पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५१ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । २०७ अतिक्रान्तमतिक्रान्तमनवाप्य मनोरथम् ॥ राज्ये राममनिक्षिप्य पिता मे विनशिष्यति ॥ १९ ॥ सिद्धार्थाः पितरं वृत्तं तस्मिन्कालेऽप्युपस्थिते ॥ प्रेतकार्येषु सर्वेषु संस्करिष्यन्ति भूमिपम् ॥ २० ॥ रम्यचत्वरसंस्थानां सुविभक्तमहापथाम् || हैर्म्यप्रासादसंपन्नां गणिकावरशोभिताम् ॥ २१ ॥ रथाश्वगजसंबाधां तूर्यनादविनादिताम् || सर्वकल्याणसंपूर्णा हृष्टपुष्टजनाकुलाम् ॥ २२ ॥ आरामोद्यानसंपन्नां समाजोत्सवशालिनीम् || सुखिता विचरिष्यन्ति राजधानीं पितुर्मम ॥ २३ अपि जीवेदशरथो वनवासात्पुनर्वयम् || प्रत्यागम्य महात्मानमपि पश्येम सुव्रतम् ॥ २४ ॥ अॅपि सत्यप्रतिज्ञेन सार्धेङ्कुशलिना वयम् || निवृत्तवनवासेऽस्मिन्नयोध्यां प्रविशेमहि ॥ २५ ॥ परिदेवयमानस्य दुःखार्तस्य महात्मनः ॥ तिष्ठतो राजपुत्रस्य शर्वरी साऽत्यवर्तत ॥ २६ ॥ तथाहि सत्यं ब्रुवति प्रजाहिते नरेन्द्र पुत्रे गुरुसौहाद्रुहः ॥ ॥ मुमोच बाष्पं व्यसनाभिपीडितो ज्वरातुरो नाग ईंव व्यथातुरः ॥ २७ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकपञ्चाशः सर्गः ॥ ५१ ॥ ।। १६–१८ ।। मेपिताराज्येराममनिक्षिप्य अतए | सम्यग्विभक्तराजमार्गी | हर्म्यप्रासादसंपन्नां हर्यैर्ध- वमनोरथमनवाप्यविनशिष्यतीतियत् तस्मात् अति- निनांवासैः प्रासादैर्देवभूभुजांवासैश्चसंपूर्णां। “हर्म्या- क्रान्तमतिक्रान्तं सर्वैप्रयोजनमतीत्यगतमित्यर्थः । अ- दिर्घनिनांवासःप्रासादोदेवभूभुजाम्” इत्यमरः । रथा- थवा अतिक्रान्तमतिक्रान्तंमनोरथमनवाप्य पुनःपुन- श्वगजसंबाधां संबाधां निबिडां । नादितां संजात- वर्धमानंमनोरथमनवाप्य रामोजातः वर्धिष्यते उद्वाहं नादां । सर्वकल्याणसंपूर्ण सर्वैः पुत्रजन्मोत्सवप्रभृति-, करिष्यतिराज्यंप्राप्स्यतीत्येवमभिवृद्धंमनोरथमित्यर्थः । भिःसंपन्नां । आरामोद्यानसंपन्नां आरामा: उद्याना, मनोरथातिक्रान्तिमेवाह - राज्येराममनिक्षिप्येति | निच उपवनानिराज्ञः क्रीडार्हवनानिच । समाजोत्स ॥ १९ ॥ तस्मिन्काले मरणकाले उपस्थिते प्रेतकार्ये- वशालिनीं समाजैः संघैः क्रियमाणउत्सव : समाजो-: ष्वप्युपस्थितेषु । वृत्तं अतीतं मृतमितियावत् । " वृत्तं त्सवः देवोत्सवइत्यर्थः ॥ २१ –२३ ।। अपिःसंभा- पद्येचरित्रेत्रिष्वतीतेदृढनिस्तले " इत्यमरः । भूमिपं वनायां ॥ २४ ॥ सत्यप्रतिज्ञेन पित्रेतिशेषः । अस्मि- पितरं । सिद्धार्थाः कृतार्थाः संस्करिष्यन्ति । वयंत्वक - न् रामे । प्रविशेमहीत्याशंसायांलिङ्ग् ॥ २५ ॥ परि- तार्था इतिभावः ॥ २० ॥ रम्यचत्वरसंस्थानां रमणी- देवयमानस्येत्यादौसंबन्धसामान्येषष्ठी । एवमितिशेष: याङ्गणसंस्थानां । सुविभक्तमहापथां गृहपङ्किभिः || २६|| सत्यं वास्तवं । नरेन्द्रपुत्रे लक्ष्मणे | गुरुसौ- प्रयुक्तादृश्यत्वंप्राप्तेसति ॥ १८ ॥ शि० ननुयथाविश्वामित्रसहगमनसमयेरामदर्शनाभावप्रयुक्तराजकर्तृकलोकान्तरगमनाभाव- स्तथाद्यापिभविष्यतीत्यत आह - अतिक्रान्तमिति । राज्येरामं अनिक्षिप्य अप्रापय्य प्रारंभविषयीभूताभिषेकमदृष्ट्वेत्यर्थः । अतएवातिक्रान्तं सर्वतउत्कृष्टमित्यर्थः । मनोरथं अनवाप्य मेपिता विनशिष्यति विनयति लोकान्तरंगमिष्यतीत्यर्थः । एतेन इदानींगमनेही र्हेतुर्भविष्यतीतिध्वनितम् । स० अतिक्रान्तमतिक्रान्तमिति विलपन्नितिशेषः । पुनरागतंरामंराज्ये अनिक्षिप्यविन- शिष्यति ॥ १९ ॥ ति० तस्मिन्काले मरणकालेउपस्थिते । येवृत्तंपितरं सर्वप्रेतकार्येषुसंस्करिष्यन्ति तेसिद्धार्थाः भाग्यवन्तः प्राप्तराज्याश्च । भरतादय इतिशेषः । क्रोधात्तन्नामाग्रहणं । स० ये भरतशत्रुघ्नौइतर पत्नीपुत्राः | राघवंश तएवसिद्धार्थाः । शि० तस्मिन् लोकान्तर प्रयाणयोग्ये | कालेउपस्थितेसति । सर्वेषुप्रेतकार्येषु प्रयाणसमयोचितकर्तव्येषु राघवं दशरथं | येसंस्करिष्यन्ति मङ्गलपाठादिकंकरिष्यन्ति तेसिद्धार्थाः । एतेन भरतोपितस्मिन्कालेतंप्राप्स्यतिनवेतिसंशयसूचितः ॥ २२ ॥ स० सत्यप्रतिज्ञेन रामेण । वयं भरतादिभिस्साहित्यविवक्षणाद्वहुवचनं ॥ २५ ॥ ति० गुरौरामेसौहृदादित्युभया- न्वयि ॥ २७ ॥ इत्येकपञ्चाशस्सर्गः ॥ ५१ ॥ । [ पा० ] १ ज कालेभ्युपस्थिते. ग. ङ च छ. झ ञ ट कालेह्युपस्थिते. २ ख. ङ च छ. झ ञ ट राघवं. ३ घ रम्यप्रासादसंपूर्ण ४ क. ख. घ – छ. झ ञ ट पश्याम. ५क. अथ. ६ ङ. छ-ट. कुशलिनो ७ ख. इ-ट. निवृत्ते. ८ ग, तथातु, ९ ङ, च, छ, झ, ञ, ट. सूनौ. १० घ. इवातुरस्तदा. ज. इवव्यथान्वितः,