पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ अनेन श्रेयसा सद्यः संयोज्यैवमिमां महीम् ॥ गतक्लेशो भविष्यामि सुते तस्मिन्निवेश्य वै ॥ १४ ॥ यदीदं मेऽनुरूपार्थं मया साधु सुमत्रितम् ॥ भवन्तो मेऽनुमन्यन्तां कथं वा करवाण्यहम् ॥१५॥ यद्यप्येषा मम प्रीतिर्हितमन्यद्विचिन्त्यताम् ॥ अन्या मध्यस्थचिन्ता हि विमर्दाभ्यधिकोदया ॥१६॥ इति ब्रुवन्तं मुदिताः प्रत्यनन्दनृपा नृपम् ॥ वृष्टिमन्तं महामेघं नर्दन्त इव बर्हिणः ॥ १७ ॥ स्प्रिंग्धोऽनुनादी संजज्ञे तंत्र हर्षसमीरितः ॥ जनौघोदुष्टसंनादो विमानं कंपयन्निव ॥ १८ ॥ तस्य धर्मार्थविदुषो भावमांज्ञाय सर्वशः ॥ ब्राह्मणा जैनमुख्याश्च पौरजानपदैः सह ॥ १९ ॥ • समेत्य मन्त्रयित्वा तु समतांगतबुद्धयः ॥ ऊचुश्च मनसा ज्ञात्वा वृद्धं दशरथं नृपम् ॥ २० ॥ “हीञ्चतेलक्ष्मीश्चपत्यौ। अप्रमेयंहितत्तेजोयस्यसाजन - | यतामित्याह – यद्यपीति । एषारामाभिषेक विषया कात्मजा । वेदान्तास्तत्वचिन्तांमुरभिदुरसियत्पादचि- प्रीतिर्यद्यप्यस्ति तथाप्यन्यद्धितमस्तिचेच्चिन्त्यतां। ननु ह्रैस्तरन्ति” । पत्नीविशिष्टत्ववत् परिजनविशिष्टत्वमा- कस्त्वत्तोधिकदर्शीत्यत्राह - अन्येति । मध्यस्थानां राग- ह– लक्ष्मणाग्रजइति । लक्ष्मणशब्द: कैङ्कर्यपरमात्रो- द्वेषरहितानां । चिन्ता विचारः | अन्या अन्यादृशी । पलक्षणार्थः । अग्रजइतितन्निरूप्यत्वोक्त्या आश्रितपा- स्वमात्रचिन्तातोविलक्षणा । तदेव वैलक्षण्यमाह - वि रतत्र्यमुक्तं । ननुकथमयमनुरूपोनाथः ब्रह्मरुद्रायोपि- मर्दाभ्यधिकोदयेति । विमर्देन पूर्वापरपक्षसंघर्षणेनहे- हिसन्तिनाथा इत्यत्राह — त्रैलोक्यमपीति । कृतकम- तुना । अभ्यधिकोदया अधिकार्थप्रादुर्भावाहि ॥१६॥ कृतकंकृतकाकृतकमित्युक्तंसमस्तंजगदित्यर्थः । येनना- इति पूर्वोक्तप्रकारेण । ब्रुवन्तं नृपं दशरथं । नृपाः थेननाथवदित्यनेनेन्द्रादिव्यावृत्तिः । तरपाब्रह्मरुद्रादि- परिषद्गताराजानः । वृष्टिमन्तं वर्षुकं । महामेघं नर्द- व्यावृत्तिः । तन्नाथत्वस्यैतन्मूलत्वात् । “युगकोटिसह- न्तः केकांकुर्वन्तः । बर्हिणइव मयूराइव | मुदिताः स्राणिविष्णुमाराध्यपद्मभूः । पुनस्रैलोक्यधातृत्वंप्राप्त- सन्तः प्रत्यनन्दन् प्राशंसन् ॥ १७ ॥ तत्र सभायां । वानितिशुश्रुम । महादेवः सर्वमेधेमहात्माहुत्वात्मानंदे- स्निग्ध: स्नेहाभिव्यञ्जकः । अनुनादी प्रतिध्व- वदेवोबभूव” इत्यादिस्मृतयस्तत्रमानं । त्रैलोक्यनाथ - निकारी । जनौघोद्भुष्टः जनसमूहोत्पादितः । सन्नादः वत्तरंरक्ष्यापेक्षयारक्षकत्वराधिकेत्यर्थः ॥ १३ ॥ इमां समीचीनशब्दः । विमानं तदास्थानमण्टपविमानं । मयाचिरकालघृतां महीं । तस्मिन् ज्येष्ठे । सुते निवे- कंपयन्निव संजज्ञे । नकेवलंराजानएव सर्वेपिजनास्त- श्य महीपालभारंनिक्षिप्येत्यर्थः । अनेन तन्निवेशरूपे - च्छ्रुत्वासंतुष्टाइत्यर्थः ॥ १८ ॥ तस्येत्यादिश्लोकद्वयमे- ण | श्रेयसाच महीमेवंसद्यःसंयोज्य । गतलेश: कान्वयं । ब्राह्मणाः वसिष्ठाद्याः । जनमुख्या: राजा- राज्यभरणक्लेशः । भविष्यामि | रामाभिषेकस्यद्वेफले नश्च । पौरैर्नागरिकैः जानपदैश्च । समेत्य संयुज्य । मह्याःश्रेयो ममविश्रान्तिश्चेतिभावः ॥ १४ ॥ इदं रा मन्त्रयित्वा युक्तायुक्तंविचार्य । धर्मार्थविदुषः स्वस्य माभिषेकरूपंकार्य । मे राज्यभरणश्रान्तस्यवृद्धस्यमम वार्धकेयुवराजस्थापनंधर्मः प्रजानामर्थसाधनंचेति यद्यनुरूपार्थं उचितप्रयोजनकंचेत् । मयावासाधुसुम- जानतः । तस्य दशरथस्य | भावं वचनमूलतात्पर्य । त्रितंयदि । सम्यविचार्यारब्धंचेदित्यर्थः । तदाभवन्तः सर्वशः सर्वप्रकारेण । देशकालेङ्गितादिभिः । आज्ञाय मे मह्यं । अनुसन्यन्तां अनुमतिंकुर्वन्तु । इदंमेअनु- आसमन्ताज्ज्ञात्वा । समतां साम्यं गताः बुद्धयो येषां कूलार्थंचेत्कथंवान्यत्करवाणि ॥ १५ ॥ यत्तेप्रियंतत्क्रि- ते तथोक्ताः । ऐकमयंप्राप्ताः सन्तः मनसाच ज्ञात्वा गत- ति० मेदिनींकंपयन्निव । अनुनादः सामन्तकृतहर्षजवाक्यप्रतिध्वनिः संजज्ञे । सभायामितिशेषः । जनौघानामुद्घुष्टेनश- ब्देनसन्संभवन्नादःप्रतिध्वनिः । पृथिवींकंपयन्निवसंजज्ञे | बहिरितिशेषः ॥ १८ ॥ [ पा० ] १ ङ. च. छ. झ ट संयोक्ष्येऽहमिमां. क. अ. संयोज्यचमही मिमाम् ख. संयोज्याहमिमांमहीम्. ग. घ. ज. संयोज्यैवंमहीमिमाम् २ क- ट. यदिदं. ३ घ भवन्तोप्यनुमन्यन्तां. ४ ख. यद्येषाममच. ५ क – छ. झ. ट. चिन्तातु. ६ घ. नृपात्मजम्. ७ घ. च. यथामेघं. ८ ख. ग. नृत्यन्तइव. ९ क. घ – छ. झ ञ ट . स्निग्धोनुनादः. ग. स्निग्धोविनादः. १० ङ. च. छ. झ ञ ट ततोहर्ष. ११ ङ. झ मेदिनींकंपयन्निव १२ ख. माज्ञायतत्वतः. १३ कञ. बलमुख्याश्च. १४ छ. ट समेत्यतेमन्त्रयित्वा ङ. झ, तेमन्त्रयितुं. १५ क. ग. ज्ञाला. १६ ख. दशरथंवचः.