पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९४ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ रामस्य वचनं श्रुत्वा तथा चक्रे स सारथिः ॥ प्रत्यागम्य च रामस्य स्यन्दनं प्रत्यवेदयत् ।। ३२ ।। तौ संप्रयुक्तं तु रथं समास्थितौ तदा ससीतौ रघुवंशवर्धनौ ॥ प्रचोदयामास ततस्तुरङ्गमान्स सारथिर्येन पथा तपोवनम् ॥ ३३ ॥ ततः समास्थाय रथं महारथः ससारथिर्दाशरथिर्वनं ययौ ॥ उदङ्मुखं तं तु रथं चकार स प्रयाणमाङ्गल्यनिमित्तदर्शनात् ॥ ३४ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे षट्चत्वारिंशः सर्गः ॥४६॥ सप्तचत्वारिंशः सर्गः ॥ ४७ ॥ प्रभातेप्रबुद्धैः पौरैरामादर्शनेनास्मोपालंभनपूर्वकंपरिशोचनम् ॥ १ ॥ ततोरथपथानुयायिभिस्तैमर्गविच्छेदेसशोकमयो ध्याप्रवेशः ॥ २ ॥ प्रभातायां तु शर्वर्या पौरास्ते राघवं विना || शोकोपहतनिश्चेष्टा बभूर्वैर्हतचेतसः ।। १ ॥ शोकजापरिना वीक्षमाणास्ततस्ततः ॥ आलोकमपि रामस्य न पश्यन्ति मै दुःखिताः ॥ २ ॥ ते विषादातवदना रहितास्तेन धीमता | कृपणाः करुणा वाचो वदन्ति स्म मनस्विनः ॥ ३ ॥ धिगस्तु खलु निद्रां तां ययाऽपहृतचेतसः ॥ नाद्य पश्यामहे रामं पृथूरस्कं महाभुजम् ॥ ४ ॥ कथं नाम महाबाहुः स तथाऽवितथक्रियः ॥ भक्तं जनं परित्यज्य प्रवासं राघवो गतः ॥ ५ ॥ ल्पिततयाहितव्यापारत्वेनवञ्चनत्वासंभवात् । यदि रेत्यर्थः । ततः निमित्तस्वीकारानन्तरं । रथमास्था- रामस्य तथासंकल्पोनभवेत्तर्हिकथंनिःशेषसर्वजन नि- यवनंययावितिसंबन्धः । प्रयाणेदक्षिणपादोद्धारवत् द्राकरणं सुमत्रलक्ष्मणवत्तेष्वे कस्यापि निर्निद्रत्वापत्तेः । उदङ्मखगमनंमङ्गलायेतिभावः ॥ ३४ ॥ इति मोहनमेवाह—उदङ्मुखइत्यादि । पौराणांमोहनार्थ- श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे पीता- मुदङ्मुखः प्रयाहि अयोध्यांप्रतिरामोनिवृत्तइतिपौरा- म्बराख्याने अयोध्याकाण्डव्याख्याने षट्चत्वारिंशः णांभ्रान्तिमुत्पादयितुमुदङ्युखोयाहीत्यर्थः । स्वस्यर | सर्गः ॥ ४६ ॥ थेनोदङ्खंगत्वामार्गान्तरेणवनगमनस्य कर्तुशक्यत्वे- पि अयोध्याभिमुखगमनेव्रतभङ्गः स्यादितिधिया सुमत्र- अथपौरवृत्तान्तंदर्शयति—प्रभातायामित्यादि । शो- मभिमुखोयाहीत्युक्तवान् । तथाकुर्वितिपौराणांमो- कोपहतनिश्चेष्टाः शोकोपहतत्वान्निश्चेष्टाः । हतचेतसः हनासूतवी दितिसंबन्धः ॥ ३०-३१ 11 मूढाः ॥ १ ॥ शोकजाश्रुभिः परिधूना: परिक्लान्ताः । आलोकमपिरामस्य रामसंबन्ध्यालोकमपि आलो- |क्यतइत्यालोकःतमालोकसाधनंरथरेण्वादिकमपीत्यर्थः प्रत्यागम्येति मार्गान्तरेणप्रत्यागम्येत्यर्थः ॥ ३२ ॥ संप्रयुक्तं सम्यगानीतंरथंसमास्थितौ अभूतामिति शेषः । येनपथातपोवनंप्राप्यते तेनप्रचोदयामास ॥ ३३ ॥ सः सुमन्त्रः । प्रयाणमाङ्गल्यनिमित्तदर्श - ॥ २ ॥ विषादार्तवदनाः दुःखेनम्लानमुखाः । कृपणाः नात् प्रयाणानुकूलमङ्गलसूचक निमित्तदर्शनाद्धेतोः । दीनवेषाः | करुणावाचः दीनवचांसि | वदन्तिस्म अ- रथमुदङ्युचकार निमित्तस्वीकारार्थमुदङ्युखंचका- न्योन्यमितिशेषः || ३–४|| अवितक्रिय: अमोघा- शि० कृपणाः कर्तव्यविवेकरहिताः ॥ ३ ॥ ति० ययानिद्रया " निद्रांभगवतींविष्णोः” इत्यादिना मार्कण्डेयेन तस्याभगव- मायारूपत्वाभिधानात्तदावरणादेवच विषयाविष्टानां भगवददर्शनं प्रसिद्धं श्रुतिसिरस्सु | पश्यामहइतितङार्षः । हेइतिसंबोधनं. [ पा० ] १ क. ख. घ – छ. झ. ञ. ट. रामस्यतुवच:. २ क. ङ. च. छ. ञ ट चक्रेच. ३ क ततः, ख. ज. तथा. ४ ग. घ. ज. र्गतचेतसः ५ क. सुदुःखिताः ६ क. ख. विषण्णार्त. ७ ङ. च. छ. झ ञ ट मनीषिणः. हृतचेतनाः ञ. हतचेतनाः क्ष. ट. हतचेतसः, ९ ङ–ट. रामो. १० क. ख. ङ. च. छ. झ ञ ट जनमभि. ११ ङ. घ. ८ ङ. च. झ. ट. तापसो.