पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५० ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । २०३ ग्रमदामिव यत्नेन भूषितां भूषणोत्तमैः ॥ फलैः पुष्पैः किसलयैर्वृतां गुल्मैर्द्विजैस्तथा ॥ २३ ॥ 'शिशुरैश्च नच भुजङ्गैश्च निषेविताम् || विष्णुपादच्युतां दिव्यामपापां पापनाशिनीम् ॥ २४ ॥ ती शङ्करजटाजूटाद्धष्टां सागरतेजसा || समुद्रमहिषीं गङ्गां सारसक्रौञ्चनादिताम् || आससाद महाबाहुः शृङ्गबेरपुरं प्रति ॥ २५ ॥ तामूर्मिकलिलावर्तामन्ववेक्ष्य महारथः ॥ सुमन्त्रमब्रवीत्सूतमिहैवाद्य वसामहे ॥ २६ ॥ अविदूरादयं नद्या बहुपुष्पप्रवालवान् || सुमहानिङ्गुदीवृक्षो वसामोत्रैव सारथे ॥ २७ ॥ द्रक्ष्यामः सरितां श्रेष्ठां संमान्यसलिलां शिवाम् || देवदानवगन्धर्वमृग मानुषपक्षिणाम् ॥ २८ ॥ लक्ष्मणश्च सुमन्त्रश्च बाढमित्येव राघवम् || उक्त्वा तमिङ्गुदीवृक्षं तंदोपययतुर्हयैः ॥ २९ ॥ रामोऽभियाय तं रम्यं वृक्षमिक्ष्वाकुनन्दनः || रथादेवातरत्तस्मात्सभार्यः सहलक्ष्मणः ॥ ३० ॥ सुमन्त्रोप्यवतीर्यामान्मोचयित्वा हयोत्तमान् || वृक्षमूलगतं राममुपतस्थे कृताञ्जलिः ॥ ३१ ॥ तत्र राजा गुहो नाम रामस्यात्मसमः सखा || निषादजात्यो बलवान्स्थपतिश्चेति विश्रुतः ॥ ३२ ॥ ११ " पवाह्यैः दे॒वानांवाहनभूतैः ॥ २२ ॥ फलैः पुष्पैः किस- तापसतरुः ॥ २७ ॥ संमान्येत्यस्यदेवेत्यादिनासंबन्धः लयैरेवभूषणोत्तमैरितिव्यस्तरूपकं यद्वा । फलपुष्पा- ॥ २८ ॥ बाढमित्यङ्गीकारे ॥ २९ ॥ अभियाय दिभिर्वृतां अतएव भूषितांप्रमदामिवस्थितामितिवार्थः । प्राप्य ॥ ३० – ३१ ॥ तत्र देशे राजा तद्देशाधिपतिः । द्विजैः पक्षिभिः ॥ २३ ॥ शिंशुमारैः नक्रविशेषैः । आत्मसमः प्राणसम: । निषाद्जात्य: निषादजातौभवः । यद्वा शिंशुमारै: जलकपिभि: । " शिंशुमारस्त्वम्बु- दिगादित्वाद्यत् | बलवान् चतुरङ्गबलवान् । स्थपतिः कपिः ” इतिवैजयन्ती । अत्रविष्णुपादच्युतामित्यु- निषादाधिपतिः । “स्थपतिः पुनः । स्थापत्येधिपतौत- क्त्या बालकाण्डेहिमवत्प्रभवत्वंतत्रप्रादुर्भावमात्रेणेति क्ष्णि” इतिवैजयन्ती । ननु “हीनप्रेष्यंहीनसख्यंहीन- ज्ञेयं ॥ २४ ॥ सारसक्रौञ्चनादितां सरोनिवासोयेषां ते गेहनिवेषणं " इत्युपपातकपरिगणितंहीनजातिसख्यं सारसाःपक्षिविशेषाः । “ सोस्यनिवास : " इत्यण् । महाकुलप्रसूतस्य रामस्यकथमुपपद्यतइतिचेत् अतोहंससारससंघुष्टामित्यनेननपौनरुक्त्यं । शृङ्गबेरपुरं " निषादस्थपतिंयाजयेत् ” इतिनिषादाधिपतेर्यज्ञसं- प्रति गङ्गामाससाद शृङ्गबेरपुरंप्रतिगच्छन्गङ्गामास- बन्धश्रवणात्यन्तानुचितंनभवतीत्यनुमन्तव्यं । व- सादेत्यर्थः । यद्वा शृङ्गबेरपुरंप्रति शृङ्गबेरपुरसमीपे स्तुतस्तु नशूद्राभगवद्भक्ताविप्राभागवताः स्मृताः । गङ्गामाससादेत्यर्थः ।। २५ ।। ऊर्मिकलिलावर्ती ऊर्मि- सर्ववर्णेषुतेशूद्रायेह्यभक्ताजनार्दने " इत्युक्तरीत्यारा- मिश्रावर्ती ॥ २६ ॥ अविदूरात् समीपे | इङ्गुदीवृक्षः | मभक्तोयमत्युत्तमएव । गुहस्यभगवत्प्रियत्वं " गुहे स्वेच्छयोत्पथगत्यादिभिर्मदसहितामिव । ति० व्यपेतंजलसंघातामितिपाठे तीरे क्रूरप्रवाहरहितामित्यर्थः ॥ २१ ॥ ति० विष्णुपा- दस्पर्शेन ब्रह्मलोकाद्ब्रह्माण्डबाह्यजलदेशाच्च च्युतां । अपापां कर्मनाशादिवत्केनापिप्रकारेणपापजनकत्वाभाववतीमितिकतकः । तन्न | पापजनकत्वसंभावनायाएवाभावात् । वस्तुतोपापां पापवज्जन्तुरहितां । तत्रहेतुः पापनाशिनीं दर्शनमात्रेणतादृशीं ॥ २४ ॥ वि० सागरतेजसा भगीरथतपसा ॥ २५ ॥ वि० देवादीनांसंमान्यंसलिलंयस्यास्तां । अनेन गङ्गाजलंप्रवाहादन्यत्रानीतमपि सकलपापक्षयसमर्थमितिध्वनितं ||२८|| शि० अवतरत् अवातरत् । आगमशास्त्रस्यानित्यत्वादडिरहः ॥३०॥ ति० यद्यपीदृशसख्यं “हीनप्रेष्यंहीनसख्यं” इत्यादिनोपपात केषुगणितं तथापि तद्विप्रविषयं । राज्ञामाटविकबलेन प्रयोजनवत्त्वात् षड्डिधबलसंग्रहस्यराज- धर्मत्वाञ्च तत्सख्यमेवेतिदिक् । अत्रेदंबोध्यं । निषादगुहविषये "रामस्यात्मसमस्सखा" इत्येवंवदतावाल्मीकिना रामसमत्वरामसमान- ख्यातित्वोत्या भगवद्भक्तत्वेन निषादत्वेपिपूर्वकृतश्रवणादिमत्त्वेन तस्यतत्वज्ञत्वंसूचितं । शि० ननु परमधर्मज्ञोंरामः हीनजाति- निषादेनसहसख्यं कथंकृतवानितितु नभ्रमितव्यं । निषादानां भगवदवतारभूतपृथुराजजनकब्राह्मणमथित वेनशरीरोद्भवत्वेन 66 [ पा० ] १ क – छ. झ ञ ट . फलपुष्पैः २ शिंशुमारैश्चेतिश्लोकेपूर्वोत्तरार्धयोः पौर्वापर्य ङ. च. छ. झ ञ. ट. पुस्तके- दृश्यते. ३ ङ. च. छ. झ. ट. समन्वितां. ४ क. ङ. च. छ. झ ञ ट. शंकरस्यजटा. ख. तांशंकरशिरोभ्रष्टांहृष्टां. ५ ङ. च. झ. ट. प्रेक्षामि. ख ग घ. ज. द्रक्ष्यामि ६ घ. शुभां. ७ ङ च छ. झ. ट. पन्नग. ८ क. राक्षसैः ९ क. च. छ. ञ, तथोपाययतुः १० क. वृक्षरम्यं. ११ क. ध – छ. झ ञ ट दवतरत्. १२ ङ च छ. झ ञ ट . प्यवतीर्याथ. 66 सत्यं