पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०४ श्रीमद्वाल्मीकि रामायणम् । [ अयोध्याकाण्डम् २ स श्रुत्वा पुरुषव्याघ्रं रामं विषयमागतम् ॥ वृद्धैः परिवृतोऽमात्यैर्ज्ञातिभिंञ्चाप्युपागतः ॥ ३३ ॥ ततो निषादाधिपतिं दृष्ट्वा दूँरादुपस्थितम् ॥ सह सौमित्रिणा रामः समागच्छदुहेन सः ॥ ३४ ॥ तमार्त: संपरिष्वज्य गुहो राघवमब्रवीत् ॥ यथाऽयोध्या तैथेयं ते राम किं करवाणि ते ॥ ३५ ॥ ईदृशं हि महाबाहो कः प्राप्स्यत्यतिथिं प्रियम् ॥ ३६॥ ततो गुणवदन्नाद्यमुपादाय पृथग्विधम् ॥ अर्ध्य चोपनयत्क्षिप्रं वाक्यं चेदमुवाच ह ॥ ३७ ॥ स्वागतं ते महाबाहो तवेयमखिला मही ॥ वयं प्रेष्या भवान्भर्ता साधु राज्यं प्रशाधि नः ||३८|| भक्ष्यं भोज्यं च पेयं च लेह्यं चेदमुपस्थितम् ॥ शंयनानि च मुख्यानि वाजिनां खादनं च ते ॥ ३९ ॥ गुहमेवं ब्रुवाणं तु राघवः प्रत्युवाच ॥ अर्चिताश्चैव हृष्टाश्च भवता संथा वयम् 11 पद्भ्यामभिगमाच्चैव स्नेहसंदर्शनेन च ॥ ४० ॥ भुजाभ्यां साधु पीनाभ्यां पीडयन्वाक्यमब्रवीत् ॥ ४१ ॥ दिष्ट्या त्वां गुह पश्यामि ह्यरोगं सह बान्धवैः ॥ अपि ते कुशलं राष्ट्र मित्रेषु च धनेषु च ॥४२॥ 'यँचिदं भवता किंचित्प्रीत्या समुपकल्पितम् ॥ सर्वं तदनुजानामि नहि वर्ते प्रतिग्रहे ॥ ४३ ॥ कुशचीराजिनधरं फलमूलाशिनं च माम् ॥ विद्धि प्रणिहितं धर्मे तापसं वनगोचरम् ॥ ४४ ॥ अश्वानां खादनेनाहमर्थी नान्येन केनचित् ॥ एतावताऽत्र भवता भविष्यामि सुपूजितः ॥ ४५ ॥ नसहितोरा मोलक्ष्मणेनचसीतया " इतिदर्शितम् | हृष्टाश्चेति । स्नेहसंदर्शनेन राज्यंप्रशाधीतिवाक्यकृते- ॥ ३२–३३ ॥ दूरादुपस्थितंदृष्ट्वा समागच्छदित्यनेन नस्नेहप्रदर्शनेन ॥ ४० ॥ साधुपीडयन् सम्यगालि - प्रत्युत्थानाभिगमनोक्तिः । लक्ष्मणेनसहसमागच्छत् ङ्गन् पीनाभ्यामित्यनेन सुखहेतुत्वमुच्यते॥४१–४२॥ लक्ष्मणवत्तस्मिन्भ्रातृत्वबुद्धिमकरोदित्यर्थः । समित्ये- अनुजानामि ममसर्वसम्यकृतमित्यनुजानामि । प्रति- कीभावे ॥ ३४ ॥ आर्त : वृतवल्कलदर्शनेन संतप्तः । ग्रनवर्ते प्रतिग्रहधर्मनाश्रितवानस्मीतिभावः ॥ ४३ ॥ अनेनरामस्यपूर्वमेवमृगयाव्यापारादिनासख्यमस्तीति राज्यान्नाद्यपरिग्रहे हेतुदर्शयति — कुशचीराजिनधरमि- गम्यं । इयं अस्मत्पुरी ॥ ३५-३६ || आद्यशब्देन ति । कुशं पवित्रमेखलादिरूपं । चीरं वल्कलं । पेयादिकमुच्यते । पृथग्विधं मांसादिभेदेनबहुविधं अजिनं कृष्णाजिनं । धर्मेप्रणिहितं पितृवाक्यपरिपा- ।। ३७ ।। इयंमही अटवीराज्यं ॥ ३८ ॥ भक्ष्यं लनादिधर्मेसावधानं । वनंगोचरः सञ्चारविषयोय- खाद्यव्यञ्जनादि । भोज्यं अन्नं । पेयं पानकादि । ले रसायनादि । खाद्नं घासः ॥ ३९ ॥ अर्चित- स्वतं ॥ ४४ ॥ अश्वानांखाद्नेन ग्रासेन । अर्थी प्रयो- त्वेपिकेचिन्नतन्मात्रेणतुष्यन्ति नतथावयमित्याह - जनवान् अश्वघास एवप्रयोजनमित्यर्थः । अत्र अस्मि- क्षत्रियत्वात् । अतएव निषादस्थपत्यधिकरणे "निषादस्थपतियाजयेत्” इतिश्रुत्या निषादस्थपतीनांयाजनाधिकारस्संगच्छते । प्रपञ्चितंचैतन्निषादस्थपत्यधिकरणे मीमांसकैः । अतएव रामभोजनार्थेनिषादकर्तृकौदनानयनं नविरुध्यते । धर्मशास्त्रे हीनप्रकर- णेनिषादपरिगणनंतु निषादविलोमजातानामिति नविरोधः । तत्रनिषादत्वव्यवहारस्तु भाक्तइतिदिक् ॥ ३२ ॥ ति० इदं अस्मत्पुरं ॥ ३५ ॥ ति० वनेषुचेति तस्याटविकत्वाद्वनकुशलप्रश्नः ॥ ४२ ॥ ति० धर्मेप्रणिहितं पित्राज्ञापालनलक्षणेधर्मेसावधानं । अत्र तद्दत्तस्याग्रहेअप्रतिग्रहीतृत्वरूपक्षत्रधर्मोपन्यासेन अन्नभोजनायोग्यत्वे व्रतस्थत्वरूपहेतूपन्यासेनच तदन्नस्यभोजनयोग्यत्वंसूचयता तस्यतत्वज्ञत्वंसूचिंतं । अन्यथा निषादत्वेनाभोज्यान्नतया तमेवहेतुमुपन्यसेत् सवा कथंपक्कान्नमाहरेत् । एतेन तत्वज्ञस्सर्वोपिभो• [ पा० ] १ ख. ग. श्वाभ्युपागतः घ. श्चाप्युपाश्रितः २. ङ. दूरभुपस्थितं. क. ख. घ. ज. दूरादवस्थितं. ३ ख—च. ज-ट. तथेदं. ४ ङ. च. छ. झ ञ ट चोपानयच्छीघ्रं. क. चोपाहर त्क्षिप्रं. ५ ख. चैनं. ६ घ. भवान्कर्ता. ७ क. ख. लेह्यंचपेयं. ८ क. ख. ङ. च. झ ञ ट . चैतदुपस्थितं. घ. चोष्यमुपस्थितं. ९ घ. खादनानि १० क. ख. ब्रुवाणंतं. ११ क. अर्चिताः सुप्रहृष्टाश्च. ख, अर्चिताश्चप्रहृष्टाश्च १२ ङ. च. छ. झ ञ ट सर्वदा. १३ ख. घ, ङ. झ ञ ट वृत्ताभ्यां. १४ ग. ज. अथ. १५ घ. राज्ये. १६. झ. ट. वनेषु. १७ ज. यद्विधं. घ. यदेतद्भवता.