पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकि रामायणम् । [ अयोध्याकाण्डम् २ निवृत्तवनवासं तं द्रष्टासि पुनरागतम् ॥ जहि शोकं च मोहं च देवि सत्यं ब्रवीमि ते ॥ २१ ॥ शिरसा चरणावेतौ वन्दमानमनिन्दिते || पुनद्रक्ष्यसि कल्याणि पुत्रं चन्द्रमिवोदितम् ॥ २२ ॥ पुनः प्रविष्टं दृष्ट्वा तमभिषिक्तं महाश्रियम् ॥ समुत्स्रक्ष्यसि नेत्राभ्यां क्षिप्रमानन्दजं यः ॥ २३ ॥ मा शोको देवि दुःखं वा न रामे दृश्यतेऽर्शिवम् || क्षिप्रं द्रक्ष्यसि पुत्रं तं ससीतं सहलक्ष्मणम् ॥ २४॥ त्वयाऽशेषो जनश्चैव समाश्वास्यो यदाऽनघे || किमिदानीमिमं देवि करोषि हृदि विक्लवम् ॥ २५ ॥ नार्हा त्वं शोचितुं देवि यस्यास्ते राघवः सुतः ॥ न हि रामात्परो लोके विद्यते सत्पथे स्थितः॥२६॥ अभिवादयमानं तं दृष्ट्वा ससुहृदं सुतम् || मुदाऽश्रु मोक्ष्यसे क्षिप्रं मेघलेखेव वार्षिकी ॥ २७ ॥ पुत्रस्ते वरदः क्षिप्रमयोध्यां पुनरागतः ॥ पणिभ्यां मृदुपीनाभ्यां चरणौ पीडयिष्यति ॥ २८ ॥ अभिवाद्य नमस्यन्तं शूरं ससुहृदं सुतम् || मुददा॒ऽऽस्त्रैः प्रोक्षंसि पुनर्भेघराजिरिवाचलम् ॥ २९ ॥ आश्वासयन्ती विविधैश्च वाक्यैर्वाक्योपचारे कुशलाऽनवद्या || रामस्य तां मातरमेवमुक्त्वा देवी सुमित्रा विरराम रामा ॥ ३० ॥ निशम्य तल्लक्ष्मणमातृवाक्यं रामस्य मातुर्नरदेवपत्त्याः ॥ १८८ सद्यः शरीरे विननाश शोकः शरगतो मेघ इवाल्पतोयः ॥ ३१ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे चतुश्चत्वारिंशः सर्गः ॥ ४४ ॥ पञ्चचत्वारिंशः सर्गः ॥ ४५ ॥ श्रीरामेणस्वानुगन्तृषुपौरेषुनगरंप्रति निवर्तनप्रार्थनेपिस्त्र विरहासहिष्णुतयापुनरनुव्रजत्सुसीतालक्ष्मणाभ्यांसहरथ पयामेवगमनम् ॥ १ ॥ ब्राह्मणादिभिः पौरैः पुनर्नगरंप्रतिनिवर्तनाय बहुधाप्रार्थनेपिपितृवचनपालनायवनंप्रत्येवगच्छतारामे- सायासानुचरेणतमसातीरगमनम् ॥ २ ॥ अनुरक्ता महात्मानं रामं सत्यपराक्रमम् || अनुजग्मुः प्रयान्तं तं वनवासाय मानवाः ॥ १ ॥ निवॆर्तितेपि च बलात्सुहँुद्वर्गे च राजनि ॥ नैव ते संन्यवर्तन्त रामस्यानुगता रथम् ॥ २ ॥ र्धरश्रेष्ठः ॥ २० –२१ ॥ एतौ परिदृश्यमानसर्वल- | वाक्यैरुपचारविषये ॥३० – ३१॥ इति श्रीगोविन्द - क्षणसम्पन्नौ । उदितंचन्द्रं प्रतिपञ्चन्द्रम् || २२-२३॥ राजविरचिते श्रीमद्रामायणभूषणे पीतांबराख्याने हेदेवि रामे अशिवंअशुभं दृश्यते । अतः शोकः प्र- अयोध्याकाण्डव्याख्याने चतुश्चत्वारिंशः सर्गः ॥४४॥ लापादिः । दुःखं मनोव्यथावा । मा नकार्यमित्यर्थः ॥ २४ ॥ विक्लबम् भावप्रधानोनिर्देशः ॥ २५ – २६॥ एवं सुमित्रयाकौसल्याश्वासनपर्यन्तंकथासंघटनं मेघलेखा मेघपङ्किः ॥ २७-२८॥ अभिवाद्यनम- परिसमाप्य संप्रतिरामगमनवृत्तान्तंप्रस्तौति — अनुर- स्यन्तं अभिवादन पूर्वकं प्रणमन्तं ॥ २९ ॥ वाक्योपचारे | क्ताइत्यादि ॥ १ ॥ सुहृद्वर्गे राजसुहृद्भूतावरोधवर्गे । ति० हेअनघे यस्मात्त्वयाशेषोऽयंजनस्त्वत्परिवाररूपत्वात्त्वयासमाश्वास्यः अतोदेवि त्वं हृदिविक्लबंदुःखं किंकरोषि | शि० यत् विक्लवं शोकंहृदिकरोषि तत् किं कुत्सितं नयुक्तमित्यर्थः ॥२५॥ शि० अभिवाद्य सुहृद्भिरभिवादनंकारयित्वा । ति० प्रोक्षसे उक्ष- सेचने वर्तमान सामीप्येलट् ॥२९॥ ति० वाक्योपचारे वाक्यरचनायां । रामा रमणीया । शि० रामा रामविषयकस्मृतिमती । रामाशब्दः अर्शआद्यजन्तः ॥ ३० ॥ शि० निशम्यश्रुत्वा विद्यमानाया रामस्यमातुः ॥ ३१ ॥ इतिचतुश्चत्वारिंशस्सर्गः ॥ ४४ ॥ ति० वनवासायप्रयान्तमित्यन्वयः ॥ १ ॥ शि० सुहृद्धर्मेण अनुव्रजनेसुहृद्भिराचरणीयोधर्मस्तेन "यमिच्छेत्पुनरायान्तंनैव [पा० ] १ क. वन्दमानंदिनेदिने. २ क. ख. ङ. च. छ. झ ञ ट . शीघ्रं. ३ घ. जलं. ४ ज. ऽशुभं. ५ क. ख. ग. ङ- ठ. वं. ६ क – छ. झ-ठ. जनश्चायं. ७ क – ठ. मिदं. ८ घ. रामाद्वरो. ९ ङ. चं. झ. ठ. रेखेव. १० क. ख. घ-छ. झ. ट. ठ. कराभ्यां ११ झ प्रोक्षसेपुत्रं. १२ ख. राशि. १३ ग. अनुरक्तं १४ ङ. छ. प्रयातं. १५ छ. झ. ट. ठ, निवर्तितेऽतीव १६ ङ. छ. झ ट ठ. सुहृद्धर्मेण. क. घ. सुहृद्वर्गेपि.