पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०१ सर्गः ५० ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । आपृच्छे त्वां पुरि श्रेष्ठे काकुत्स्थपरिपालिते || दैवतानि च यानि त्वां पालयन्त्यावसन्ति च ||२|| निवृत्तवनवासस्त्वामनृणो जगतीपतेः ॥ पुनद्रक्ष्यामि मात्रा च पित्रा च सह संगतः ॥ ३ ॥ ततो रुधिरताम्राक्षो भुजमुद्यम्य दक्षिणम् || अश्रुपूर्णमुखो दीनोऽब्रवीज्जानपदं जनम् ॥ ४ ॥ अनुक्रोशो दया चैव यथार्हे मयि वः कृतः ॥ 'चिरं दुःखस्य पापीयो गम्यतामर्थसिद्धये ॥ ५ ॥ तेऽभिवाद्य महात्मानं कृत्वा चापि प्रदक्षिणम् ॥ विलपन्तो नरा घोरं व्यतिष्ठन्त कचित्कचित् ||६|| तथा विलपतां तेषामतृप्तानां च राघवः ॥ अचक्षुर्विषयं प्रयाद्यथाऽर्क: क्षणदामुखे ॥ ७ ॥ ततो धान्यधनोपेतान्दानशीलजेनान्शिवान् || अकुतचिद्भयान्त्रम्यांश्चैत्ययुपसमावृतान् ॥ ८ ॥ उद्यानाश्रवणोपेतान्संपन्नसलिलाशयान् || तुष्टपुष्टजनाकीर्णान्गोकुलाकुलसेवितान् ॥ ९ ॥ लक्षणीयानरेन्द्राणां ब्रह्मघोषाभिनादितान् ॥ रथेन पुरुषव्याघ्र: कोसलानत्यवर्तत ॥ १० ॥ मध्येन मुदितं स्फीतं रम्योद्यानसमाकुलम् || राज्यं भोग्यं नरेन्द्राणां ययौ धृतिमतांवरः ॥ ११ ॥ त्यर्थः ॥ १ ॥ निर्गमनावसरे शिष्टाचारप्राप्तस्यपुरदे- | व्यतिष्ठन्त रामदर्शनाशयाशीघ्रंनजग्मुरित्यर्थः ॥ ६ ॥ बतानमस्कारस्य कार्यसंकटेनाकृतत्वा दिदानीमयोध्या- विलपतामित्यनादरेषष्ठी । अचक्षुर्विषयं चक्षुर्विषय- राज्यसीमान्तेस्थित्वा आरब्धस्य चतुर्दशवर्षावधिकत्र- त्वाभावं | क्षणदामुखे निशामुखे ॥ ७ ॥ दुस्त्यजाम- तस्य निर्विघ्नपरिसमाप्त्यर्थं पुरदेवतानमस्कारपूर्वकम- पिराज्यश्रियंतृणीकृत्यगतवान्रामइतिद्योतयितुमृषिः को- भ्यनुज्ञांप्रार्थयते – आपृच्छइत्यादिना । यानीति ता - सलानभिवर्णयति - ततइत्यादिना | धनधान्ययोःप्र- न्यप्यापृच्छइत्यर्थसिद्धं ॥ २ – ३ ॥ भुजोद्यमनं रथ- योजनमाह - दानेति । चैत्ययूपसमावृतान् चैत्यानि वेगेनदूरगमनात् । अश्रुपूर्णमुखत्वं तदनुदर्शनात् । देवतायतनानि | यूपाः सर्वतोमुखादियागप्रख्यापकाः जनं दर्शनार्थमागतं ॥ ४ ॥ अनुक्रोश: आदरः | यूपाकारत्वेनस्थापिताः स्तम्भाः ॥ ८ ॥ उद्यानानि दया अनुकम्पा । यथा स्वामित्वानुगुणं । वः पुष्पवाटिकाः । संपन्नाः संपूर्णाः । गोकुलैराकुलंनि- युष्माभिः । कृतः कृताचेत्यपिद्रष्टव्यं । दुःखस्य अनु- बिडंयथाभवतितथासेवितान् ॥ ९ ॥ नरेन्द्राणांलक्ष- भूयमानस्यदुःखस्य । चिरं चिरकालविशिष्टत्वं | णीयान् एकैकशोनगरसदृशत्वेनलक्षयितुंयोग्यान् को- पापीय: अशोभनं । मद्दर्शनेभवतांदुःखमभिवर्धते सलान् कोसलदेशस्थग्रामान् || १० || मध्येन अतोगम्यतां । अर्थसिद्धये गृहकृत्यादिकरणाय ॥ ५ ॥ | भोग्यस्यापिराज्यस्यत्यागमृषिविस्मयते – धृतिमतांवर शि० आपृच्छे कथयामि ॥ २ ॥ तद्वचनमेवाह - निवृत्तेति । त्वांपुर्नद्रक्ष्यामि । एतेन भवत्यापिपित्रादिसमीपेगन्तव्यमि- तिसूचितं । तेन केनचिद्रूपेण सापि सहैवागतेतिव्यक्तं । तेन तस्याः कामचारगमनंव्यञ्जितं ॥ ३ ॥ ती० अश्रुपूर्णमुखोदीनइल- स्यायंभावः "व्यसनेषुमनुष्याणांभृशंभवतिदुःखितः" इत्युक्तेः दुःखितजनान्दृष्ट्वा तेषांदुःखनिवारणाय स्वयमप्यश्रुपूर्णमुखोऽभूदि- ति। शि० ततः अयोध्याऽऽज्ञापनानन्तरं । रुचिरताम्मे स्वाभाविकस्वच्छारूणे अक्षिणीनेत्रेयस अपर्णे आनन्द्रजातं V