पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

F + सर्गः ४५] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १८९. अयोध्यानिलयानां हि पुरुषाणां महायशाः ॥ बभूव गुणसंपन्नः पूर्णचन्द्र इव प्रियः ॥ ३ ॥ स याच्यमानः काकुत्स्थ: स्वाभिः प्रकृतिभिस्तदा ॥ कुर्वाणः पितरं सत्यं वनमेवान्वपद्यत ॥ ४ ॥ अवेक्षमाणः सस्नेहं चक्षुषा प्रपिबन्निव ॥ उवाच रामः स्नेहेन ताः प्रजाः स्वाः प्रजा इव ॥ ५ ॥ या प्रीतिर्बहुमानश्च मय्ययोध्यानिवासिनाम् || मत्प्रियार्थी विशेषेण भरते सा निवेश्यताम् ॥ ६ ॥ स हि कल्याणचारित्रः कैकेय्यानन्दवर्धनः ॥ करिष्यति यथावद्वः प्रियाणि च हितानि च ॥७॥ ज्ञानवृद्धो वयोवालो मृदुर्वीर्यगुणान्वितः ॥ अनुरूपः स वो भर्ता भविष्यति भयापहः ॥ ८ ॥ स हि राजगुणैर्युक्तो युवराजः समीक्षितः ॥ अपि चापि मया शिष्टैः कार्य वो भर्तुशासनम् ॥ ९॥ न चै तप्येद्यथा चासौ वनवासं गते मयि ॥ महाराजस्तथा कार्यो मम प्रियचिकीर्षया ॥ १० ॥ यथायथा दाशरथिर्धर्म एव स्थितोऽभवत् ॥ तथातथा प्रकृतयो रामं पतिमकामयन् ॥ ११ ॥ बाष्पेण पिहितं दीनं रामः सौमित्रिणा सह || चकर्षेव गुणैर्वध्वा जनं पुरनिवासिनम् ॥ १२ ॥ ते द्विजास्त्रिविधं वृद्धा ज्ञानेन वयसौजसा || वयःप्रकंपशिरसो दूरादूचुरिदं वचः ॥ १३ ॥ वहन्तो जवना रामं भोभो जात्यास्तुरङ्गमाः ॥ निवर्तध्वं न गन्तव्यं हिता भवत भर्तरि ॥ १४ ॥ कर्णवन्ति हि भूतानि विशेषेण तुरङ्गमाः || यूयं तस्सान्निवर्तध्वं याचनां प्रतिवेदिताः ॥ १५ ॥ धर्मतः स विशुद्धात्मा वीर: शुभदृढव्रतः ॥ उपवास्तु वो भर्ता नापवाह्यः पुराद्वनम् ।। १६ ।। एवमार्तप्रलापांस्तान्वृद्धान्मलपतो द्विजान् || अवेक्ष्य सहसा रामो रथादवततार हैं ॥ १७ ॥ न राजनिच सचिवसहितेराजनिच । ते पौरजना : धर्मे पितृवचनपरिपालनरूपेधर्मे । तथातथाप्रकृतयो ।। २–३ ।। याच्यमानः निवर्तस्वनिवर्तस्वेतिप्रार्थ्य- रामंपतिमकामयन् आदौराजाज्येष्ठंभवन्तमेव अस्म मानः । सत्यं सत्यप्रतिज्ञं || ४ || स्वाःप्रजाइव द्रक्षणार्थयुवराजत्वेनकल्पितवान् । अयमर्थोभवता- स्वान्यपत्यानीव ॥ ५ ॥ स्वेनपितृवचनपरिपालनस्या- स्माभिश्चकर्तव्यइतिराममेवपुनःपुनःपतिमकामयन्ते- वश्यकर्तव्यत्वात्प्रजानुरागेणताभ्योहितमुपदिशति – त्यर्थः ॥ ११ ॥ सौमित्रिणासहेत्यनेन रामस्येवलक्ष्म- याप्रीतिरित्यादिना ।। ६–८ ॥ हि यस्मात्कारणात् । णस्यापिगुणपौष्कल्यमस्तीतिद्योत्यते । गुणैरेव गुणैः भरतो वः युष्माकं । युवराजः समीक्षितः राज्ञेतिशेषः । पाशैरितिलिष्टरूपकं ॥ १२ ॥ त्रिविधमितिक्रियावि- अोमया शिष्टैः अवशिष्टैः लक्ष्मणशत्रुघ्नादिभिः शेषणं । ओजसा तपोबलेन । वयसा प्रकम्पंचवलं सर्वैरपि । भर्तृशासनंकार्य | अपिचेतिवक्तव्यान्तरसमु. शिरोयेषांतेतथा ॥ १३–१४ ॥ याचनांप्रतिवेदिताः ऋचये ॥ ९ ॥ मयिवनंगतेसति असौमहाराजः यथा प्रार्थनांज्ञापिताः । अस्माभिरितिशेषः ॥ १५ ॥ उप- नसन्तप्येत् ममप्रियचिकीर्षया तथाकार्यः ॥ १० ॥ वाह्यः पुरसमीपेवाह्यः || १६ ।। आर्तप्रलापान्प्रलपतः दूरमनुव्रजेत्" इत्यायुक्तिरूपेणेत्यर्थः । राजनिनिवर्तितेसति ॥ २ ॥ शि० अयोध्यानिवासिनांभवतामपि या यादृशीप्रीतिः स्नेहः योबहुमानः अतिसत्कारश्च सासच मत्प्रियार्थी मनिष्ठप्रीतिवृद्ध्यर्थं भरतेविधीयतांक्रियताम् ॥ ६ ॥ ती० प्रियाणि इहलोके सुखकराणि हितानि परलोकार्थमनुष्ठेयानि वर्णाश्रमाचारादीनि ॥ ७ ॥ ती० वयोबालोपि ज्ञानादिनावृद्धः । मृदुरपि वीर्यगुणा- न्वितः । ति० वीर्यगुणान्वितोपि मृदुः ॥८॥ ती० धर्ममेवास्थितोभवत् धर्ममेवपरिगृह्णाति ॥११॥ ती ० रामस्यपरमकरुणामु त्पादयितुं तुरङ्गमान्प्रत्याहुः - वहन्तइति । वहन्तः रथेनप्रापयन्तः । हिताभवत भर्तारंवनं ननयतेतियावत् । ब्राह्मणयाच्या. मतिक्रम्य युष्मद्गमनं भर्तुरहितमितिभावः । ति० जात्याः उत्तमजातीयाः ॥ १४ ॥ ती० एवं प्रार्थितानांतेषांवेगगमनदुः- खादाहुः । कर्णवन्तीति । विशेषेण यूयंकर्णवन्तइत्यनुकर्षः | तस्माद्भवद्भिर्वनं नगन्तव्यं । अपितु याचनामस्मदीयां प्रतिवेदिताः ज्ञातवन्तः निवर्तध्वं ॥ १५ ॥ 4 [ पा० ] १ ङ. छ. झ. ठ. ताभिः २ ङ. च. छ. झ—ठ. सस्नेहं. ३ ङ. च. छ. झ ञ. ठ. विधीयतां. ४ ख. नन्दिवर्धनः. ५ क. ङ. च. छ. झ – ठ. संतप्येत्. ख. सतप्येत् ६ क ख ङ. च. ज. ञ. धर्ममेवास्थितो. क. ग. धर्मएवा. स्थितो. छ. झ. ट. द. धर्ममेवाश्रितो. ७ ख. ग. मकाडयन्० ८ क – ठ, बद्धं. ९ क. भर्तानो. १० क, च. सः,