पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ४७ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १९५ यो नः सदा पालयति पिता पुत्रानिवौरसान् ॥ कथं रघूणां स श्रेष्ठस्त्यक्त्वा नो 'विपिनं गतः ॥६॥ इहैव निधनं यामो महाप्रस्थानमेव वा || रामेण रहिँतानां हि किमर्थं जीवितं हि नः ॥ ७ ॥ सन्ति शुष्काणि काष्ठानि प्रभूतानि महान्ति च ॥ तैः प्रज्वालय चितां सर्वे प्रविशामोथ पाँवकम् ||८|| किं वक्ष्यामो महाबाहुरनसूयः प्रियंवदः ॥ नीतः स राघवोमाभिरिति वक्तुं कैथं क्षमम् ॥ ९ ॥ सा नूनं नगरी दीना दृष्ट्वाऽस्मात्राघवं विना || भविष्यति निरानन्दा सस्त्रीबालवयोधिका ॥१०॥ निर्यातास्तेन वीरेण सह नित्यं जितात्मना || विहीनास्तेन च पुनः कथं पश्याम तां पुरीम् ॥ ११ ॥ इतीव बहुधा वाचो बाहुमुद्यम्य ते जनाः ॥ विलपन्ति स दुःखार्ता विवत्सा इव धेनवः ॥ १२ ॥ ततो मार्गानुसारेण गत्वा किञ्चित्क्षणं पुनः ॥ मार्गनाशाद्विषादेन महता समभिष्ठताः ॥ १३ ॥ स्थस्य मार्गनाशेन न्यवर्तन्त मनस्विनः ॥ " किमिदं किं करिष्यामो दैवेनोपहता इति ॥ १४ ॥ ततो यथागतेनैव मार्गेण क्लान्तचेतसः ॥ अयोध्या मगमन्सर्वे पुरीं व्यथितसज्जनाम् ॥ १५ ॥ आलोक्य नगरीं तां च क्षयव्याकुलमानसाः ॥ ॐवर्तयन्त तेऽश्रूणि नयनैः शोकॅपीडितैः ॥१६॥ एषा रामेण नगरी रहिता नातिशोभते ॥ आपगा गरुडेनेव दादुद्धृतपन्नगा ॥ १७ ॥ चैन्द्रहीनमिवाकाशं तोयहीनमिवार्णवम् || अपश्यन्तिानन्दं नगरं ते विचेतसः ॥ १८ ॥ ते तानि वे मानि महाधनानि दुःखेन दुःखोपहता विशन्तः ॥ नैव प्रजज्ञः स्वजनं जैनं वा निरीक्षमाणाः प्रविनष्टहर्षाः ॥ १९ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे सप्तचत्वारिंशः सर्गः ॥ ४७ ॥ नुवृत्तिः ॥५–६॥ इहैवनिधनं प्रायोपवेशनमरणं | | पटलपिहितप्रदेशेरथचारणादितिज्ञेयम् । समभिप्नुताः महाप्रस्थानं मरणदीक्षापूर्वकमुत्तराभिमुखगमनं । व्याप्त इत्यर्थः ॥ १३ ॥ दैवेनोपहताइति प्रलपन्तइ - हिःप्रसिद्धौ ॥ ७ ॥ प्रविशामोथेति अथवेत्यर्थः ||८|| तिशेषः ॥ १४–१५ ॥ आलोक्येत्यादिश्लोकद्वयमे - किंवक्ष्यामइति । नकिमपिवक्तुंशक्यमित्यर्थः । तदेव कंवाक्यं । अन्तइतिकरणंबोध्यम् । क्षयव्याकुलमा- विवृणोति — महाबाहुरित्यादिना । नीतः वनमिति नसा: संमार्जनलेपनादिक्षयेणव्यथितमनस्काः । शेषः ।। ९ – १२ ॥ मार्गानुसारेण किंचित् किंचि- अवर्तयन्त अमुञ्चन् ॥ १६ – १८ || दुःखेन सहितं द्दूरं । मार्गनाशात् रथमार्गादर्शनात् । तच्चवीरुत्तृण- | स्वजनं जनंवा पौरजनंवा । नप्रजज्ञुः नाज्ञासिषुः वापरस्परं ॥ ४ ॥ ती० नीतः प्रापितः वनमितिशेषः । अस्यायमर्थः । रामवृत्तान्तंपृच्छन्तंजनंप्रति अस्माभिःराघवोवनंनी इति वक्तं॒कथंक्षमं । अन्यद्वा किंवक्ष्यामइति ॥ ९ ॥ ति० अग्रेभवाअग्र्याः पुरोगामिन्यः ताश्चतागाश्चेत्यर्थः । यद्वा अग्र्यामुख्याः पुष्टत्वदुग्धवत्त्वादिगुणाःगावइवेत्यर्थः । गाइयार्षे | स० अग्रगाः पुरागत्रयः ॥ १२ ॥ वि० व्यथिताः सज्जनायस्यांतां । सत्पदेन कैकेय्याव्यावृत्तिः ॥ १५ ॥ ति० क्षयो हर्षक्षयस्तेनव्याकुलमानसाः । यद्वा क्षयंगृहंप्रति व्याकुलं गन्तव्यंनवेत्येवंरूपं मानसंयेषांतादृशाः । स० क्षयेगृहे व्याकुलमानसाः । क्षयोव्याकुलोयस्मिन्नामे तस्मिन्मनोयेषांतइतिवा । शि० क्षयेण रामप्रति- योगिकसंयोगाभावेन व्याकुलमानसाः ॥ १६ ॥ स० गरुडेनहदादुद्धृतपन्नगा आपगा नदी यथानशोभतेतद्वत् । तस्यतद्भूषण- त्वात् । यद्वा व्यतिरेकदृष्टान्तः | यमुनादौतथादृष्टेः ॥ १७ ॥ स० चन्द्रहीनमित्याद्यभूतोपमालङ्कारः ॥ १८ ॥ इतिसप्तचत्वारिंश- स्सर्गः ॥ ४७ ॥ [ पा० ] १ ग. घ. च. ज. ज्येष्ठः २ ख. ग. घ. ज. विजनंगतः ३ ङ. छ. झ ट रहितानांनो. ४ घ. जीवितेननः ङ. छ. झ ञ ट जीवितंहितं. ५ ङ. छ. झ. ट. वावयं. ६ ज. क्षमंकथं. ७ ङ. च. छ. झ ञ ट महात्मना ८ क. ग. ड–ट. द्रक्ष्याम. ९ ज. ञ. बाहूनुथम्य १० ङ. छ. झ. ट. इवाम्यगाः ११ ङ. च. छ. झ ञ ट किंचित्ततःक्षणं. १२ ङ. छ. झ. ञ. ट. रथमार्गानुसारेण १३ ख. किमिदानीं. १४ ग घ ङ. छ. झ. ट. तदा १५ ज. चेतनाः १६ घ. अवर्तन्तततोऽश्रूणि. ख. छ. झ ञ ट . आवर्तयन्तते. १७ क. ख. ज. पीडिताः. १८ ख. घ. ज. रहितानगरी. १९ छ. ग्रहहीनं• २० घ. न्विगतानन्दं. २१ ख. छ. झ. परंवा. ट. पुरंवा.