पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ इति तद्वचनं श्रुत्वा राजा तेषां मनःप्रियम् || अजानन्निव जिज्ञासुरिदं वचनमब्रवीत् ॥ २३ ॥ श्रुत्वैव वचनं यन्मे राघवं पतिमिच्छथ ॥ राजानः संशयोऽयं मे किमिदं ब्रूत तत्वतः ॥ २४ ॥ कथं नु मयि धर्मेण पृथिवीमनुशासति ॥ भवन्तो द्रष्टुमिच्छन्ति युवराजं मैमात्मजम् ॥ २५ ॥ ते तमूचुर्महात्मानं पौरजानपदैः सह || बहवो नृप कल्याणा गुणाः पुत्रस्य सन्ति ते ॥ २६ ॥ गुणान्गुणवतो देव देवकल्पस्य धीमतः ॥ प्रियानॉनन्दनान्कृत्स्त्रान्प्रवक्ष्यामोद्य तामृणु ॥ २७ ॥ दिव्यैर्गुणैः शक्रसमो रामः सत्यपराक्रमः || इक्ष्वाकुभ्योपि सर्वेभ्यो ह्यतिरिक्तो विशांपते ॥ २८ ॥ न्तंगच्छन्तमित्यनुभवसाक्षिक: सुषमाविशेष: सूच्यते । नजन्मसिद्धत्वोत्तयागुणानांस्वाभाविकत्वमुक्तं । क- रामं स्वसौन्दर्येणगजमलंकुर्वाणमिवस्थितं | छत्रावृता- ल्याणा: अखिलहेयप्रत्यनीकाः । आश्रयसंबन्धेनशुभी- ननं वदनप्रभामण्डलेनेवछत्रावरणेनजनितसौन्दर्य । भूतावा “गुणाः सत्यज्ञानप्रभृतयउतत्वद्गततयाशुभीभू- एतैरभिषेकानन्तरभाविभिर्विशेषणैरभिषेक: कर्तव्यइति यंयाताः ” इत्यभियुक्तोक्तेः । अत्र “ स्वाभाविकान- व्यञ्जनावृत्त्याप्रार्थ्यते ॥ २२ ॥ इति पूर्वोक्तप्रकारेण । वधिकातिशयासङ्ख्धेयकल्याणगुणगण: " इतियामु- तद्वचनं तेषांपौरादीनांवचनं । श्रुत्वा । तद्वचनभङ्गथैव नाचार्यवचनमनुसन्धेयं ॥ २६ ॥ केतेगुणाइत्याका- तेषांमनःप्रियं मनस्संतोषं । जानन्नप्यजानन्निवजि- वायांतान्वक्तंप्रतिजानीते-गुणानिति । हेदेव हेराजन् । ज्ञासुः तन्मुखेनैवज्ञातुमिच्छु: । इदं वक्ष्यमाणं | वच- गुणवतः प्रशस्तबहुगुणकस्य | देवकल्पस्य देवतुल्यस्य । नमब्रवीत् ॥ २३ ॥ हेराजानः मेवचनं श्रुत्वैव नतुपू- धीमतः रामस्य । प्रियान् इष्टान् । आनन्दान् प्रीति- र्वापरंपर्यालोच्य | राघवं रामं । पतिं राजानं । इच्छ- जनकान् । तान् प्रसिद्धान् । कृत्स्नान गुणान् । अद्य थेतियत् । अयं मेसंशय: संशयहेतु: । विधेयापेक्ष प्राप्तकाले । शृणु प्रवक्ष्यामः । गुणवतोगुणानित्यने- यापुँल्लिङ्गता । संशयप्रकारमाह - किमिदमिति । इदं नगुणानामनारोषितत्वेनस्वाभाविकत्वमुक्तं । देवकल्प - राघवाभिषेकप्रार्थनं । किं किंनिमित्तकं । इति तत्वतो- स्येत्यनेनगुणानांसंभावितत्वं । धीमतइत्यनेनगुणानांम- ब्रूत अत्रनिमित्तंयाथातथ्येन कथयतेत्यर्थः ॥ २४ ॥ ध्येज्ञानस्यप्राधान्यमुक्तं । ब्राह्मणाआगतावसिष्ठोप्याग- पुनः संशयं विशिनष्टि—–कथमिति । मयिधर्मेणपृथिवी- तइत्यत्रवसिष्ठस्येव । प्रियानित्यनेनकल्याण त्वं आनन्द - मनुशासति भवन्तोममात्मजं अतिमुग्धंयुवराजं द्रष्टुंक- नानित्यनेननिरतिशयत्वं कृत्स्नानित्यनेनासंख्येयत्वंच थमिच्छन्ति। मयिचिरंस्खसुखनिरभिलाषतयाराज्यप विवक्षितं । एतावत्पर्यन्तंकिमर्थेनोक्तमित्यपेक्षायांभव- रिपालनजागरूके तिष्ठतिममापत्यं पतिमभिलषथ । प्रश्नकालएवास्मदुक्तेरवसर इत्य द्येत्यनेन सूचयन्ति । कोवामेपराधइतिभावः ॥ २५ ॥ नतेकश्चिदुपराधः प्रवक्ष्यामइतिप्रवचनोत्तया भगवगुणोपदेशेधिकारि- किंतुतवपुत्रस्यगुणानामपराधइत्याहुः - तइति । | तारतम्यं नास्ति अजानताजानङ्ग्यः श्रोतव्यमेवेतिसू- राजानः । पौरजानपदैःसह पण्डितपामराविशेषेणस- चितं । शृण्वित्यनेनरामगुणश्रवणेनिरतिशयानन्दम- र्वेऐकमत्यंप्राप्येत्यर्थः । महात्मानं महाबुद्धिं तं गुण- नोभविष्यसि । कथंचिन्मनःसंस्तभ्यश्रोतव्यमित्युक्तं दशरथं ऊचुः । हेनृपेतिसंबोधनेनतारतम्यज्ञ- तोक्ता । तेपुत्रस्य बहवः कल्याणागुणास्सन्ति तवतुन- ॥ २७ ॥ दिव्यैः अमानुषैः । गुणैः शौर्यवीर्यादिभिः । परिपालनमे कोगुणइतिभावः । रामप्रशंसयातस्यासूया- शक्रसमः इन्द्रसमः | सत्यपराक्रमः अमोघविक्रमः । माभूदिति तेपुत्रस्येत्युक्तं । तदतिशयस्सर्वोपित्वत्संबन्ध- इक्ष्वाकुभ्यः इक्ष्वाकुवंश्येभ्यः । सर्वेभ्योतिरिक्तः सम- कृतइतिभावः । गुणाइतब हुवचनेनैवबहुत्वेसिद्धेऽपिब- धिकः । “अतिरिक्तः समधिक: " इत्यमरः । शौर्या- हवइत्युक्त्याअसङ्घयेयगुणत्वमुक्तं । पुत्रस्यगुणाइत्यने- | दिभिरितिशेष: । राज्ञोमनःप्रीणनायसंबोधयन्ति- तनि० उपक्रान्त कार्य सम्यग्जातं राजलोकएवत्वरतइत्यतिहृष्टः तंहर्षंगोपयन् तैरेव वाचयितव्यमितिमनसिकत्वाह - कथ मिति ॥ २५ ॥ [ पा० ] १ क. ज. तेषांराजा. २७. च. छ. झ. ट. तदिदंब्रूत ३ ङ. छ. झ. ट. महाबलम्. ४ ङ.. छ. झ. ट. महात्मानः ५ च. छ. झ. न. ट. कल्याणगुणाः ६ ङ. झ ट सन्तिसुतस्यते ७ ज. नानन्ददान्. ख. नानन्दजननानू.