पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८६ श्रीमद्वाल्मीकि रामायणम् [ अयोध्याकाण्डम् २ " ददौ चास्त्राणि दिव्यानि यसै ब्रह्मा महौजसे ॥ दानवेन्द्रं हतं दृष्ट्वा तिमिध्वजसुतं रणे ॥ ११ ॥ स शूरः पुरुषव्याघ्रः स्वबाहुबलमाश्रितः || असंत्रस्तोप्यरण्यस्थो वेश्मनीव निवत्स्यति ॥ १२ ॥ यस्येषुपथमासाद्य विनाशं यान्ति शत्रवः । कथं न पृथिवी तस्य शासने स्थातुमर्हति ॥ १३ ॥ या श्रीः शौर्ये च रामस्य या च कल्याणसत्त्वता || निवृत्तारण्यवासः से क्षिप्रं राज्यमवाप्स्यति ॥१४ सूर्यस्यापि भवेत्सूर्यो ह्यग्नेरग्निः प्रभोः प्रभुः ॥ श्रियः श्रीश्च भवेदग्या कीर्तिः कीर्त्याः क्षमाक्षमा ॥ १५ स्पर्श इत्यर्थः ॥ ९–१० || तिमिध्वजः शम्बर: | द्रामस्यराज्यंनसिध्यतीत्याशङ्कयाह – यस्येति ॥ १३ ॥ “ वैजयन्तमितिख्यातंपुरंयत्रतिमिध्वजः । सशंबरइ- रामस्य याश्रीः सर्वलक्षणसंपन्नागात्रशोभा । यच्च शौ तिख्यातःशतमायोमहासुरः ” इत्युक्तत्वात् । तत्सु- ये शूरोजेतातस्यभावःशौर्य । “शूरोवीरश्चविक्रान्तो तंदानवेन्द्रं हतंदृष्ट्वा यस्मै रामाय | दिव्यास्त्राणिददौ । जेता" इत्यमरः । याचकल्याणसत्त्वत्ता प्रशस्तबलयुक्त- “यदाब्रजतिसंग्रामंग्रामार्थेनगरस्यवा | गत्वासौमित्रि- ता । एतैरसाधारणहेतुभिः सः रामः । क्षिप्रंराज्यमवा- सहितोनाविजित्यनिवर्तते” इत्यभिधानात् । कदाचि- प्स्यतीतिसंबन्धः ॥ १४ ॥ सूर्यस्यापिसूर्योभवेत् सकल- द्रामोदण्डकारण्यंगत्वावैजयन्तपुरंनिरुध्यदशरथविरो- जगत्प्रकाशकस्यसूर्यस्यापिप्रकाशकोभवेत् । अग्नेरग्निः धिभूतंशंबरसुतंहतवान् । तेनप्रीतोब्रह्मारामायदिव्या- दाहकस्याप्यग्नेर्दाहकः । प्रभोः प्रभुः सर्वनियन्तुरपिनि- स्त्राणिदावित्यवगम्यते ॥११॥ अरण्यस्थोपीत्यन्वय: यन्ता | श्रिय:श्री: संपदोपिसंपत् । यद्वा कान्तेरपि ॥ १२ ॥ वनेरामस्यसौख्यंभवतु भरतस्यरूढमूलत्वा- | कान्ति: कान्तेरप्यतिशयावहइत्यर्थः । क्षमाक्षमा क्ष- 'शाह – शयानमिति । स० पितेवमूलपुरुषसूर्यसमत्वात् ॥ १० ॥ तनि० चतुर्मुख किंचित्कारमाह - ददाविति । ति० ब्रह्मा ब्राह्मणोविश्वामित्रः ब्रह्मेव सृष्टिकर्तावा | तिमिध्वजश्शंब रस्त सुतस्सुबाहुरित्यर्थः इतिकतककृतः । तीर्थस्तु कदा- . चिद्रामोवैजयन्तंनगरं निरुध्य तत्रत्यतिमिध्वजाख्यशंबरपुत्रस्यदानवस्यपुत्रंहतवान् । तेनप्रीतोब्रह्मा रामायदिव्यास्त्राणिददाविये तत् बलात्कल्पयति । कतकोत्तंतुनयुक्तं । ताटकावधोत्तरंसुबाहुवधात्प्रागेव विश्वामित्रेणास्त्रोपदेशस्यप्रागुक्तत्वात् सुबाहोर्मारीच- भ्रातृत्वस्यपूर्वमुक्तत्वेनशंबरपुत्रवानौचित्याच्च । स० तिमिर्ध्वजोययोस्तौतिमिध्वजौ सुन्दोपसुन्दौ । तयोस्सुतं दानवेन्द्रसुबाहुं हतंहतप्रायं । निश्चितेऽर्थेतथाप्रयोगदर्शनात् । यथोक्तं गीतायामेकादशाध्याये "मयैवैतेनिहताः पूर्वमेव मयाहतांस्त्वंजहिमाव्यधि- ·ष्ठाः" इति । दृ योगप्रभावेननिश्चित्य । यथोक्तंबालकाण्डे "अहंतेप्रतिजानामिहतौ तौ विद्धिराक्षसौ" "अहंवेद्मिमहात्मानं रामं सत्यपराक्रमं " इति । यस्मै महौजसेरामाय ब्रह्मा ब्राह्मणोविश्वामित्रः । अत्यायासेनब्राह्मण्यंप्राप्तमिति तत्त्वेनकीर्तनं । दिव्यान्य- स्त्राणिददौ सशूरइत्युत्तरेणान्वयः । महौजसइत्यनेनानुग्रहार्थसऋषेरस्त्राण्यवापेतिसूचयति । दानवेन्द्र मित्यनेन सुबाहोर्दैत्यकुलो- द्भवत्वंज्ञापयति । यथोक्तंबालकाण्डे । “अथकालोपमौयुद्धेसुतौसुन्दोपसुन्दयोः । यज्ञविघ्नकरौतौतेनैवदास्यामिपुत्रकं । तौतुराक्षस- कन्यायांजातौदैत्यकुलोद्भवौ । मारीचश्चसुबाहुश्च वीर्यवन्तौसुशिक्षितौ” इति । कतकस्तु तिमिध्वजःशंबरासुरस्तत्सुतंहतं दृष्ट्वेतिव्याख्या- तवान् । तीर्थपीतांबरौतु कदाचिद्रामोदण्डकारण्यंगत्वा वैजयन्तंपुरनिरुध्य दशरथ विरोधिभूतशं बरसुतंहतवान् तेनप्रीतोब्रह्मा रामायदिव्यान्यस्त्राणिददावितिकथांकल्पयतः । नागोजिभहस्तु ब्रह्मा ब्राह्मणः ब्रह्मवसृष्टिकर्ता वेत्येक पदंव्याचष्टे । तत्र प्रथमव्या- ख्याने उदाहृतरामायणवचनैरस्त्रदानानन्तरंसुबाहुहननप्रतीतेरत्र पुन तिक्त्वाप्रत्ययेन पूर्वकालीनत्वोक्तिविरोधः । अस्मद्रीत्या कथंचित्तदभिप्रायेपि सुन्दोपसुन्दसुतस्यसुबाहोःशंबरपुत्रत्वकल्पने उदाहृतवचनविरोधः । द्वितीयेत्वश्रुतकल्पनादोषः । तृतीये कतकादीन्दूषयित्वा ब्रह्मपदंव्याख्यायविशिष्टानुपपत्त्यपरिहरणंदोषइतिभाति । शि० तिमिध्वजसुतं तिमिध्वजश्शंबर: तस्यसुत- स्तुंबाहुस्तं । हतमित्यत्र ह तं इतिच्छेदः । तं रणेदृष्ट्वाज्ञात्वा ब्रह्माविश्वामित्रः यस्मैरामाय दिव्यान्यस्त्राणि ह हर्षेणददौ सशुरइतिसंबन्धः । एतेन समञ्जसमुपलभ्य तीर्थकल्पितंक्लिष्टं । तादृशकल्पनायांप्रमाणाभावात् सुबाहोशंबरपुत्रत्वा • नौचित्यादितिभट्टोक्त्यानभ्रमितव्यं । मारीचपितुरेव शंबरेतिनामान्तरेबाधकाभावात् ॥ ११ ॥ तनि० यस्यरामस्य इषुपयंप्राप्य शत्रवोनाशंयान्ति तस्यशासने इयं पृथिवीस्थाकथं नार्हति अर्हत्येव । ति० तस्यशासने पृथिवी तत्स्थाःप्राणिनः कथंनंशासने स्थास्यन्ति । अतस्तस्यकुतोपिनभय मितिभावः ॥ १३ ॥ ति० यादृशीच कल्याणसत्वतादृश्यते तयाज्ञायते निवृत्तवनवासः क्षिप्र- मेवखंराज्यंप्राप्स्यतीति ॥ १४ ॥ ति० इदानींसाक्षादेवसर्वान्तर्यामित्वं रामस्यदर्शयति- सूर्यस्यापीति | सर्वस्यापिस्वस्वकार्यज नकत्वमेतदधीनमेवेतिभावः । स० सूर्यस्यसूर्यः प्रकाशकशक्तिदः । अमेरग्निः नेता प्रभोः प्रभुस्वामी | श्रियस्संपत्करः । कीर्त्याः [पा० ] १ ख. दिव्यानिचास्त्राणि २.ङ. च. छ. झ. ञ. ट. ह्यरण्येऽसौ. ३ ङ. च. छ. झ. न. ट. निवत्स्यते. ४ क. सारता. ५ झ ट ठ स्वंक्षिप्रं. घ. ज. सन्क्षिप्रं. ६ ङ, छ. झ. ट. श्रियाः, ७ ख. ग. ङ. च. छ. झ – ठ. कीर्त्याः कीर्तिः "