पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५१ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । २०५ एते हि दयिता राज्ञः पितुर्दशरथस्य मे || एतैः सुविहितैरश्वैर्भविष्याम्यहमर्चितः ॥ ४६ ॥ अश्वानां प्रतिपानं च खादनं चैव सोन्वशात् ॥ गुहस्तत्रैव पुरुषांस्त्वरितं दीयतामिति ॥ ४७ ॥ तेतचीरोत्तरासङ्गः संध्यामन्वास्य पश्चिमाम् ॥ जलमेवाददे भोज्यं लक्ष्मणेनाहृतं स्वयम् ॥ ४८ ॥ तस्य भूमौ शयानस्य पादौ प्रक्षाल्य लक्ष्मणः ॥ सभार्यस्य ततोऽभ्येत्य तस्थौ वृक्षमुपाश्रितः ॥४९॥ गुहोपि सह सृतेन सौमित्रिमनुभाषयन् || अन्वजाग्रत्ततो राममप्रमत्तो धनुर्धरः ॥ ५० ॥ तथा शयानस्य तैतोस्य धीमतो यशखिनो दाशरथेर्महात्मनः ॥ अदृष्टदुःखस्य सुखोचितस्य सा तदा व्यतीयाय "चिरेण शर्वरी ॥ ५१ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे पञ्चाशः सर्गः ॥ ५० ॥ एकपञ्चाशः सर्गः ॥ ५१ ॥ गुहेनलक्ष्मणप्रतिरघुवरपरिरक्षणाय स्वस्य सज्जीभवननिवेदनपूर्वकंशय्यायांशयनप्रार्थना ॥ १ ॥ लक्ष्म णेनतंप्रतिश्रीरामा- नुभावप्रशंसनादिपूर्वकंतद नर्हावस्थादर्शनेनस्वस्यसुखानभिलाषनिवेदनम् ॥ २ ॥ तथापित्रादिदुरवस्थासंभावनापूर्वकं तान्प्र- तिपरिशोचनेनगुहेनसहदुःखाजागरेणैवरात्रियापनम् ॥ ३ ॥ तं जाग्रतमदम्भेन आतुरर्थाय लक्ष्मणम् || गुहः संतापसंतप्तो राघवं वाक्यमब्रवीत् ॥ १ ॥ इयं तात सुखा शय्या त्वदर्थमुपकल्पिता || प्रत्याश्वसिहि साध्वस्यां राजपुत्र यथासुखम् ॥ २ ॥ उचितोऽयं जनः सर्वः क्लेशानां त्वं सुखोचितः ॥ गुप्त्यर्थं जागरिष्यामः काकुत्स्थस्य वयं निशाम् ||३|| न हि रामाप्रियतरो मैमास्ति भुवि कश्चन | ब्रवीम्येतदहं सत्यं सत्येनैव च ते शपे ॥ ४ ॥ – ५१ ॥ इति श्रीगोविन्दराजविराचिते श्रीमद्रामा- यणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने पञ्चाशः सर्गः ॥ ५० ॥ न्समये ||४५|| सुविहितैः पोषितैः ||४६ || स गुहः | | मित्रंवाचयन्नित्यर्थः । अन्वजाग्रत् जामतंसौमित्रि- तत्रैव तदानीमेव | पुरुषान् स्वभृत्यान्प्रति । अश्वानां मन्वजाग्रत् । किमर्थराममुद्दिश्य रामसंरक्षितुमित्यर्थः । खादनं प्रतिपानं क्षीरादिकंच त्वरितंदीयतामित्यन्व- धनुर्धरइत्यनेन लक्ष्मणेप्यतिशङ्कागुहस्यद्योत्यते ॥ ५० शात् ॥४७॥ उत्तरासङ्गः उत्तरीयं । अन्वास्य उपास्य | अनेनस्नानमाक्षिप्यते । भोज्यं आहारं ॥ ४८ ॥ शय्याकालेपादप्रक्षालनं राजोपचाराद्वा स्वशेषवृत्त्य - नुरूपत्वाद्वा यद्वा । प्रक्षालनं रामकर्तृकतदाचमनस्या- प्युपलक्षणं । प्रक्ष्याल्याचम्य शयानस्य शयानेसती- अदम्भेन अकृत्रिमेण । अर्थाय रक्षणाय | संता- त्यर्थः । भावलक्षणेषष्ठी । ततः तस्माच्छयनप्रदेशात् । पसंतप्तः रामदुर्दशादर्शनसंतापेनसंतप्तः । राघवं अभ्येत्य गुहाभिमुखमेत्य । वृक्षमेवोपाश्रितस्तस्थौ । लक्ष्मणं ॥ १ ॥ प्रत्याश्वसिहि विश्रान्तोभवेतियावत् ॥ ४९ ॥ सौमित्रिमनुभाषयन् रामगुणान्प्रस्तुत्यसौ- ॥ २ ॥ अयंजनः वनचारित्वेनक्लेशसहोजनः ।। ३- ज्यान्नएवेतिध्वनितं ॥ ४४ ॥ ति० जात्याश्वानां राजौपवाह्यानां घासदानानन्तरं यत्पाव्यतेक्षीरादि तत्प्रतिपानं । य घृतशर्करादियुतयवचूर्णादि खाद्यते तत्वादनं ॥ ४७ ॥ स० जलमेवेत्यनेन तीर्थनिमित्तोपवासोय मितिसूचयति । साक्षाद्गङ्गासां निध्यलाभे जीवत्पितृकाणामपिपुराणादाबुपवासस्योक्तेः । यद्वा रामस्य सर्वज्ञत्वेन सत्वरविनश्यत्पितृज्ञाना दुपवासइतिसूचयतिं ॥ ४८ ॥ स० शयानस्य शेतुकामस्येतिफलितोर्थः ॥ ४९ ॥ ति० सुचिरेणशर्वरीति निद्रागमनाञ्चिरत्वप्रतिभासस्तस्यां ॥ ५१ ॥ इतिपश्चाशस्सर्गः ॥ ५० ॥ ति० एवंरामेशयानेतद्रक्षार्थजामलक्ष्मणगुहसंवादः तस्मिन्नित्यादि । अदंभेन अकृत्रिमानुरागेण | स० अदंभेनअतरपस्थित्या | [ पा० ] १ क. सुसुखितैः २ घ ङ. तत्रचीरो. ३ ङ. छ. ज झ ट ततोयशखिनोमनखिनो ४ ङ. छ. श. ट व्यतीतासुचिरेण. ५ च. ज. सुखेन, ६ ग. ज. संयुक्तो. ७ क ख शुभा. ८ क, ख. ग. ह. - र, प्रियतमो. ९ ङ, छ. स. ञ. ममास्ते १० ङ च छ. झ ञ ट ब्रवीम्येवचते.