः सुशिक्षितः ॥ ३६॥ प्रामार्थइत्यत्र ग्रामेत्य- पिगयांव्रजेत्" इतिवत् । "मनुष्याणांसहस्रेषुकश्चि- विभक्तिकनिर्देशः। ग्रामस्यनगरस्यवार्थे प्रयोजनेनि- द्यततिसिद्धये । बहुजन्मसहस्रान्तेदिष्टया यस्तुप्रपद्यते " मित्ते । नाविजित्य निवर्ततइत्यभिधानात् रामस्यसुबा- इतिप्रत्याशासंभवात् । अत्रपरिशब्दोवीप्सायांवर्तते । हुमारीचविषयेजेतृत्ववदन्यत्रापिशत्रुविषयेजेतृत्वमभू- अत्रापिभृशमित्यनुवर्तते ॥ ४१ ॥ सत्यवादी अति- दित्यवगम्यते ||३७ – ३८ ॥ कुशलप्रश्नप्रकारमाह- सङ्कटावस्थायामपिसत्यवचनशीलः । सर्वासनाधर्म- पुत्रेष्विति । प्रेष्यः भृत्यः । निखिलेन कार्येन । श्रितः अतिदुर्घटदशायामपिधर्मेनत्यजतीत्यर्थः ॥४२॥ आनुपूर्व्यात् प्रधानक्रमेण | पृच्छतीत्यनुषज्यते ॥३९॥ श्रेयसांसम्यग्योक्ता संपादकः । नविगृह्यकथारुचिः दंशिताः सन्नद्धा: “सन्नद्धोवर्मितः सज्जोदंशितः” इत्य | “नविगृह्यकथांकुर्यात्" इतिनिषिद्धयोर्जल्पवितण्डयो- १६ " ति० देवासुरमनुष्याणामिति निर्धारणेषष्टी ॥ ३४ ॥ ति० नविगृह्यकथारूचिः विग्रहोवृथाकलहस्तंकृत्वाजल्पवितण्डादिकथा- [ पा०] १ क. महाद्युतिः २ घ. यदाभजति ३ ख. नोऽविजिल्य ४ ङ. झ. ज. ट. नुपूर्व्याच. ५ क. ङ. च. ज. द कच्चिद्धर्मेषुदंशिताः झ. ठ. कच्चिद्धर्मसु. ज. क्वचित्कर्मसु ६ ख नविरुद्धकथारुचिः झ. नविगर्ह्यकथा ७ ख युक्तीनां. P A