पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

" सर्गः ३ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । २१ घर्माभितप्ताः पर्जन्यं ह्रादयन्तमिव प्रजाः ॥ ने ततर्प समायान्तं पश्यमानो नराधिपः ॥ २९ ॥ अवतार्य सुमन्त्रस्तं राघवं स्यन्दनोत्तमात् ॥ पितुः समीपं गच्छन्तं प्राञ्जलिः पृष्ठतोऽन्वगात् ॥३०॥ स तं कैलासशृङ्गाभं प्रासादं नरपुङ्गवः || आरुरोह नृपं द्रष्टुं सह स्तेन राघवः ॥ ३१ ॥ स प्राञ्जलिरभिप्रेत्य प्रणतः पितुरन्तिके | नाम स्वं श्रावयत्रामो ववन्दे चरणौ पितुः ॥ ३२ ॥ तं दृष्ट्वा प्रणतं पार्श्वे कृताञ्जलिपुटं नृपः ॥ गृह्याञ्जलौ समाकृष्य सखजे प्रियमात्मजम् ।। ३३ ।। तस्मै चाभ्युदितं सम्यमणिकाञ्चनभूषितम् || दिदेश राजा रुचिरं रामाय परमासनम् ॥ ३४ ॥ तँदासनवरं प्राप्य व्यदीपयत राघवः ॥ स्वयैव प्रभया मेरुमुदये विमलो रविः ॥ ३५ ॥ तेन विभ्राजता तत्र सा संभाऽभिव्यरोचत || विमलग्रहनक्षत्रा शारदी द्यौरिवेन्दुना ॥ ३६ ॥ तं पश्यमानो नृपतिस्तुतोष प्रियमात्मजम् || अलंकृतमिवात्मानमादर्शतलसंस्थितम् || ३७ ॥ स तं समितिमाभाष्य पुत्रं पुत्रवतां वरः ॥ उवाचेदं वचो राजा देवेन्द्रमिव कश्यपः ॥ ३८ ॥ जेष्ठायामसि मे पत्यां सदृश्यां सदृशः सुतः ॥ उत्पन्नस्त्वं गुणश्रेष्ठो मम रामात्मजः प्रियः ॥३९॥ यतस्त्वैया प्रजावेमाः स्वैगुणैरनुरञ्जिताः ॥ तस्मात्त्वं पुष्ययोगेन यौवराज्यमवाप्नुहि ॥ ४० ॥ तिर्यगादिभेद॒भिन्नानांस्त्रीपुंनपुंसक भेद॒भिन्नानांसर्वेषां |पवर्तीसावर्णिमेरुरुच्यते । उदयश्चोत्तरवर्षस्थितसिद्धपु दृष्टिचित्तापहारउक्तः। वक्ष्यतिरामविरहेस्थावरजङ्ग- वासिजनापेक्षया इयमुदयास्तमयव्यवस्थासूर्यसिद्धा- मवस्तुमात्रंपरिम्लानमिति । यद्वा पुंसामपिरामंप- |न्तेआर्यभट्टेचप्रसिद्धा । “भूवृत्तपादेपूर्वस्यांयवकोटी- श्यतांस्त्रीभूत्वाऽहममुमनुभवेयमित्यभिलाषोभवति । तिविश्रुता । भद्राश्ववर्षेनगरीस्वर्णप्राकारतोरणा ॥ या- यथाहु: “पाञ्चाल्या:पद्मपत्राक्ष्याः स्नायन्त्याजघनंघ- म्यायांभारतेवर्षेलङ्कातद्वन्महापुरी । पश्चिमेकेतुमाला- नं । याः स्त्रियोदृष्टवत्यस्ता पुंभावमनसाययुः" इति ख्येरोमकेतिचकीर्तिता ॥ उदक्सिद्धपुरीनामकुरुवर्षेप्र- ॥ २८ ॥ पश्यमानइतिनिर्निमेषदर्शनमुक्तं । नततर्फेति तिष्ठिता। उदयोयोलङ्कायांसोस्तमयःसवितुरेवसिद्धपुरे। प्रतिक्षणमनुभवेपिनवनवप्रेमास्पतयानतृप्तिरभूदित्य- मध्याह्नेयवकोट्यांरोमकविषयेऽर्धरा॒त्र॑स्यात् || भारता- र्थः ॥ २९॥ अवतार्येति अवतारणंहस्तप्रदानादिना दिषुवर्षेषुतद्ववपरिभ्रमन् । मध्योदयार्धरात्रांस्तुका- ॥ ३० – ३१ ॥ अभिप्रेत्य प्राप्य । प्रणतः “दण्डवत्प्र- लान्कुर्यात्प्रदक्षिणं" इति ॥ ३५ ॥ विभ्राजता प्रका- णमेद्भूमावुपेत्यगुरुमन्वहं" इत्युक्तप्रक्रिययादण्डवत्प्र- शमानेन । विमलग्रहनक्षत्रेतिदृष्टान्तबलेनदशरथवसि- णतइत्यर्थः । स्वनामश्रावयन् । “शर्मेतिब्राह्मणस्योक्तं ष्ठादिभिरीषत्प्रकाशितत्वमवगम्यते ॥ ३६॥ पश्य- वर्मेतिक्षत्रियस्यच” इतिवचनाद्रामवर्माहमस्मिभोइति मानः पश्यन् | आदर्शतलसंस्थित मित्यनेनरामस्यमुख- श्रावयन्नित्यर्थः ॥ ३२ ॥ अञ्जलौगृह्य अञ्जलिंप्रगृह्य । नासिकाचरणादिसर्वावयवेनपितृसरूपत्वमावेदितं "सक्थिनिकर्णेवागृहीत्वा" इतिमहाभाष्यकारवचना- || ३७ || सस्मितमितिक्रियाविशेषणं । आभाष्य रा त् अञ्जलावितिकर्मणिसप्तमी ॥ ३३ ॥ अभ्युदितं उ- मेतिसंबोध्य ॥ ३८ ॥ रामस्यैवराज्याभिषेकार्हताम- न्नतं ॥ ३४ ॥ आसनवरंप्राप्य तदासनंस्वयैवप्रभया भिव्यञ्जयन्नाह – ज्येष्ठायामिति । आत्मजस्सुत: औ- व्यदीपयत् । विमलोरविरुदयमेरुंप्राप्येव । सूर्यस्यप्र- रसस्सुतः ॥ ३९ ॥ पुष्ययोगेनेति “प्रकृत्यादिभ्यउप- धानमेरुप्राप्तेःसाक्षादभावादत्रमेरुशब्देनास्ताद्रिसमी - सङ्ख्यानं" इतितृतीया । पुष्येणचन्द्रमसोयोगःपुष्य- ति० तेन सहेतिशेषः ॥ ३१ ॥ स० मेरुमेवं मेरुमिव । “ववायथातथैवैवसाम्ये” इत्यमरः ॥ ३५ ॥ ति० सभापि नकेव- [ पा० ] १ घ. नततर्ष. २ ङ. छ. झ ञ ट सुमन्त्रस्तु. ३ क. च. स्यन्दनात्तदा ४ ङ. छ. झ. रघुनन्दनः ख. रघुपुङ्गवः ५ ङ. छ. झ. ट. सहसातेनराघवः ६ च - ट. चाभ्युयतं. क. च. चाभ्युदितंसौम्यं. ख. चाभ्युदितंरम्यं. ग. घ. चाभ्युदितंदिव्यं. ७ ङ. छ. झ. तथासनवरं. ८ ट. स्वयैवंप्रमया. ९ झ. सभापि १० ङ. छ. झ. ट. सुस्थितमाभाष्य. ११ ख. ङ. छ. झ. ट. गुणज्येष्ठो. घ. ज. गुणैश्रेष्ठः १२ ख - ङ छ - ट. त्वयायतःप्रजा. क. च. त्वयायथा १३ क. च. ञ. स्वगुणेनाभिरञ्जिताः ख. स्वगुणैरभिरञ्जिताः.