पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

✓ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ गोमतीं चाप्यतिक्रम्य राघवः शीघ्र गैर्हयैः || मयूरहंसाभि॑िरुतां ततार स्यन्दिकां नदीम् ॥ १२ ॥ स महीं मनुना राज्ञा दत्तामिक्ष्वाकवे पुरा || स्फीतां राष्ट्रावृतां रामो वैदेहीमन्वदर्शयत् ॥ १३ ॥ सृत इत्येव चाभाष्य सारथिं तमभीक्ष्णशः ॥ हंसमत्तस्वरः श्रीमानुवाच पुरुषर्षभः ॥ १४ ॥ कदाऽहं पुनरागम्य सरय्वाः पुष्पिते वने ॥ मृगयां पर्यटिष्यामि मात्रा पित्रा च संगतः ॥ १५ ॥ राजर्षीणां हि लोकेऽस्मिन्रत्यर्थ मृगया वने ॥ काले वृतां तां मनुजैर्धन्विनामभिकाङ्क्षिताम् ॥ १६ ॥ नात्यर्थमभिकाङ्क्षामि मृगयां सरयूवने || रतिर्हेषाऽतुला लोके राजविंगणसंमता ॥ १७ ॥ स तमध्वानमैक्ष्वाकः सूतं मधुरया गिरा || तंतमर्थमभिप्रेत्य ययौ वाक्यमुदीरयन् ॥ १८ ॥ इत्या श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकोनपञ्चाशः सर्गः ॥ ४९ ॥ पञ्चाशः सर्गः ॥ ५० ॥ रामेणायोध्याभिमुखीभूयतत्समापृच्छनम् ॥ १ ॥ तथामध्ये मार्गैस्वावलोककजानपदजनानांसमाश्वासनेनप्रतिनिवर्तन- पूर्वकंकोसलानतिक्रान्तवतागङ्गादर्शनम् ॥ २ ॥ वाल्मीकिनागङ्गावर्णनम् ॥ ३ ॥ रामेणलक्ष्मणसुमन्त्रानुमत्या गङ्गासमी- पगतेङ्गुदीतरुमूलमेत्यरथादवतरणम् ॥ ४ ॥ तथातत्रस्वागमनश्रवणेनस्वावलोकनार्थमागच्छन्तंगुहनामानंनिषादराजंप्रति लक्ष्मणेनसहाभिगमनम् ॥ ५ ॥ पश्चिमसन्ध्योपासनपूर्वकंजलमात्राभ्यवहारेण रात्रौ भुविशया नेरामेगुहसुमनलक्ष्मणैः पर- स्परसंभाषणेनजागरणम् ॥ ६ ॥ विशालान्कोसलान्रम्यान्यात्वा लक्ष्मणपूर्वजः ॥ अयोध्याभिमुखो धीमान्प्राञ्जलिर्वाक्यमब्रवीत् ॥ १॥ । सागरंगमामिति । “ गमे: सुप्युपसंख्यानं ” इतिख- | राजर्षीणामिति | हि यस्मात्कारणात् । राजर्षीणांव- चिमुम् ।। ११–१२ ।। महीं कोसलदेशं । राष्ट्रा- नेमृगयारत्यर्थमस्तीतिशेष: । काले श्राद्धादिकाले । - घृतां अवान्तरजनपदावृतां । यद्यपि “ इक्ष्वाकू- | मनुजै: सदाचारपरैः । वृतां स्वीकृतां । धन्विनाम- 'णामियंभूमिः सशैलवनकानना " इति भूमिमात्रमि- भिकाङ्क्षितां चललक्ष्यवेधनार्थैधन्विभिरभिकाङ्क्षितां । क्ष्वाकोरेव तथापितस्यजन्मभूरियं इतरजनपदस्था: तांमृगयां नात्यर्थमभिकाङ्क्षामि किंचित्काङ्क्षामीत्यर्थः । करदातोयम् ॥ १३ ॥ सूतइतीत्यत्रगुणाभा- रतिः क्रीडा ॥ १६–१७ ॥ ऐक्ष्वाकः । दाण्डिनाय- वोवाक्यसन्धेरनित्यत्वात् । हंसमत्तस्वर ः हंसस्येवम- | नेत्यादिनानिपातनात्साधुः । सरामः सूतंप्रति तंत- त्तःकलःस्वरोयस्यसतथा ।॥ १४ ॥ भाविपितृवियोग- मथै राजगुणादिरूपं । अभिप्रेत्य हृदयेकृत्वा | मधुर- सूचकमौत्कण्ठ्यमाह—कदेति । पर्यटष्यामि चरि- यागिरा वाक्यमुदीरयन्सन् । अध्वानंययौ । अमुमर्थ- ष्यामि ॥ १५ ॥ ननु “ स्त्रीद्यूतमृगयामद्यवाक्पारु- मुत्तरत्रदशरथंप्रतिसूतोव्यक्तीकरिष्यति ॥ १८ ॥ इति ष्योग्रदण्डताः । अर्थस्यदूषणंचेतिराज्ञांव्यसनसप्तकं ” | श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे पीतां- इतिनिन्दितामृगयाकथंकायतइत्याशङ्कय हिंस्रमृग- बराख्याने अयोध्याकाण्डव्याख्याने एकोनपञ्चाशः निवृत्त्यर्थाकादाचित्का नगर्हिता किंतु निरन्तरैव । सर्गः ॥ ४९ ॥ यथाराजसूये “ तस्याः सभायामध्येअधिदेवनमुद्ध- त्यावोक्ष्याक्षान्तंनिर्वपत् " इतिविहितंद्यूतमित्याह - कोसलान्यात्वा अन्तपर्यन्तदक्षिण कोसलान्यात्वे- ति० राजर्षीणांहीतिश्लोकः पुनरुक्तार्थकइव कतकासंमतश्चेतिबोध्यं ॥ १६ ॥ इत्येकोनपञ्चाशस्सर्गः ॥ ४९ ॥ [ पां०] १. क. ख. च. अ. रुतामतरत्स्यन्दिकां. २ छ. झं. राष्ट्रवृतां. ३ क. ख. च. ञ. माभाष्य. ४ घ. सादरं. ५ घ. मत्तहँस. ६ ङं. च. छ. झ. ज. ट, पुरुषोत्तमः ७ घ. छ – ट. कृतां. ८ अयंश्लोकः ङ. छ. झ. ट. पुस्तकेषुराजर्षीणांहीति श्लोकात्पूर्वदृश्यते ९ ङ. गल्ला. १० ङ. च. छ. झ. ट. मुन्मुखो.