पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ४९ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । तैदा ह्ययोध्या नगरी बभूव सा महार्णवः संक्षेपितोदको यथा ॥ ३७ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे अष्टचत्वारिंशः सर्गः ॥४८॥ एकोनपञ्चाशः सर्गः ॥ ४९ ॥ रात्रिशेषेणबहुदूरंगतवतारामेणप्रभातेसंध्योपासनम् ॥ १ ॥ तथाप्रतिपथंस्वविषयकतत्तष्ट्रामजनवचन श्रवणेनगोमत्यादि- नदीतरणपूर्वकं सुमन्त्राप्रत्यभिमतार्थमुदीरयतासतापुरतोगमनं ॥ २ ॥ रामोपि रात्रिशेषेण तेनैव महदन्तरम् ॥ जगाम पुरुषव्याघ्रः पितुराज्ञामनुस्मरन् ॥ १ ॥ तथैव गच्छतस्तस्य व्यपायाद्रजनी शिंवा ॥ उपास्य स शिवां सन्ध्यां विषयान्तं व्याहत ॥ २ ॥ ग्रामान्विकृष्ट सीमान्तान्पुष्पितानि वनानि च ॥ पश्यन्नतिययौ शीघ्रं शनैरिव हयोत्तमैः ॥ शृण्वन्वाचो मनुष्याणां ग्रामसंवासवासिनाम् ॥ ३ ॥ [ विगर्हितां हि कैकेयीं क्रूरां क्रूरेण कर्मणा ॥] राजानं धिग्दशरथं कामस्य वशमांस्थितम् ॥ ४ ॥ हा नृशंसाऽद्य कैकेयी पापा पापानुबन्धिनी ॥ तीक्ष्णा संभिन्नमर्यादा तीक्ष्णकर्मणि वर्तते ॥ ५ ॥ या पुत्रमीदृशं राज्ञः प्रवासयति धार्मिकम् || वनवासे महाप्राज्ञं सानुक्रोशं जितेन्द्रियम् ॥ ६ ॥ कथं नाम महाभागा सीता जनकनन्दिनी ॥ सदा सुखेष्वभिरता दुःखान्यनुभविष्यति ॥ ७ ॥ अहो दशरथो राजा निस्स्नेहः स्वसुतं प्रियम् || प्रजानामनघं रामं परित्यक्तुमिच्छति ॥ ८ ॥ एता वाचो मनुष्याणां ग्रामवासवासिनाम् || शृण्वन्नतिययौ वीर: कोसलान्कोसलेश्वरः ॥ ९ ॥ ततो वेदश्रुतिं नाम शिववारिवहां नदीम् || उत्तीर्याभिमुखः प्रायादगस्त्याध्युषितां दिशम् ॥ १० ॥ गत्वा तु सुचिरं कालं ततः शिवजलां नदीम् ॥ गोमतीं गोयुँतानूपामतरत्सागरंगमाम् ॥ ११ ॥ दयस्यपिहितत्वमापणाविधानात् । संक्षपितोदकः कृतक्षेत्रानित्यर्थः । शनैरिवययौ उत्तमाश्वानांगति- संशोषितोदकइत्यर्थः ।। ३७ ॥ इति श्रीगोविन्दराज- चातुर्यात्पुष्पितवनरामणीयकदर्शनपारवश्याञ्चाति- विरचिते श्रीमद्रामायणभूषणे पीताम्बराख्याने अयो- शीघ्रमपिगमनंशनैरिवजानन् ययावित्यर्थः | ग्रामसं- ध्याकाण्डव्याख्यानेऽष्टचत्वारिंशः सर्गः ॥ ४८ ॥ वासवासिनां ग्रामा:महाग्रामाः संवासाअल्पप्रामा: | तेषुवासिनांशृण्वन्नतिययावितिपूर्वेणसंबन्धः ॥ ३ ॥ अथरामवृत्तान्तं प्रस्तौति - रामोपीति । तेनैवरा- वाचएवप्रपञ्चयति - राजानमित्यादि ॥ ४ ॥ पापा त्रिशेषेण येन रात्रिशेषेणपौरान्विहायगतस्तेनैव । पापस्वभावा । पापानुबन्धिनी नैरन्तर्येणपापकारि- महदन्तरं महावकाशं महद्दूरमितियावत् ॥ १ ॥ णीत्यर्थ: । तीक्ष्णा क्रूरा ॥ ५ ॥ वनवासे वनवास- गच्छतः गच्छतिसति । व्यपायात् निरगात् । विष - निमित्तं प्रवासयतीत्यन्वयः ॥ ६-८ ॥ अतिययौ यान्तं उत्तरकोसलदक्षिणावधिं ॥ २ ॥ विष्टसी अतिक्रम्यययौ ॥ ९ ॥ अगस्त्याध्युषितांदिशं दक्षिणां मान्तान् विशेषेणकृष्टसीमान्तान् बीजावापार्थसज्जी- | दिशं ॥ १० ॥ गोयुतानूपां गोयुक्तकच्छप्रदेशां । कतकः शरैरिवेतिपाठः । शरसदृशवेगवद्भिरश्वोत्तमैरित्यर्थः ॥ ३ ॥ ति० पापा पापकर्मारब्धशरीरा ॥ ५ ॥ शि० प्रजानामनघं अघनिवर्तकंरामं ॥ ८ ॥ ८ इदमर्धे क. [ पा० ] १ क. ख. ग. च. ज. ञ. तथा. २ क – घ. च. ज. संक्षुभितो. ३ घ. शुभा. ४ क. ङ- ट. उपास्यतु. ५ छ. झ. ट. विषयानत्यगाहत ६ घ. श्यन्निव ज. पश्यन्नपि ख. पश्यन्नभि. ७ ङ. छ. ज. ट. शरैरिव च. व. पुस्तकेषुदृश्यते ९ क - घ. ज. मागतं. १० घ. ज. तीक्ष्णे. क. क्षुद्रकर्मणि ११ क. प्रस्थापयति क्रोशमतन्द्रितं. १३ ङ. च. छ. झ. न. ट. प्रति १४ क. ध शीततोय. १५ क. सगला. १६ रु. छ. झ क. घ. ज. शीतजलां. १७ घ. युतांरामोह्यतरतू. १२ क. ग. ज. ञ ट शीतवहां.