पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१४ श्रीमद्वाल्मीकिरामायणम् [ अयोध्याकाण्डम् २ तत्क्षीरं राजपुत्राय गुहः क्षिप्रमुपाहरत् || लक्ष्मणस्यात्मनश्चैव रामस्तेनाकरोज्जटाः ॥ ६८ ॥ दीर्घबाहुर्नरव्याघ्रो जटिलत्वमधारयत् ॥ ६९ ॥ तौ तदा चीरवसनौ जटामण्डलधारिणौ || अशोभेतामृषिसमौ भ्रातरौ रामलक्ष्मणौ ॥ ७० ॥ ततो वैखानसं मार्गमास्थितः सहलक्ष्मणः || व्रतमादिष्टवान्राम: सहायं गुहमब्रवीत् ॥ ७१ ॥ अप्रमत्तो बले कोशे दुर्गे जनपदे तथा ॥ भवेथा गुह राज्यं हि दुरारक्षतमं मतम् ॥ ७२ ॥ ततस्तं समनुज्ञाय गुहमिक्ष्वाकुनन्दनः ॥ जगाम तूर्णमव्यग्रः सभार्यः सहलक्ष्मणः ॥ ७३ ॥ स तु दृष्ट्वा नदीतीरे नावमिक्ष्वाकुनन्दनः ॥ तितीर्षुः शीघ्रगां गङ्गामिदं लक्ष्मणमब्रवीत् ॥ ७४ ॥ आरोह त्वं नरव्याघ्र स्थितां नावमिमां शनैः ॥ सीतां चारोपयान्वक्षं परिगृह्य मनस्विनीम् ॥७५॥ कारण्यमाश्रितः । अभिषेक मिमंत्यक्त्वाजटाजिनधरो- | आश्रितः | व्रतं ब्रह्मचर्यादिनियमं । आदिष्टवान् अ- वस " इतिकैकैय्यानियुक्तोहं । तपस्विजनभूषणं |ङ्गीकृतवान् | नन्वत्र सर्वोवानप्रस्थधर्मोऽङ्गीकृत: उत तपस्विजनातिशयावहं । नियमं अधःशयनादिकं । यःकश्चित् । नाद्यः । तस्यपुनर्गार्हस्थ्यग्रहणायोगात् । गृहीत्वा अङ्गीकृत्य । पितुःसीतायालक्ष्मणस्यच भूयो | आरूढपतितोहिसइत्युत्तराश्रमप्राप्तस्यपुनःपूर्वाश्रमाव- हितकामः अतिशयेनपरलोकसाधनपुण्यकामःसन् रोहोहिनिन्दितः । नद्वितीयः | गृहस्थस्यवनस्थासाधा- जटाः कृत्वागमिष्यामि तदर्थन्यग्रोधक्षीरमानय । रणजटाधारणादिकरणेशाखारण्डवदाश्रमरण्डताप- जटाकरणस्यसीतालक्ष्मणयोः प्रियत्वाभावेपिहितत्वम- त्तेः । मैवं । पितृनियोगकृतसांकल्पिकनियमविशेषस्य स्त्येव तयोरपितेनधर्मातिशयात् । रामजटाकरणे हिसहधर्मचारिण्याःसीतायाअपिधर्मः सिद्धः । लक्ष्म- णस्यचतदनुरोधेनजटाकरणाद्धर्मः । यद्वा हितकामः युधिष्ठिरादिसंन्यासधर्मवविरुद्धत्वात् । उक्तंहिमनुना “सम्यक्संकल्पज: कामोधर्ममूलमिदंस्मृतं " इति । स- हायं गङ्गावतरणसहायं | सखायमितिचपाठः ॥७१॥ नतुप्रियकामइत्यर्थः ॥ ६७ ॥ लक्ष्मणस्यचेति । तेना- |बले चतुरङ्गबले । कोशे अर्थौघे । “कोशोस्त्रीकुङ्मले पिभ्रातृवदवस्थानस्यसंकल्पितत्वादितिभावः । अकरो- खड्गपिधानेर्थौषदिव्ययोः” इत्यमरः । दुरारक्षं दुःखे- दितिलक्ष्मणेप्रयोज्यकर्तृत्वंबोध्यं ॥ ६८ ॥ ऋषिःखिद्य- नआसमन्तात्रक्षितुंशक्यं [ दुःखेनआरक्षारक्षणंयस्य ति–दीर्घबाहुरिति । जटिलत्वं जटावत्त्वं । तुन्दादि- तदुरारक्षं | अतिशयेनदुरारक्षंदुरारक्षतमं । भवेथा त्वादिलच् ॥ ६९ ॥ तस्यामप्यवस्थायां दर्शनीयतमत्व- इत्यार्षमात्मनेपदम् ] ॥७२ || अव्यप्रः अव्यासक्तः । माह — तावित्यादिश्लोकेन ॥ ७० ॥ विखननामा “व्यग्रोव्यासक्तआकुल: " इत्यमरः ॥ ७३–७४॥ ब्रह्मनखोत्पन्नःकश्चिन्मुनिः । “येनखास्तेवैखानसाः । स्थितामिमांनावंपरिगृह्यसीतां शनैरारोपय | अन्वक्षं येवालास्तेवालखिल्याः” इत्युक्तेः । सिंहादिशब्दव- अनुपदं । त्वंचारोहेतिसंबन्धः । यद्वा त्वंप्रथममारोह द्वर्णविपर्ययः । तेनप्रोक्तंवैखानसं प्रोक्तार्थेअण् । मार्ग अन्वक्षंमनस्विनींसीतांपरिगृह्य करायगृहीत्वा धर्ममित्यर्थः । वानप्रस्थधर्ममितियावत् । आस्थित: | आरोपयेत्युपचारोक्तिः । मनस्विनी मिति निन्दायांम- सोहंनिय मंगृहीत्वा सीतायालक्ष्मणस्यचानुमत्या जटाः कृत्वागमिष्यामि । यत्तु सीताया हितकामइति तन्न | जटाधारणेनसीताहिता- प्रसिद्धेः । अनुमतिस्त्वपेक्षितैव । अन्यथासंन्यासबुद्ध्यापरमदुःखापत्तेः । स० सीतायालक्ष्मणस्यपितुश्चहितकामः । यद्यपिपितुरि- त्यादौचतुर्थ्याभवितव्यं । तथाप्य भिहित हितस्यहितत्वेनाभिप्रेणनाभावात् षष्ट्युपपत्तिः । अतएव यत्तसीताया हितकाम इतितन जटाधारणेनसीता हिताप्रसिद्धेरितिव्याख्यानान्तरंदूषयतानागोजिभट्टेन सीतायाअनुमत्येतियदध्याहृत्यव्याख्यातंतत्परास्तं | अस्म- दुक्तरीत्यासीताहिताप्रसिद्धेर्भूषणत्वात् । जटाधारणंदशरथ हितमितिमत्वा सीताहिताप्रसिद्धेरिति वक्तुर्लोकोत्तरप्रज्ञत्वात् ॥ ६७ ॥ ति० वैखानसंमार्ग वानप्रस्थाश्रमधर्मे । आस्थितः प्राप्तुंकृतबुद्धिः सन् व्रतं वानप्रस्थव्रतं | आदिष्टवान् । अत्रगङ्गारूपतीर्थप्राप्तौ अग्रेप्रयागरूपतीर्थप्राप्तौ तदनेपितृमरणश्रवणेपियन्मुण्डनाकरणरामलक्ष्मणयोः तेनानेनपरकृतिरूपार्थवादेनक्षत्रियाणांतीर्थादिषु- चीरसंपन्नौ . २ च. न. मास्थाय. ३ क. ख. ग. ज. सखायं. ४ ङ. च. ज. राज्यंते. ५ ग. समनुज्ञाप्य ७ ग. घ. च. ज, झ, सहभार्यः सलक्ष्मणः ८ ङ च छ. झ. ट. वचनं, [पा० ] १ ङ. छ. झ ट ततस्तु. ६ ङ च छ, झ ञ ट