पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः २ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १५ रामः सत्पुरुषो लोके सत्यधर्मपरायणः ॥ साक्षाद्रामाद्विनिर्वृत्तो धर्मचापि श्रिया सह ।। २९ ।। प्रजासुखत्वे चन्द्रस्य वसुधायाः क्षमागुणैः ॥ बुद्ध्या बृहस्पतेस्तुल्यो वीर्ये साक्षाच्छचीपतेः ॥३०॥ धर्मज्ञः सत्यसन्धश्च शीलवाननसूयकः ॥ क्षान्तः सान्त्वयिता लक्ष्णः कृतज्ञो विजितेन्द्रियः ॥३१॥ मृदुश्च स्थिरचित्तश्च सदा भव्योऽनसूयकः ॥ ३२ ॥ प्रियवादी च भूतानां सत्यवादी च राघवः ॥ बहुश्रुतानां वृद्धानां ब्राह्मणानामुपासिता ॥ ३३ ॥ विशांपतइति । विशां प्रजानां पते ||२८|| लोकेराम- | "नब्रूयात्सत्यमप्रियं” इतिस्मरणात् । भूतानां भवन- एवसत्पुरुषः रिपूणामपिवत्सलइत्यर्थः । सत्यधर्मा- मात्रोपाधिकानांसर्वेषांजनानां । सत्यवादी "सत्यंब्रू- वेवपरायणं परमागतिर्यस्यसः सत्यधर्मपरायणः । यात्” इतिविहितसत्यवचनः । चकारेणप्रियमप्य- सत्यधर्मैकनिरतइत्यर्थः । किंच धर्मः श्रिया तत्फल- सत्यंनवदतीत्यवधार्यते । यद्वा सत्यमितिपरलोकहि- भूतयासंपदासह । रामात् साक्षात् अव्यवधानेन तमुच्यते "सत्येनलोकाञ्जयति" इतिप्रयोगानुसा- विनिर्वृत्तः निष्पन्नः । धर्मार्थयोरितरनिरपेक्षतया - रात् । प्रियवचनस्यनिषिद्धसाधारणत्वाददृष्टविरोधि- निर्वाहकइत्यर्थः ॥ २९॥ रामनिष्ठगुणसमुदायस्यै- प्रियंनवदतीत्यर्थः । राघवः रघुराक्षससंवादादिषु कन्त्रासंभवादेकैकगुणयोगेनचन्द्रादीन्दृष्टान्तयन्ति- प्रियसत्यवचनंप्रसिद्धमितिकुलागतोधर्मइत्यर्थः । एता- प्रजेति । प्रजासुखत्वे प्रजानांसुखकरत्वे । चन्द्रस्य दृशज्ञानवत्त्वपुस्तकनिरीक्षणादिना पण्डितंमन्यतया- तुल्य: । क्षमागुणविषये वसुधायाः भूमेः तुल्यः । वा नभवतीत्याह — बहुश्रुतानामिति । बहुभ्यआचा- बुद्ध्या बुद्ध्यसाधारणधर्मेण बृहस्पतेस्तुल्य: । वीर्ये- र्येभ्योबहुभिः शास्त्रैर्बहुधाबहुप्रकारेण श्रुतं येषामस्ती - विषये शचीपतेः साक्षात् तुल्य: । "साक्षात्प्रत्यक्ष- तितेषां । वृद्धानां शीलवयोवृद्धानां । ब्राह्मणानां उ- तुल्ययोः” इत्यमरः ॥ ३० ॥ धर्म सामान्यविशेष- क्तलक्षणेषुक्षत्रियेषुसत्स्वपिब्राह्मणानेवज्ञानार्थमुपास्त- रूपमशेषं जानातीतिधर्मज्ञः | सत्याअमोघा सन्धा- इत्यर्थः । प्रियवादी ग्रीष्मघर्मसंतप्तस्थलेप्रवर्षीवलाहक- प्रतिज्ञा यस्यासौसत्यसन्ध: । “सन्धाप्रतिज्ञामर्यादा" इवसुशीतलंवचनंवक्तीत्यर्थ: । किमीदृशवचनंदिव्या- इत्यमरः । शीलवान् शीलंहिनाम महतोमन्दैः सहनै- |न्तः पुरस्य मातापित्रादीनां वसिष्ठादीनांवा नेत्याह- रन्ध्येणसंश्लेषः तद्वान् । अनसूयक: गुणेषुदोषा- भूतानां सत्तायोगिसकलपदार्थानांच प्रियवादी । विष्करणमसूया तद्रहितः । बहुव्रीहौकपू । क्षान्तः किंसर्वत्रप्रियमेववदति नेत्याह - सत्यवादी भूतहिता- क्षमावान् । क्षमाऽत्राश्रितापराधसहिष्णुत्वं । मेरू- दृष्टार्थवचनइत्यर्थः । प्रियहितवादीतिभावः । किमिदं दित्त्वात्पक्षेनेट् । नकेवलंसहिष्णुरपराधिषु सान्त्व- विरुद्धंद्वयमघटितघटनासामर्थ्यादित्यपेक्षायां नतथा यिता कुपितान्दुःखितांश्च प्रतिसान्त्ववादी । लक्ष्ण: किंतु कुलप्रभावादित्याह- राघवइति । एवंविधगुणः प्रियंवदः । “समौश्लक्ष्णप्रियंवदौ " इत्यमरः । कृतज्ञः किंसगर्वोवर्तते नेत्याह – बह्विति । संभावितगुणैरतृप्त- स्वल्पमपिसकृत्कृतमुपकारंबहुतयाजानन्नित्यर्थः । वि- स्सन्पुनरप्यतिशयायज्ञानिनांप्राङ्गणंगत्वातिष्ठतीत्यर्थः। जितेन्द्रियः विषयचापलरहितः ॥ ३१ ॥ मृदुत्वं यत्किंचिच्छ्रवणमात्रेणतृप्तानांज्ञानादिवृद्धानां “सर्व- समाश्रितजनविश्लेषभीरुत्वं । चित्तस्थैर्यनाम अति- सङ्कटेप्यङ्गीकृतविषयपरित्यागराहित्यं । सदा भव्यः तःसारमादद्यात्पुष्येभ्यइवषट्पदः" इत्युक्तरीत्या बहु- कुशल: आश्रिताधीनोवा ॥ ३२ ॥ प्रियवादी “सत्यं भ्यःसारग्रहणंकृतवानित्यर्थः । ब्राह्मणानां “सावि- ब्रूयात्प्रियंब्रूयान्नब्रूयात्सत्यमप्रियं" इत्युक्तरीत्याप्रिय- द्यायाविमुक्तये” इत्युक्तब्रह्मविद्यानिष्ठानां। नतु “वि- वादित्वेपिसत्यवादीत्यर्थः । प्रियवादीच चकारोऽव- द्यान्याशिल्पनैपुणम्” इत्युक्तान्यविद्यानिष्ठानाम् । धारणार्थः । प्रियवाद्येव नतुसत्यमप्यप्रियंवदतीत्यर्थः । | उपासिता तद्गृहंगत्वाऽनुवर्तयिता । नतुस्वगृहेतानानी- ती० अनसूयकः नविद्यतेअसूयाअन्यविषयिणीयस्यसः । उत्तरत्र नविद्यतेअसूयास्वविषयिणी अन्यकृतायस्यसतथोक्तइति- नपुनरुक्तिः ॥ ३१ ॥ शि० बहुश्रुतादित्रयाणां उपासिता सत्कारकारी ॥ ३३ ॥ [ पा० ] १ क. सत्यधर्मपराक्रमः ङ. छ. झ. ट, सत्यस्सत्यपरायणः