पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

al १९० श्रीमद्वाल्मीकि रामायणम् । [ अयोध्याकाण्डम् २ पद्भ्यामेव जगामाथ ससीतः सहलक्ष्मणः ॥ संनिकृष्टपदन्यासो रामो वनपरायणः ॥ १८ ॥ द्विजातींस्तु पदातींस्तात्रामश्चारित्रवत्सलः ॥ न शशाक घृणाचक्षुः परिमोक्तुं रथेन सः ॥ १९ ॥ गच्छन्तमेव तं दृष्ट्वा रामं संभ्रान्तचेतसः || ऊचुः परमसंतप्ता रामं वाक्यमिदं द्विजाः ॥ २० ॥ ब्राह्मण्यं कृत्स्नमेतत्त्वां ब्रह्मण्यमनुगच्छति || द्विजस्कन्धाधिरूढास्त्वा मग्नयोप्यनुयान्त्यमी ॥ २१ ॥ वाजपेयसमुत्थानि छत्राण्येतानि पश्य नः ॥ पृष्ठतोनुनँयातानि मेघानिव जलात्यये ॥ २२ ॥ अनवासातपत्रस्य रश्मिसंतापितस्य ते ॥ एभिछायां करिष्यामः स्खै छत्रैर्वाजपेयिकैः ॥ २३ ॥ या हि नः सततं बुद्धिर्वेदमन्त्रानुसारिणी ॥ त्वत्कृते सा कृता वत्स वनवासानुसारिणी ॥ २४ ॥ हृदयेष्वेवं तिष्ठन्ति वेदा ये नः परं धनम् ॥ वॅत्स्यन्त्यपि गृहेष्वेव दाराश्चारित्रंरक्षिताः ॥ २५ ॥ नं पुनर्निश्रयः कार्यस्त्वद्गतौ सुकृता मतिः ॥ त्वयि धर्मव्यपेक्षे तु किं स्यार्ममपेक्षितुम् ॥ २६ ॥ याँचितो नो निवर्तस्त्र हंसशुक्ल शिरोरुहै: ॥ शिरोभिर्निभृताचार महीपतनपांसुलैः ॥ २७ ॥ आर्तवाक्यानिप्रयुञ्जाना नित्यर्थः ॥ १७ ॥ सन्निकृष्ट- | इदानीं त्वत्कृतवनवासविषयाऽभूदितिरामेमहान्तं भा- पदन्यासः पद्भ्यांजगामेति । ब्राह्मणवाक्यश्रवणानन्तरं रमारोपयन्ति – याहीत्यादिना ॥ २४ ॥ ब्राह्मणानां रथगमनेदोषोभवतीति प्रतिनिवृत्त्यब्राह्मणाश्वासनेव्रत- धनभूतंवेदंपरित्यज्य सहधर्मचारिदारसंरक्षणमप्यकृ- भङ्गोभवतीतिधियारथादवतीर्यतदागमनपर्यन्तंमन्दं त्वाकथमस्माभिः सहगम्यतइत्याकाङ्क्षायामाह - हृद्- मन्दुंजगामेत्यर्थः ।।१८।। रथादद्वतीर्य किमर्थपाद्गमनं येष्विति । नः परंधनं उत्कृष्टधनभूतायेवेदास्तेहृदयेष्वेव कृतवानित्याशङ्ख्याह – द्विजातीनिति । रथेनद्विजाती- तिष्ठन्ति । अनुच्चारणेतेषांनकापिहानिरितिभावः । न्परिमोक्तुंनशशाक रथेनोपलक्षितःसन्सावरोधंदशर- चारित्रेणपातिव्रत्येनरक्षितादाराञ्चगृहेष्वेव तिष्ठन्ति । थमिवाञ्जल्यादिनाद्विजातीन्निवर्तयितुंनशशाकेत्यर्थ: । चारित्राणामेवतद्रक्षकत्वान्नास्मद्रक्ष्यास्तइतिभावः घृणाचक्षुः दयार्द्रचक्षुरित्यर्थः ॥ १९ ॥ गच्छन्तमेव ॥ २५ ॥ अद्यमत्प्रार्थनयानिवर्तध्वमित्यत्राह – नेति । बहुशोनिवृत्तिहेतुप्रदर्शनेपिपितृवचनचिकीर्षय गच्छ- त्वद्गतौ त्वन्निवर्तनरूपगतौ । मतिः सुकृता सुष्टुकृता । न्तमेवेत्यर्थः ॥ २० ॥ दुःखप्रलापादिनाप्य निवृत्तंरा- निश्चयः वनगमननिश्चयः । पुनर्नकार्य: त्वयेतिशेषः । मंसहवनगमनलक्षणं महाभारमारोप्यनिवर्तयितुमुद्यु- त्वयि धर्मव्यपेक्षे पितृवचनपरिपालनरूपधर्मसापे- ञ्जते—ब्राह्मण्यमित्यादिना । ब्राह्मण्यं ब्राह्मणसमूहः । सति । अस्माभिः धर्ममपेक्षितुं पालयितुं किंनिमित्तं "ब्राह्मणमाणववाडबाद्यत्" इतियत्प्रत्ययः । ब्रह्मसु स्यात् । त्वयिवनंगतेस्माभिर्धर्मएवत्यक्तव्यइतिभावः । ब्राह्मणेषु साधुःब्रह्मण्यः तं अग्नयः अरण्यारोपिताः । यद्वा त्वयितुधर्मपरायणे त्वयितुधर्मव्यपेक्षेसति ब्राह्म- केवलानांद्विजस्कन्धाधिरूढत्वासंभवात् ॥ २१ ॥ वा- णप्रार्थना करणरूपधर्मनिरपेक्षेसति । किंभूतंर्धममपे- जपेयसमुत्थानि वाजपेयानुष्ठानसंभृतानि । जलात्यये क्षितुंस्यात् नकिमपीत्यर्थः ॥ २६ ॥ ज्ञानवयस्तपोवृ- शरदि ।। २२॥ वाजपेथिकैः वाजपेयप्राप्तैः । “याव- द्धाअपिद्विजाः विश्लेषासहिष्णुतयाप्रणामेनापिरामं ज्जीवं नकञ्चनप्रत्यवरोहेत् बृहस्पतिसवेनवा प्रत्यवरो- निवर्तयितुमुद्युञ्जते – याचितइति । हेनिभृताचार हणीयेनयजेतश्वेतच्छत्रीभवतीतिविज्ञायते” इतिवाज- निश्चलधर्मानुष्ठान | हंसशुक्लृशिरोरुहैः पलितकेशैः । पेययाजिनांश्वेतच्छत्रधारणविधानादितिभावः ||२३|| महीपतनपांसुलैः कृतसाष्टाङ्गप्रणामैः । नः अस्माकं । अस्माकंबुद्धिरेतावन्तंकालंनिश्चिन्ततयामन्त्रविषयाभूत् शिरोभिर्याचितोनिवर्तस्व । वृद्धब्राह्मणानांक्षत्रियकु- ति० यद्वा राज्ञोविष्ण्वंशत्वेन नतौ नदोषइत्याहुः ॥ २७ ॥ [पा०] १ ङ. छ. जनान्सर्वानुपातिष्ठत्सलक्ष्मण: २ क. ख. घ, ङ. च. झ ञ ट . द्विजातीन्हि ३ ख. मेवं. ४ घ–छ. झ. ज. ट. मानसाः ५ ग. ज. सर्व. ६ क. समृद्धानि. ७ क - घ. ज. प्रयातान्हिहंसानिव ८ ख. स्वच्छत्रैः ९ क - घ. च. ज़ – ट. ध्ववतिष्ठन्ते. १० क ख. घ. वसन्त्यपि ११ क. रक्षकाः १२ ङ. छ. झ ञ ट पुनर्ननिश्चयः १३ ख. सुकृतात्मभिः १४ ङ च झ ट धर्मपथेस्थितं. १५ ख. याचितः सन्निवर्तस्व.