पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ४४ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १८५ ॥ यस्तैवार्ये गतः पुत्रस्त्यक्त्वा राज्यं महाबलः ॥ साधु कुर्वन्महात्मानं पितरं सत्यवादिनम् ॥ ३ ॥ शिष्टैराचरिते सम्यक्छश्वत्प्रेत्य फलोदये || रामो धर्मे स्थितः श्रेष्ठो न स शोच्यः कदाचन ॥ ४ ॥ वर्तते चोत्तमां वृत्तिं लक्ष्मणोस्मिन्सदाऽनघः ॥ दयावान् सर्वभूतेषु लाभस्तस्य महात्मनः ॥ ५ ॥ अरण्यवासे यहुःखं जानती वै सुखोचिता ॥ अनुगच्छति वैदेही धर्मात्मानं तवात्मजम् ॥ ६ ॥ कीर्तिभूतां पताकां यो लोके भ्रमयति प्रभुः ॥ धर्मसत्यव्रतधनः किं न प्राप्तस्तवात्मजः ॥ ७ ॥ व्यक्तं रामस्य विज्ञाय शौचं माहात्म्यमुत्तमम् || न गात्रमंशुभिः सूर्य: संतापयितुमर्हति ॥ ८ ॥ शिवः सर्वेषु कालेषु काननेभ्यो विनिस्सृतः ॥ राघवं युक्तशीतोष्ण : सेविष्यति सुखोऽनिलः ॥ ९ ॥ शयानमनघं रात्रौ पितेवाभिपरिष्वजन् || रश्मिभिः संस्पृशशीतैश्चन्द्रमा हादयिष्यति ॥ १० ॥ न्तंरामंप्रतिसन्तोषेकर्तव्ये किमर्थोविषादः कृतइति कौ- |ह – वर्ततइत्यादिना । अत्रवइतिगायत्र्याः पञ्चमाक्षरं । सल्यांसमाश्वासयति —तवेत्यादिना ॥ २ ॥ यइत्यादि- वर्तते करोति । वृत्तिं शुश्रूषां । अस्मिन् रामे । तस्य॒ श्लोकद्वयमेक॑वाक्यं । प्रेत्यफलोदये आमुष्मिकफलका- लक्ष्मणस्य ॥५॥ अरण्यवासेयद्दुःखं तदुःखं जानतीवै रणे । ननु पुरुषोत्तमश्चेत्कथंकर्मप्रावण्यंतत्राह - शिष्टै- जानन्त्येव । तवात्मजमनुगच्छति । " स्त्रीणां भर्ताहि राचरितइति । अनेनलोकानुग्रहार्थत्वमुक्तं । प्रेत्यफलो- दैवतं " इत्युक्तरीत्याऽनुगच्छतीत्यर्थः ॥ ६॥ कीर्ति- दये दशरथस्यपरलोकहिते । लोकानुग्रहार्थत्वंप्रदर्शयति भूतांपताकां कीर्तिरूपंध्वजं । भ्रामयति संचारयति । — श्रेष्ठइति । श्रेष्ठाचरणमितरानुग्राहकमितिभावः । “ यद्यदाचरति श्रेष्ठस्तत्तदेवेतरोजन : " इतिगीतावच- | सर्वभूतविदितप्रख्यातिकइत्यर्थः । तवामजः । किंश्रेयः नप्राप्तः सर्वस्यापिश्रेयसोयोग्यइत्यर्थः । अतोनशोच्य नात् । । वक्ष्यतिच " कामवृत्तस्त्वयंलोक: वृ

कृत्स्नः समुप-

वर्तते । यद्वृत्ताःसन्तिराजानस्तद्वृत्ताः सन्तिहिप्रजाः ” इतिभावः ॥ ७ ॥ तदेतद्विशिनष्टि–व्यक्तमित्यादि । इति।।३—४।। पितृवचनपरिपालकेरामेशोकोनकार्यइ- शौचं त्रिविधकरणशुचित्वं । माहात्म्यं सर्वोत्तमत्वं त्युक्त्वालक्ष्मणसीतयोरपिस्वस्वधर्मनिष्ठत्वात्तद्विषयेपि ॥ ८ ॥ सर्वेषुकालेषु वसन्तादिकालेषु । युक्तशीतो- शोकोनकार्यः अपितुप्राप्तलाभत्वात्संतोषएवकार्यइत्या- | ष्णः तत्तत्कालोचितद्रव्यसंस्पर्शनेनसम्पादितशीतोष्ण- चव्यङ्ग्यं ॥ २ ॥ तनि० ननु पुरुषोत्तमश्चेत्कथं कर्मप्रावण्यं तत्राह- ह-शिष्टैराचरितइति । अनेन लोकानुग्रहार्थत्वमुकं प्रेत्यफलोदये दशरथस्यपरलोकहिते लोकानुग्रहार्थत्वंप्रदर्शयति-श्रेष्ठइति । श्रेष्ठाचरणमितरम्जुग्राहकमितिभावः । “यद्यदाचरति श्रेष्टस्तत्तदेवेतरोजनः” इतिगीतावचनात् । वक्ष्यतिच "कामवृत्तस्त्वयंलोकः कृत्स्नस्समुपवर्तते । यद्वृत्तास्सन्तिराजानस्तद्वृत्तास्संति हिप्रजा” इति ॥ शि० प्रेत्यफलोदये प्रेत्यानांलोकान्तरगतानामपि फलोदयः शुभफलप्राप्तिर्यस्मात्तस्मिन्धर्मेस्थितः ॥ ४ ॥ • तनि० शेषस्वरूपानुगुणकैङ्कर्यनिष्ठतया लक्ष्मणोपिनशोच्यइत्याह । उत्तमां निरतिशयपुरुषार्थरूपां वृत्तिकैर्यकाष्ठां वर्ततेअनु- तिष्ठति । अनघः प्रमादरहितः । सर्वभूतेषुदयावान् समत्वबुद्ध्यासर्वत्रकृपामैत्र्यादियुक्तः । तस्यमहात्मनः महानुभावस्यलाभः कैमर्य- मेवपुरुषार्थः ॥ ५ ॥ तनि० सहधर्मचारिणीचनशोच्येत्याह । वैदेही विदेहवंशोत्पन्ना । अनेनायोनिजत्वंव्यज्यते । “वैदेहस्तुवि- देहतः” इतिपौराणिकोक्तिः ॥ ६ ॥ तनि० " तस्यनाममहद्यशः” इतिश्रुत्यर्थव्यञ्जयति- कीर्तीति । दमः जितहृषीकत्वं । त्र्तं आश्रितापरित्यागः ॥ ७ ॥ तनि० सर्वदेवानांतदाज्ञाकारित्वेनानुकूल्यमाह | रामस्यउत्तमंमाहात्म्यं निस्सीमाभ्यधिक माहात्म्यं विज्ञायसंतापयितुंनार्हति । तत्संभावनैवनास्तीत्यर्थः । अनेन “भीषोदेतिसूर्यः" इतिश्रुत्यर्थउक्तः ॥ ८ ॥ तनि० "भीषास्माद्वातः पवते” इतिश्रुत्यर्थमभिव्यनक्ति | शिवइत्यनुद्वेगकारित्वेन मान्यमुक्तं । काननेभ्यइति सौरभ्यमुक्तं | विनिस्सृतइति शैत्यमुक्तं ॥ ९ ॥ तनि० परिष्वजनूपितेव चन्द्रमाः रश्मिभिस्संस्पृशन्हादयिष्यतीत्यन्वयः । एतेन “एतस्य वा अक्षरस्यप्रशासनेसूर्याचन्द्रम- सौविधृतौतिष्ठतः” इतिश्रुत्यर्थोव्यञ्जितः । ती० जगदाह्लादकरस्यापिभगवतःश्रीरामस्य स्वशक्त्यनुसारेणचन्द्रोप्याहांदंकरिष्यतीत्या- [ पा० ] १ घ. तवार्यो २ झ ट ठ जानन्त्येव ङ. जानात्येव च. ञ. जानन्तीवै. ३ क. पताकांवै. ४ ङ. छ. ज. झ. ट. धर्मःसत्यव्रतपरः. क. ख. ग. च. ञ. दमसत्यव्रतपरः ग तपस्सत्यव्रतधनः ५ ग. ज. शौर्यमाहात्म्यं. ६ ख. लोकेषु. ७ ख. पितेवहि. क. ज. पितेवापि. ८ छ. झ. ठ. धर्मघ्नः संस्पृशञ्शीतः ङ. संस्पृशञ्शीतरश्मिश्च ९ च चन्द्रः प्रह्लादयिष्यति. वा. रा. ५६