पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः २ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । अनेकवर्षसाहस्रो वृद्धस्त्वमसि पार्थिव || स रामं युवराजानमभिषिञ्चस्व पार्थिवम् ॥ २१ ॥ इच्छामो हि महाबाहुं रघुवीरं महाबलम् ॥ गजेन महताऽऽयान्तं रामं छेत्रावृताननम् ॥ २२ ॥ १३ प्रत्येकंस्वस्व हृदयेन निश्चित्य । वृद्धंनृपं वक्ष्यमाणवच - | नाथं सौगन्ध्यासौगन्ध्ययोः स्वस्यैवशेषिणोभोग्यतया- नाह्रै दशरथं ऊचुः ।। १९-२० ।। वृद्धंनृपमितिकविना तद्विप्रवासना निवर्तनेनस्वशेषरक्षकं । महाबाहुं बाहुब- सूचितमर्थदर्शयन्ति–अनेकेति । हेपार्थिव त्वं अनेक- लस्यालक्ष्याखल्वियं । “ शक्तस्त्रैलोक्यमप्येकः” इति । वर्षसाहस्रः सहस्राण्येवसाहस्राणि । स्वार्थेअण् । अने- नकेवलंकोसलराज्यं लङ्काराज्यमपिरक्षितुंशक्तिरस्ति । कानिवर्षसाहस्राणियस्य सतथा । वृद्धोसीतिविशेषणम- महाबाहुं आयताञ्चइति " आजानुबाहुश्च " इतिच- हिम्नाअतिवृद्धोसीतिगम्यते । सः तादृशवृद्धत्वं । पा- महापुरुषलक्षणदर्शनेननज्ञायतेकिं । विभूतिद्वयनिर्वा- र्थिवं पृथिवीशासनार्हं । युवराजानं युवराजं | समा- हकबाहुः खलु | महाबाहुं “बाहुच्छायामवष्टभ्य” इति सान्तस्यानित्यत्वान्न “ राजाहस्सखिभ्यः ” इतिटच् | छायास्मद्रक्षणे नपर्याप्ताकिं । “ ररक्षधर्मेणबलेनचैव” अभिषिञ्चस्व।यथारामोयुवराजोभवतितथाऽभिषिञ्चे- इतिधर्मबलमप्यस्तीत्याहुः - रघुवीरं “दीनान्दानेनराघ- त्यर्थः ।। २१ ।। ननुरक्षकेमयिविद्यमाने किमर्थरामाभि- वः ” इतिप्रसिद्धः खलु । “ आनृशंस्यंपरोधर्म ” इति- षेकोऽपेक्ष्यतइत्याशङ्कायां नहिवयं रक्षणार्थतमपेक्षामहे परेषामप्युपदेशपर्यन्तंखलुरक्षणं । रघुवीरं रध्वपेक्ष- किंतुसौन्दर्यविशेषानुभवार्थमित्याहुः - इच्छामइति । इ- यास्यैवधर्मिष्ठताज्ञायतेखलु । रघुंप्रतिक्षुधार्तस्यमरणेत- च्छामइति बहुवचनेन सर्वेषामिच्छावैषम्याभावउक्तः । वपापंनभवतीत्युक्तेतूष्णींस्थितवान् । अयंतु “ अप्य- महाबाहुमिति “आयताश्चसुवृत्ताश्च' इत्युक्तरीत्या सह- हंजीवितंजह्यां ” इतिखलूक्तवान् । महायलं मनो- जबाहुसौन्दर्य तत्कालाङ्कुशाकर्षणादिव्यापारविशेष- बलयुक्तं । “नहिप्रतिज्ञांसंश्रुत्य, नत्यजेयं, एतद्व्रतंमम ” श्चोच्यते । इच्छामः अभिषेकपट्टबन्धादियुक्ततयास्थितं द्रष्टुमिच्छामः । इच्छामात्रमस्माकं कार्यनिर्वहणं भव- दधीनं । इच्छामः अस्माकमिच्छावर्तते " श्रेयांसि - बहुविघ्नानि " इति एवंविधश्रेयोस्माभिर्लभ्यते किं । इ- च्छामः अभिषेक सिध्यतुवानवा इच्छा निष्प्रतिब- " " समास्वादयामः । रामं सौन्दर्यगुणैः सकलमनोरञ्ज कं | छत्रावृताननं दृष्टिदोषपरिहारायान्तरङ्गेणछत्रेणा- वृतमुखं दृश्यादृश्यैकदेशतयासाकल्येनमुखदर्शनाभि- लाषमुत्पादयन्तं । अन्तरङ्गसुहृद्भिर्वातातपपरिम्लान- ताशङ्कयाभूचऋच्छत्रेणाच्छादितमुखपङ्कजं | छत्रावृ ताननं । “ एकच्छत्रांमहीं भुङ्क्ते " इतिलक्षणशास्त्रक- थितसमवृत्तविशालोत्तमाङ्गत्वव्यञ्जकेन निरङ्कुशप्रशा- सनवशीकृत निखिलभूपालवलयतानिरूपकेणछत्रेणपा- र्यादाखलु | लोकपालोपमं विष्णुसदृशं । अतएववृ - |ण्डुरेण परभागभावमापन्नेन नितरांप्रकाशितेन्दीवरस- तवतीभूमिः । मेदिनी मधुकैटभवसावित्रगन्धेनोपह- दृशमुखं । विशदीकृतमुक्तं । रघुवीरमितिगजस्कन्धा- ता “ सर्वगन्धः ” इति । रामसौगन्ध्येनवासयितुम- वस्थानसूचितोवीर्य विशेषउच्यते । महाबलं मत्तमात- कामयत । कर्पूरचन्दनादिकमिवस्वशेषकोटौक्कृतवती । |ङ्गमपितृणीकृत्यगमनसमर्थ । महागजेनशत्रुंजयेनाया- इतिवक्ष्यति । गजेन महतायान्तं गजेनत्वयादत्तकि- रीटपट्टबन्धादियुक्तः शत्रुंजयेनागच्छतिचेत्तदाज्ञायते । गजेननरथादिना “ मत्तमातङ्गगामिनं ” इतितद्गम- नोपमानगतिमता । महता अत्युन्नतेन | सर्वशक्तिमता । आयान्तं महावीथीमध्येप्रतिगृहाङ्गणमायान्तं । “एकः न्धा । सुन्दरवस्तुदर्शनेइच्छाप्रवर्ततेखलु | इच्छामः स्वादुनभुञ्जीत" इतिपुत्रकलत्रादिभिः सहानुभवर- सर्वप्रकारेणरक्षकत्वाद्वाचाप्रार्थयितुमशक्तामनसाइ- च्छामः । भवद्भिप्रायज्ञानेनइदानीमिच्छामइतिव- दामः । केषांचिदस्तिनकेषांचिदितिन किंतुसर्वेइच्छा- मः । हि सर्वलोकप्रसिद्धंखलु । " जैनौघोद्रुष्टसंना- दोविमानंकंपयन्निव " इतिसर्वजनकोलाहलेनतव- गृह॑विश्लिष्टबन्धंखलु । अकामयतमेदिनी त्वयिनिर्वा- हकेसत्येवभूमिःस्वयंवरंकृतवतीखलु । त्वयिकरग्रहं कुर्वतिरामकामनानयुक्तेतिध्वन्यते । कामुकीनांनम- शि० राम॑युवराजानं अभिषिश्चस्व युवराजत्वेनाभिषेकंकारयेत्यर्थः । संज्ञापूर्वक विधेरनित्यत्वात्पर स्मैपदाभावः । खेतिभिन्नपदं। आत्मीयेत्यर्थः । स्वश्चासौपार्थिवश्चेतिकर्मधारयोवा ॥ २१ ॥ [ पा० ] १ ग. घ. ज. धार्मिकम्. क. ख. च. छ. झ. अ. पार्थिव. २ क. छत्रताननम्.