पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः २ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । सोहं विश्रममिच्छामि पुत्रं कृत्वा प्रजाहिते || सन्निकृष्टानिमान्सर्वाननुमान्य द्विजर्षभान् ॥ १० ॥ अनुजातो हि मां सर्वैर्गुणैर्येष्ठो ममात्मजः ॥ पुरंदरसमो वीर्ये रामः परपुरंजयः ॥ ११ ॥ तं चन्द्रमिव पुष्येण युक्तं धर्मभृतांवरम् | यौवराज्ये नियोक्तासि प्रीतः पुरुषपुङ्गवम् ।। १२ ।। अनुरूपः स वै नाथो लक्ष्मीवांल्लक्ष्मणाग्रजः ॥ त्रैलोक्यमपि नाथेन येन स्यान्नाथवत्तरम् ॥ १३ ॥ - दुर्वहां तादृशप्रभावरहितैर्वोढुमशक्यां । गुर्वि बहुसा- | क्ष्मिवर्धन : " इत्युक्तं | यद्वा अनुरूपत्वेहेतु :- धननिर्वाह्यां । लोकस्य धर्मधुरं धर्मस्थापनरूपभारं । णाग्रजइति । लक्ष्मणइव सर्वत्रस्वाश्रितेप्रेमशालीत्यर्थः । वहुन्नहं परिश्रान्तोस्मि ॥ ९ ॥ विवक्षितमर्थदर्शयति अथवा अनुरूपइत्यादि नित्यानपायिन्यालक्ष्म्यावि- — सइति । सः एवं श्रान्तोऽहं । प्रजाहिते प्रजारक्षण- | शिष्टः परिजनपर्यन्तोरामः सर्वस्यनिरुपाधिकःशेषी । विषये | पुत्रं कृत्वा नियम्य | सन्निकृष्टान् अन्तरङ्ग - दशरथस्तुराज्यपालनोपाधिकशेषी । वैइतिश्रुत्यादिप्र- भूतान् । इमान् सर्वान् द्विजर्षभान् ब्राह्मणश्रेष्ठान् । सिद्धिंद्योतयति । “दासभूताःस्वतःसर्वेह्यात्मानःपर- अनुमान्य कृतानुमतिकान्कृत्वा । मानयतेर्ण्यन्ताल्लयप् । मात्मनः" इत्याद्युक्तेः । तस्यनिरुपाधिकशेषित्वे निमित्त- विश्रमं श्रान्ति निवृत्तिमिच्छामि ॥ १० ॥ कस्तेपुत्रो माह — त्रैलोक्यमिति । त्रयोलोकाएवत्रैलोक्यं । चतु- यौवराज्येनियोज्योऽभिमतस्तत्राह - अनुजातइति । वी- र्वर्णादित्वात्स्वार्थेष्यन्ञ् | त्रैलोक्यमपि येननाथेन नाथ- र्येविषये पुरन्दरसमः इन्द्रतुल्य: । तौल्यमेवाह - परे- वत्तरं अतिशयेननाथवत् । रामस्यरक्षकत्वावलोकने षां शत्रूणां पुराणि जयति स्वाधीनीकरोतीति परपुरं- |कियन्मान्त्रंत्रैलोक्यमितिभातीत्यर्थः । अथवा अनेन- जयः । असंज्ञायामपिजेःखजार्ष: । रामः रामनामकः । श्लोकेनरामस्यपरत्वमुच्यते । सः रामः । अनुरूपोनाथः ममज्येष्ठआत्मजः। सर्वैर्गुणैः शौर्यादिभिः। मामनुजातः । सहजशेषीजगतः । अन्येतुकर्मानुगुणतयौपाधिकाः | “अनुर्लक्षणे" इत्यनुःकर्मप्रवचनीयः । तद्योगान्मामि- अनुकूलंरूपंयस्यसोनुरूप: । “सम: समविभक्ताङ्गः, तिद्वितीया | मद्गुणान्सर्वाननुप्राप्यजातइत्यर्थः । ननु चन्द्रकान्ताननं" इत्याद्युक्तनिरुपमसौन्दर्यशालिदिव्य- “मत्तश्चगुणवत्तरः। अपरिमेयैश्चलोकेलोकोत्तरैर्गुणैः” मङ्गलविग्रहइत्यर्थः । अनुकूलंखरूप॑यस्यासावनुरूपः । इतिपूर्वमुक्तं कथमिदानीमनुजातोहिमांसर्वैर्गुणैरित्यु- शतगुणितोत्तरक्रमेण निरतिशयदशाशिरस्कतयाऽभ्य च्यते पुरन्दरसमइतिच उच्यते "अन्यामध्यस्थचिन्ता- स्यमानानन्दरूपइत्यर्थ: । “आनन्दोब्रह्मे " तिधुक्तं । हिविमर्दाभ्यधिकोदया” इतिन्यायेनपौर मुखेनरामस्य अनुगतंरूपंयस्यासावनुरूपः सर्वव्यापीत्यर्थः । अनुरू- सर्वाभ्यधिकगुणतांवाचयितुमेवमुक्तमितिध्येयं । अत- पः अनुप्रविष्टचराचरादिकशरीरः । सर्वशरीरीत्यर्थः । एववक्ष्यति– “बहवोनृपकल्याणगुणाः पुत्रस्यसन्तिते” अनुरूपः अनुस्यूतरूपः । परव्यूहविभवान्तर्याम्यर्चा- इति ॥ ११॥ तं स्वगुणतुल्यगुणं । धर्मभृतां धार्मिकाणां । वताररूपेणनानावतारशालीत्यर्थः । अनुरूपः ओः वरं पुरुषपुङ्गवं पुष्येण नक्षत्रेणयुक्तं चन्द्रमिवस्थितं तद्व- रुद्रस्य रूपं शरीरं तद्विलक्षणशरीरः । “वपुर्विरूपाक्ष- दत्युज्ज्वलं । यद्वा पुष्यनक्षत्रेभिषेककरणात्पुष्येणचन्द्र- मलक्ष्यजन्मतादिगंबर त्वेननिवेदितंवसु" इत्याद्युक्तरू- मिवेत्युक्तं।यौवराज्येनियोक्तास्मि । यद्वा चन्द्रमिवस्थितं पविलक्षणरूपः । पुण्डरीकाक्षत्वादियुक्तः । उस्वरूप- तं श्वः पुष्येण यौवराज्येनियोक्तास्मीत्यर्थः ॥१२॥ दश- | भिन्नइतिन्त्रिमूर्तिसाम्यंचनिरस्यते । वीनां पक्षिणां ना- रथवचनंवाल्मीकिस्तत्वज्ञतयालाघते—अनुरूपइति । थो विनाथ : हंसः । तत्संबन्धीवैनाथः । अण्यादिवृद्धिः । सः रामः । अनुरूपः अनुगुणः । नाथः लोकस्येतिशेष: । हंसवाहनःचतुर्मुखः । तत्सहितः सवैनाथः । नाभि- अनुरूपत्वेहेतुः–लक्ष्मीवानिति । अपरिच्छिन्नतेजस्क- | पद्मस्थलस्थितचतुर्मुखइत्यर्थः । वैनाथो गरुडवाहनो- इत्यर्थः । तत्रापिहेतुः—लक्ष्मणाग्रजइति । लक्ष्मणोल- | वा । नाथत्वेहेतुः – लक्ष्मीवानिति । नित्ययोगेमतुप् । ती० अनुज्ञाप्येतिपाठेअनुज्ञांकारयित्वेत्यर्थः ॥ १० ॥ [ पा० ] १ क. ङ. झ. न. ट. विश्राममिच्छामि. २ क. रामंकृत्वा. ३ क. ङ. च. छ. झ. अ. ट. णैश्रेष्ठशे ४ घ. ज. राज्येनयोक्तास्मि. ५ ङ. छ. स. प्रातः पुरुषपुनवम् ६ क ख ग. ह. - ८. सवोनाथो. घ. सवोराजा.