पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकि रामायणम् । द्विपञ्चाशः सर्गः ॥ ५२ ॥ ससीतालक्ष्मणेरामेस्वाज्ञयागुहसमानायित नौकारोहणायसज्जी भूते संप्रतिगुहेन स्त्र कर्तव्यचोदनाप्रार्थना ॥ १ ॥ रामेणसुम- प्रत्ययोध्यायांराजानुवर्तनादिचोदना ॥ २ ॥ सुमन्त्रेण रामंत्र ति बहुधास्व स्थापिवनेसहवासाभ्यनुज्ञानप्रार्थना ॥ ३ ॥ रामे- णसुमप्रतिराजादिषु निवेदन पूर्वकंसहेतूपन्यासमयोध्यांप्रतिगमनचोदना ॥ ४ १॥ तथास्वाज्ञयागुहोपहृतवटक्षीरेणसलक्ष्मण- स्यात्मनोजटा निर्माण पूर्व कंसीतालक्ष्मणाभ्यांसहनावारोहणम् ॥ ५ ॥ नौकास्थयासीतयामध्ये गङ्गगङ्गाप्रार्थना ॥ ६ ॥ रामेणसीतालक्ष्मणाभ्यांसहनौकातोऽवतीर्यगङ्गादक्षिणतीरेसायाह्ने कस्यचित्तरोर्मूल देशगमनम् ॥ ७ ॥ २०८ [ अयोध्याकाण्डम् २ प्रभातायां तु शर्वर्या पृथुवक्षा महायशाः ॥ उवाच रामः सौमित्रिं लक्ष्मणं शुभलक्षणम् ॥ १ ॥ भास्करोदय कालोऽयं गता भगवती निशा || असौ मुकृष्णो विहगः कोकिलस्तात कूजति ॥ २ ॥ बैर्हिणानां च निर्घोषः श्रूयते नदतां वने ॥ तराम जाह्नवीं सौम्य शीघ्रगां सागरङ्गमाम् || [ गच्छामः सन्ध्युपासार्थं त्वरयस्व महारथ ] ॥ ३ ॥ विज्ञाय रामस्य वचः सौमित्रिर्मित्रनन्दनः ॥ गुहमामय सूतं च सोतिष्ठातुरग्रतः ॥ ४ ॥ स तु रामस्य वचनं निशम्य प्रतिगृह्य च || स्थपतिस्तूर्णमाहूय सचिवानिदमब्रवीत् ॥ ५ ॥ अस्य वाहनसंयुक्तां कर्णग्राहवत शुभाम् || सुप्रतारां दृढां तीर्थे शीघ्रं नावमुपाहर ॥ ६ ॥ तं निशम्य गुहादेशं गुहामात्यगणो महान् || उपोह्य रुचिरां नावं गुहाय प्रत्यवेदयत् ॥ ७ ॥ ततः स प्राञ्जलिर्भूत्वा गुही राघवमब्रवीत् ॥ उपस्थितेयं नौर्देव भूयः किं करवाणि ते ॥ ८ ॥ हृदात् गुरुषु पित्रादिषु सौहृदात् स्नेहात् । ज्वरातुरो | कोकिलश्चेत्यर्थः ॥ २ ॥ वनेनदतामिति नगरस्थक्री- नागोगजइव व्यथातुरोगुहइत्यन्वयः ॥ २७ ॥ इति डामयूरव्यावृत्तगम्भीरध्वनिरुक्ता | शीघ्रगामिति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे पीताम्ब- | नावंविनादुस्तरत्वोक्तिः । सागरङ्गमामिति महत्त्वोक्तिः राख्याने अयोध्याकाण्डव्याख्याने एकपञ्चाशः ॥ ३ ॥ वचोविज्ञाय नदीतरणसाधनंशीघ्रमानेतव्य- सर्गः ॥ ५१ ॥ मित्येवंरूपंवचनतात्पर्यज्ञात्वा । गुहंसूतंचामत्र्य युवा- भ्यामपिरामवचनतात्पर्यज्ञातंकिमितिसंबोध्य भ्रातु- पृथुवक्षांइत्युत्साहातिरेकोक्तिः । महायशाइति धर्म- रम्रतोतिष्ठत् ॥ ४ ॥ प्रतिगृह्य शिरोनतिपूर्वकंतथैवक- व्यतिक्रमाभावःसूचितः । सौमित्रिमिति “रामंदश - रिष्यामीत्यङ्गीकृत्य ॥ ५ ॥ अस्य रामस्य | वाहनसं- रथंविद्धि” इत्यादिनोक्तार्थानुष्ठायित्वंसूचितं । शुभल- युक्तां वाह्यतेनीयतेनेनेतिवाहनमरित्रादि तेनसंयुक्तां । क्षणमित्यनेनस्वभक्तिरुक्ता ।। १ ॥ भास्करशब्दोयं कर्णग्राहवतीं कर्णमरित्रंगृह्णातीतिकर्णग्राहःकर्णधारः तत्संबन्ध्यरुणवाची । गता गतप्राया । भगवतीकाम- तद्वतीं । “कर्णेश्रोत्रमरित्रंच” इतिनिघण्टुः । सुप्र- वर्धिनी । “भंगःश्रीकाममाहात्म्यवीर्ययत्नार्ककीर्तिषु” तारां सुष्टुतारयितुंसमर्थो । दृढां सुश्लिष्टसन्धिबन्ध | इत्यमरः । सुकृष्णोविहगः भरद्वाजः । कोकिलः । तीर्थे अवतारमार्गे । उपाहरेत्येकवचनं सचिवगणाभि- स० भगवती पूज्या भैर्नक्षत्रैर्गच्छतीतिभगश्चन्द्रस्तद्वतीवा । सुकृष्णः अत्यन्तंनीलः । विहगः काकः । कोकिलस्तत्पालितः । प्रातःकालेकाकशब्दस्यैव प्रसिद्धत्वात् । प्रातर्निन्द्यत्वान्नतन्नामजग्राह । पुरतस्संपाद्यापराधत्वेनवा तदग्रहणम् ॥ २ ॥ शि० विज्ञाय विशेषेणज्ञात्वा तरणार्थेनावमाकांक्षतइतिबुद्धेत्यर्थः । गुहंसूतंच आमन्त्र्य शीघ्रंनौरानेया शीघ्रंतरणका मोराम इत्यु - क्त्वेत्यर्थः ॥ ४ ॥ ति० सचिवानाहूय तन्मध्येकं यब्रवीत् । स० अनेक कर्म सुकौशल विवक्षयासचिवानितिबहुव- चनं । अतोनावमुपाहरेत्येकवचनं गुहामात्योमहानितिच नविरुध्यते ॥ ५ ॥ ति० अस्यवाहनसंयुक्ता अस्यजलंनिर स्यनावंतीर॑प्रापयतीत्यस्यवाहनं अरित्रं । मयूरव्यंसकादित्वात्समासः ॥ ६ ॥ ती० उपोह्य समीपंप्रापय्येत्यर्थः ॥ ७ ॥ [पा०] १ ङ. च. छ. झ ञ ट कालोसौ. २ ग. घ. ज. असौतु. ३ ङ. बर्हिणांतात. क. ख. बर्हिणांचापि ४ इदम क. च. दृश्यते. ५ क. ग. घ. ज. समादेशं. ६ छ. झ. ट. गुहामात्योगतो.