पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ४६ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । बहूनां वितता यज्ञा द्विजानां य इहागताः ॥ तेषां समाप्तिरायत्ता तव वत्स निवर्तने ॥ २८ ॥ भक्तिमन्ति हि भूतानि जङ्गमाऽजङ्गमानि च ॥ याचमानेषु राम त्वं भक्तिं भक्तेषु दर्शय ॥ २९ ॥ अनुगन्तुमशक्तास्त्वां मूलैरुद्ध तैवेगिनः || उन्नता वायुवेगेन विक्रोशन्तीव पादपाः ॥ ३० ॥ 'निचेष्टाहारसंचारा वृक्षैकस्थानविष्ठिताः ॥ पक्षिणोपि प्रयाचन्ते सर्वभूतानुकॅम्पिनम् ॥ ३१ ॥ एवं विक्रोशतां तेषां द्विजातीनां निवर्तने || ददृशे तमसा तत्र वारयन्तीव राघवम् ॥ ३२ ॥ ततः सुमन्त्रोपि स्थाद्विमुच्य श्रान्तान्हयान्संपरिवर्त्य शीघ्रम् ॥ पीतोद कांस्तोयपरिप्लुताङ्गानचार तमसाविदूरे ॥ ३३ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे पञ्चचत्वारिंशः सर्गः ॥४५॥ षट्चत्वारिंशः सर्गः ॥ ४६ ॥ रामेणलक्ष्मणप्रत्ययोध्यस्थजनावस्थोत्प्रेक्षणपूर्वकंपितरौप्रत्यनुशोचनं ॥ १ ॥ लक्ष्मण सुमत्रपरिकल्पितपल्लवतल्पेप्रसुप्तेन रामेण निशीथेप्रबुध्यनिद्रायमाणानुगतपौरजनवञ्चनायसुमन्त्रंप्रतिरथस्यायोध्याभिमुख्येननोदनपूर्वकंपुनःप्रतिनिवर्तनचोदना ॥ २ ॥ तथा यथोक्तकारिणासुमन्त्रेणप्रत्यानीतरथाधिरोहणेनसीतालक्ष्मणाभ्यांसहवनंप्रतिनिर्गमनम् ॥ ३ ॥ ततस्तु तमसातीरं रम्यमाश्रित्य राघवः || सीतामुद्रीक्ष्य सौमित्रिमिदं वचनमब्रवीत् ॥ १ ॥ इयमद्य निशा पूर्वा सौमित्रे अँहिता वनम् ॥ वनवासस्य भद्रं ते स नोत्कण्ठितुमर्हसि ॥ २ ॥ मारप्रणामः परत्वबुद्ध्या ॥ २७ ॥ येद्विजाइहागतास्ते- निवृत्तिमितिशेषः । एवंतिर्यक्स्थावराणामपिखेदो षां येयज्ञाः वितताः विस्तृता: संभृतसंभाराइतिया- रामस्य सर्वशरीरित्वात् शरीरिणोवैपरीत्येहिशरीरव्य- वत् । तेषांयज्ञानां समाप्तिस्तवनिवर्तने आयत्ता त्वन्नि थादृष्टा ॥ ३१ ॥ निवर्तनेविषये | यद्वा द्विजाती- वर्तनाधीनेत्यर्थः । एवं नकृतंचेत्सर्वेयज्ञास्त्वयैववि- नामितिसंबन्धसामान्येषष्ठी । द्विजातिभिः प्रार्थ्य- घ्निताःस्युरितिभावः ॥ २८ ॥ नकेवलंवयमेव तिर्य- मानरामनिवर्तनइत्यर्थः ॥ ३२ ॥ संपरिवर्त्य अध्व- क्स्थावराण्यपित्वन्निवृत्तिमपेक्षन्तइत्याह – भक्तिम- | श्रमनिवृत्त्यर्थपरिवेष्टनंकारयित्वा अचारयत्भक्षित- न्र्तीति । भक्तिं स्नेहं । दर्शय सफलयेत्यर्थः ॥ २९ ॥ यवसानकरोत् ॥ ३३ ॥ इति श्रीगोविन्दराजवि मूलैः पादस्थानीयैः । त्वामनुगन्तुमशक्ताः । उद्धतवे- रचिते श्रीमद्रामायणभूषणे पीतांबराख्याने अयोध्या- गिन: प्रतिहतवेगिनः । वायुवेगेनउन्नताः ऊर्ध्वबा- | काण्डव्याख्याने पञ्चचत्वारिंशः सर्गः ॥ ४५ ॥ हवइवस्थिताइतिभावः । पादपाः विक्रोशन्तीव क्रन्द- न्तीव । वायुवेगोत्थशब्दैरितिभावः । उद्धतवेगिभिरि- सीतामुद्वीक्ष्यलक्ष्मणप्रतिकथनं वक्ष्यमाणस्यानुत्क त्यपिपाठः ।। ३० ।। चेष्टा चलनादिकं आहार: संचा- ण्ठाकारणस्यसीताविषयेपितुल्यत्वज्ञापनाय ॥ १॥ राश्चयेभ्योनिर्गतास्तेतथोक्ताः । प्रयाचन्ते प्रार्थयन्ते । | वनवासस्यपूर्वा प्रथमा । अद्येयंनिशा इदानीमुपस्थि- पादपाः वायुवेगेन वायुवेगजशाखाचल नशब्दै र्विकोशन्तीव | त्वन्निवर्तनायेतिशेषः ॥ ३० ॥ इतिपञ्चचत्वारिंशस्सर्गः ॥ ४५ ॥ ती० वनवासस्य वनवाससंबन्धि नीनां निशानांमध्यइत्यर्थः । पूर्वा प्रथमा अद्यइयंनिशाइदानीमुपस्थितारात्रिः वनंप्रहिता वनेप्राप्ता | वनवासदिनेष्वेकोदिवसोगतप्रायइत्यर्थः । अतस्सत्वंउत्कण्ठितुंगृहसौख्या दिवाञ्छां कर्तुनार्हसि | शि० अवनंवनवास विरोधिवस्तु उत्कण्ठितुंस्मर्तुनार्हसि । तेभद्रंकल्याण मेवसर्वत्रेतिशेषः । ति० हेसौमित्रे वनवासस्य वनवाससंबन्धिनिशानांमध्ये अद्यप्रवृत्तेयं निशा वनं वनवासंप्रति पूर्वाप्रहिताप्राप्ता | वनवासकालस्यैतन्निशामारभ्यगणनीयत्वात् । स० वनवासस्यपूर्वानिशा प्राथमिकी रात्रिरियंप्रहिताप्राप्ता अतइयंसीता अवनंरक्षणंअर्हतीतिशेषः । उत्कण्ठितुं गृहादिचिन्तांकतु । यद्वा अद्येयंपूर्वानिशा अद्यच [ पा० ] १ ङ. छ. झ ञ ट . भक्तिमन्तीह. २ ख. घ – छ. झ. न. ट. तेषुत्वं. क. ज. भूतेषु. ३ क. ख. ग. उद्धतवेदिभिः ४ छ. झ ञ ट निश्चिताः क. घ. निष्ठिताः.. ग. रक्षिताः ५ ख. घ. ङ. झ. ट. कंपनं. ६ क. प्रस्थिता. ७ ङ. ज. झ. ट. नचोत्कण्ठितुं. ।