पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । द्वितीयः सर्गः ॥ २ ॥ विश्रमेच्छानिवेदने तैस्तदङ्गीकरणम् ॥ १ ॥ पुनस्तेनतदभि प्रायजिज्ञासयाराम स्ययौवराज्याभिषेकाङ्गीकारकारणप्रश्नेतैस्तद्गुणानुवादपूर्वकमभिषेककरणप्रार्थना ॥ २ ॥ ततः परिषदं सर्वामामत्र्य वसुधाधिपः ॥ हितमुद्धर्षणं चैवमुवाच प्रथितं वचः ॥ १ ॥ दुन्दुभिस्वनकल्पेन गंभीरेणानुनादिना || स्वरेण महता राजा जीमूत इव नादयन् ॥ २ ॥ राजलक्षणयुक्तेन कान्तेनानुपमेन च || उवाच रसयुक्तेन खरेण नृपतिर्नृपान् ॥ ३॥ विदितं भवतामेतद्यथा मे राज्यमुत्तमम् || पूर्वकैर्मम राजेन्द्रैः सुतर्वैत्परिपालितम् ।। ४ ।। सोहमिक्ष्वाकुभिः सर्वैर्नरेन्द्रैः परिपालितम् ॥ श्रेयसा योक्तुकामोसि सुखार्हमखिलं जगत् ॥ ५ ॥ मयाप्याचरितं पूर्वैः पन्थानमनुगच्छता || प्रजा नित्यमनिद्रेण यथाशक्त्यभिरक्षिताः ॥ ६ ॥ इदं शरीरं कृत्स्त्रस्य लोकस्य चरता हितम् || पाण्डुरस्यातपत्रस्य च्छायायां जरितं मया ॥ ७ ॥ प्राप्य वर्षसहस्राणि बहून्यायूंषि जीवतः ॥ जीर्णस्यास्य शरीरस्य विश्रान्तिमभिरोचये ॥ ८ ॥ राजप्रभावजुष्टां हि दुर्वहामजितेन्द्रियैः ॥ परिश्रान्तोसि लोकस्य गुर्वीं धर्मधुरं वहन् ॥ ९ ॥ १० दशरथेनसदस्यान्प्रतिस्वस्यजरासंभवागामेराज्यभारस्थापनेन [ अयोध्याकाण्डम् २ अथरामाभिषेकस्यसर्वसंमतत्वं दर्शयतिद्वितीये - | योक्कामयाइति योक्तुकामः । अस्मि "तुंकाममनसो- ततइत्यादि । ततःराजादिनिवेशानन्तरं । परिषदं पौ- रपि” इतिमकारलोपः । योक्तुमिच्छामीत्यर्थः ॥ ५ ॥ रजानपदसमूहं । आमत्र्य अभिमुखीकृत्य । हितं श्रे- ननुभवत्कृतंपालनमेवास्माकंश्रेयइत्यत्राह-मयापीति । यस्करं । उद्धर्षणं उत्कूलहर्षजनकं । प्रथितं प्रकटार्थ । पूर्वैः राजभिः । आचरितं क्षुण्णं । पन्थानं मर्यादां । एवं वक्ष्यमाणरीत्या ॥ १ ॥ प्रथितमुवाचेत्युक्तंविशद - अनुगच्छता अनुसरता । नित्यं अनिद्रेण जागरूके यति–दुन्दुभिस्वनकल्पेनेति । दुन्दुभिस्वनकल्पेन भे- ण । मयापि प्रजाः यथाशक्त्यभिरक्षिताः । यथाश- रीस्वनसदृशेन । ईषदसमाप्तौकल्पप्प्रत्ययः । गंभीरेण क्तीतिविनयोक्तिः ॥ ६ ॥ तदानीमपितथैवरक्ष्य- गंभीरार्थेन । अनुनादिना दिशः प्रतिध्वनयता | स्वरे - | तामित्याह – इमिति । कृत्स्नस्यलोकस्य जनस्य । ण महतास्वरेण नादयन् । जीमूतइव मेघइवस्थितः । हितं चरता कुर्वता । मया । इदं शरीरं । भवतांप्र- राजा उवाच । पुनःस्वरः कीदृशः । राजलक्षणयुक्तेन प्रत्यक्षंहीतिभावः । पाण्डुरस्यातपत्रस्य श्वेतस्यछत्रस्य । भावानुरूपेण । कान्तेन मृदुना । रसयुक्तेन माधुर्यवता छायायांजरितं संजातजरंकृतं । जरापर्यन्तमेक- ॥२–३॥ स्वकृतराज्यपरिपालनस्यपूर्वकृतपालना- च्छन्त्रतयापराक्रमनिधिर्भूत्वा मयानियमेन लोकहि- दविशेषंसूचयन्नाह—विदितमिति । अन्तेइतिकरणं- तमाचरितमित्यर्थः ॥ ७ ॥ तर्हिसंप्रतिकिंकर्तव्य- द्रष्टव्यं । उ॒त्तमं विपुलं। मे एतद्राज्यं । ममपूर्वकैः पू- मित्यत्राह — प्राप्येति । बहूनि वर्षसहस्राणि षष्टिवर्ष- र्वैः। राजेन्द्रैः रघुप्रभृतिभिः । सुतवत्परिपालितं अतिप्रे - सहस्रपरिमितानि । आयूंषि | प्राप्य जीवत: क्रमेण म्णासुरक्षितं । इत्येतद्भवतांविदितं । “क्तस्यचवर्तमाने" जीर्णस्यास्यशरीरस्य । विश्रान्ति राज्यभाराद्विरतिं । इतिषष्ठी । भवद्भिर्विदितमित्यर्थः ॥ ४ ॥ अस्तुततः कि- | अभिरोचये इच्छामि । एतेनययातिवद्विषयचापलेनन- मित्यत्राह — सोहमिति । सः तद्वेश्यः । अहं । इक्ष्वाकु - राज्याद्विरम्यतइतिदर्शितं ॥ ८ ॥ इतः परं राज्यवहना- भिः इक्ष्वाकुवंश्यैः । सर्वैर्नरेन्द्रैः परिपालितं अतएवसु- शक्तौनिमित्तमाह - राजेति । राजप्रभावैः शौर्यादि- खाह्रै अखिलं जगत् राज्यं । श्रेयसा सुखेन । अधुनापि | भि: । जुष्टां सेवितुमर्हौ । अजितेन्द्रियैः विषयपरैः । शि० हितं सर्वोपकारकं ॥ १ ॥ ति० अनिद्रेण खसुखनिरपेक्षेण ॥ ६ ॥ [ पा० ] १ घ. प्रश्रितंवचः २ घ ङ. झ. ट. दुन्दुभिखर छ. झ ञ ट प्रतिपालितम्. ५ घ – छ. झ ञ ट योक्तुमिच्छामि लोकस्यकृत्स्नस्य ९ घ. विश्राममभिरोचये १० च, छ, झ ञ ट, जुष्टांच. ३ घ. च. छ. झ ञ ट प्रतिपालितम्. ४ घ. च.. ६. क. मयाचाचरितं. ७ ग, ज मतन्द्रेण ८क,