पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५२ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । २१३ चतुर्दश हि वर्षाणि सहितस्य त्वया वने ॥ क्षणभूतानि यास्यन्ति शेतसंख्यान्यतोऽन्यथा ॥ ५७ ॥ मृत्यवत्सल तिष्ठन्तं भर्तृपुत्रगते पथि ॥ भक्तं भृत्यं स्थितं स्थित्यां त्वं न मां हातुमर्हसि ॥ ५८ ॥ एवं बहुविधं दीनं याचमानं पुनः पुनः ॥ रामो भृत्यानुकम्पी तु सुमन्त्रमिदमब्रवीत् ॥ ५९ ॥ जानामि परमां भक्तिं मयि ते भर्तृवत्सल ॥ शृणु चापि यदर्थं त्वां प्रेषयामि पुरीमितः ।। ६० ।। नगरीं त्वां गतं दृष्ट्वा जननी मे यवीयसी ॥ कैकेयी प्रत्ययं गच्छेदिति रामो वनं गतः ॥ ६१ ॥ परितुष्टा हि सा देवी वनवासं गते मयि || राजानं नातिशङ्केत मिथ्यावादीति धार्मिकम् ॥६२॥ एष मे प्रथमः कैल्पो यदस्बा मे यवीयसी || भरतारक्षित स्फीतं पुत्रराज्यमवाप्नुयात् ॥ ६३ ॥ मम प्रियार्थी राज्ञश्च सैरथस्त्वं पुरीं व्रज | 'संदिष्टवासि यानर्थास्तांस्तान्ब्रूयास्तथातथा || ६४ || इत्युक्त्वा वचनं सूतं सान्त्वयित्वा पुनःपुनः ॥ गुहं वचनमंकीबो रामो हेतुमदब्रवीत् ।। ६५ ।। नेदानीं गुह 'योग्योऽयं वासो मे सजने वने || अवश्यं ह्याश्रमे वासः कर्तव्यस्तगतो विधिः ॥६६॥ सोहं गृहीत्वा नियमं तपस्विजनभूषणम् || हितकामः पितुर्भूयः सीताया लक्ष्मणस्य च || ॲटा: कृत्वा गमिष्यामि न्यग्रोधुक्षीरमानय ॥ ६७ ॥ 93 । वहेयमितियत् अयंमेमनोरथइतिसंबन्धः || ५६ |॥ | वादीतिनातिशङ्केत | भरतारक्षितं भरतेनआसमन्तात् त्वयासहितस्येति ममेतिशेष: । क्षणभूतानि क्षणतु- रक्षितंपुत्रराज्यं अवाप्नुयादितिचयत् एषः मेप्रथमः ल्यानि । अतोन्यथा त्वद्विरहइत्यर्थ: । शतसंख्यानि कल्पः कर्तव्येषुप्रयोजनेषुमुख्यः । 66 मुख्य: स्यात्प्रथ- भवेयुरितिशेषः । शतगुणितानिभविष्यन्तीतिभावः मः कल्प: " इत्यमरः ॥ ६१ – ६३ ॥ यानर्थान् ॥ ५७ ॥ हेभृत्यवत्सल भक्तं भृत्यं अतएवस्थित्यांम- संदिष्टोसि तानर्थान्दशरथादीनुद्दिश्य तथातथाब्रूयाइ- र्यादायांस्थितं अस्खलितमर्यादं । अतएव भर्तृपुत्र- तिसंबन्धः ॥ ६४ ॥ हेतुमत् युक्तिमत् ॥ ६५ ॥ गते स्वामिपुत्रेणत्वयागते पथि वनगमने । तिष्ठन्तं नेदानी मित्यनेनइहवस्तव्यमितिगुहप्रार्थनंद्योतितं निश्चितत्वदनुगमनंमां त्वंहातुंनार्हसि ॥ ५८ - ६० ॥ मेसजने सजनप्रदेशे । अयंवासोनयोग्यः । तद्गतोवि- नगरीमित्यादिश्लोकत्रयमेकान्वयं । रामोवनंगतइति धि: आश्रमवासगतः तद्विषयइत्यर्थः । विधिः पितृ- कैकेयी प्रत्ययं विश्वासंगच्छेत् धार्मिकंराजानंमिथ्या- नियमनं ।। ६६ ।। सोहं । " सप्तसप्तचवर्षाणिदण्ड- देवलोकगमनंच | प्रजहामि त्यजामि । एतेन यथेच्छंदेवलोकमप्ययंगच्छतीतिव्यजितं ॥ ५४ ॥ स० दीनमिति क्रियाविशेषणं । अनुकंपशब्दो कारान्तोप्यस्ति । “भक्तानुकंपादतिशुद्धसंविद्दात्रे” इत्यत्रतथोक्तेः । एवंच “अतइनिठनौ " इत्यनेनभृत्यानुकंपीति साधुः । शिखादेराकृतिगणत्वेन तत्स्थत्वाद्वाऽऽर्षत्वाद्वासाधुरित्यप्याहुः । भृत्यानुकंपस्त्वितिपाठेतुनकश्चिद्दोषः ॥ ५९ ॥ ति० अतिशङ्का अन्यथाशङ्का तांनकुर्यात् । स० विपरीते त्वद्गमनाभावेमयिवनवासंगतेपि । नेति नगतइतितुष्टिहीनासाकैकेयी धार्मि कंराजानं मिथ्यावादीति अतिशङ्केत । अतस्त्वयागन्तव्यमितिभावः । यद्वा विपरीते सुमन्त्रस्य तन्त्र स्थित्यपेक्षया विपरीते अयोध्यां प्रतिगमने । तुष्टिहीनेति वस्तुस्थितिकथनं । मयिवनवासंग तेसतिधार्मिकंराजानं मिथ्यावादीतिनातिशतेतियथास्थानमेवनजो- ऽन्वयः ॥ ६२ ॥ शि० वृत्तं प्रशस्तवृत्तिमत् । स० एषः राजविषयेशङ्काभावरूपः । प्रथमःकल्पः त्वद्गमनेप्रथमंप्रयोजन प्रयोजनान्तरं चाह – यदिति । मेयवीयसीअंबा भरतेनआरक्षितं सम्यग्रक्षितं पुत्रराज्यं अवाप्स्यते प्राप्नोति । भरतागमनस्या- पित्वद्गमनाधीनत्वादितिभावः ॥ ६३ ॥ शि० अक्लीवं क्लीबतानिवर्तकं ॥ ६५ ॥ शिo सजने स्वकीयजनसहिते । आश्रमे स्वकीयजनागम्यवनपर्णशालादौ । स० तद्गतः आश्रमवासायोग्यः | विधि: जटाजूटबन्धादिश्चकर्तव्यः ॥ ६६ ॥ ती० सीताया लक्ष्मणस्यचहितकामोऽहं पितुर्भूयः अतिशयेनहितकामस्सन् | वन्याहाराघश्शयनादि नियमंगृहीत्वा जटाः कृत्वा गमिष्यामि । ति० [ पा० ] १ घ. यास्यन्तिक्षणभूतानि २ क ख ग. च. ज. ज. शतशस्तुततो. ३ ग घ. ज. भक्तवत्सल. ४ च. छ. झ. ज. ट. नमांवं. ङ. नमांहावं. ५ ङ. छ. झ ट भक्तिमहंते ६ ङ. वापि ७ क. नगरं. ८ ङ. छ. झ. ठ विपरीते तुष्टिहीना. ख. परितुष्टातु. ज. यदितुष्टाहि. ९ क. घ. कामो. १० ङ. छ. झ. ट. वृत्तं. ११ ङ. छ. झ. ट. मवाप्स्यते १२ ङ. छ. झ ञ ट . सुमन्त्रलं. १३ क. ग – छ. झ ञ ट संदिष्टश्चापि १४ घ. छ. ट. मक्कीब १५ क. योग्योमेवासोयं. १६ ङ छ. झ. अवश्यमाश्रमे १७ ख ग घ. च. ज. जटांकृत्ला. V