पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ४३ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । अथ स नगरे रामचरन्भैक्षं गृहे वसेत् ॥ कामकारो वरं दातुमपि दासं ममात्मजम् ॥ ४ ॥ पातयित्वा तु कैकेय्या रामं स्थानाद्यथेष्टतः ॥ वैदिष्टो रक्षसां भागः पर्वणीवाहिताग्निना ॥ ५ ॥ गजराजगतिर्वीरो महाबाहुर्धनुर्धरः ॥ वनमाविशते नूनं सभार्यः सहलक्ष्मणः ॥ ६ ॥ वने त्वदृष्टदुःखानां कैकेय्यानुमते त्वया ॥ त्यक्तानां वनवासाय कान्ववस्था भविष्यति ॥ ७ ॥ ते रत्नहीनास्तरुणाः फलकाले विवासिताः ॥ कथं वत्स्यन्ति कृपणाः फलमूलैः कृताशनाः ॥ ८ ॥ अपीदानीं स कालः स्यान्मम शोकक्षयः शिवः ॥ सभा यत्सह भ्रात्रा पश्येयमिह राघवम् ॥ ९ ॥ सुवेवोपस्थितौ वीरौ कंदाऽयोध्यां गमिष्यतः ॥ यशखिनी हृष्टजना सूच्छ्रितध्वजमालिनी ||१०|| कदा प्रेक्ष्य नरव्याघ्रावरण्यात्पुनरागतौ ॥ नैन्दिष्यति पुरी हृष्टा समुद्र इव पर्वणि ॥ ११ ॥ कदाऽयोध्यां महाबाहुः पुरीं वीरः प्रवेक्ष्यति ॥ पुरस्कृत्य रथे सीतां वृषभो गोवधूमिव ॥ १२ ॥ कदा प्राणिसहस्राणि राजमार्गे ममात्मजौ ॥ लाजैरव किरिष्यन्ति प्रविशन्तावरिन्दमौ ॥ १३ ॥ प्रविशन्तौ कदाऽयोध्यां द्रक्ष्यामि शुभकुण्डलौ | उदग्रायुधनिस्त्रिंशौ सशृङ्गाविव पर्वतौ ॥ १४ ॥ कदा सुमनसः कन्या द्विजातीनां फलानि च ॥ मैदिशन्त्यः पुरीं हृष्टाः कॅरिष्यन्ति प्रदक्षिणम् ॥१५॥ कदा परिणतो बुद्ध्या वयसा चामरप्रभः ॥ अभ्युपैष्यति धर्मज्ञस्त्रिवर्ष इव लॉलयन् ॥ १६ ॥ १८३ ३||अथापि भरतेराज्यदानस्यावश्यकत्वेपि । रामोनग - | इत्यमरः । प्रवरशय्यासनादिहीनाइत्यर्थः । तरुणीच रेभैक्षंचरन्सन्गृहेवसेत् वनेविवासनंकिमर्थ | राज्याभा- तरुणौचतरुणाः । “ पुमान्स्त्रिया " इत्येकशेषः । वेपिममात्मजं भरतस्यदासंदातुं कामकार: इच्छा । फलकाले फलभोगकाले || ८ || सकालः वनात्प्रत्या- वरं वनवासाच्छ्रेष्ठतमः ॥ ४ ॥ राम॑स्वस्थानात् यथे- गमनकालः | अपिः संभावनायां । इदानीं अद्यदिने । ष्टतः खेच्छया अमर्यादया पातयित्वात्वया रामायप्रदे- स्यात् स्यात्किमित्यर्थः । शोकक्षयः शोकक्षयकरः । योराज्यभागःकैकेय्याःप्रदिष्टः । कथमिव आहिताग्नि- यत् यस्मिन्काले ॥९॥ उपस्थितौ नगरसमीपमागतौ नापर्वणिदेवेभ्योदेयः हविर्भाग: पुरोडाशैकदेशः । पुरी पौरजनः ॥ १०- १३ || उग्रायुधनिशिौ । रक्षसामिव सर्वथानुचितंत्वयाकृतमितिभावः ॥५-६॥ आयुधशब्देनात्रधनुरुच्यते । निशिः खङ्गः । “खड्ङ्गे वनेअदृष्टदुःखानांअदृष्टवनदुःखानामित्यर्थः । कैके- तुनिस्त्रिंशः” इत्यमरः ||१४|| द्विजातीनां ब्राह्मणानां । य्यानुमते । कैकेय्याअनुमते । स्थितेनेतिशेषः । सवर्ण- कन्या: सुमनसः पुष्पाणिफलानिच । प्रदिशन्त्यःसत्यः दीर्घआर्षः । त्यक्तानां सीतारामलक्ष्मणानाम् ॥ ७ ॥ पुरींकदाप्रदक्षिणंकरिष्यन्ति । अयमौत्तराणांमङ्गला- रत्नहीना: श्रेष्ठवस्तुहीनाः । “ रत्न॑स्वजातिश्रेष्ठेपि " चारः ।।१५।। बुद्ध्यापरिणतः ज्ञानवृद्धइत्यर्थः । वयसा स० भिक्षाणां समूहोभैक्षं । भिक्षादिभ्योऽण् । चरन् अटन्यदिगृहेवसेत्तर्हिवरंउत्तमं । ममात्मजमपिदासंदातुं ममकामकारः अपेक्षिताचरणं । दासस्सन्नपियदिपुरेवसेद्रामस्तर्हितदेवममेष्टं। तद्वियोगशोकाभावादितिभावः । ति० एवंच एवंवरयाचनममातित्रा- सनार्थमेवेतिव्यङ्ग्यं ॥ ४ ॥ ती० यद्वा पातयित्वेति । कैकेय्याकर्ध्या रामःस्वस्थानातूराज्यातूपातयित्वाभ्रंशयित्वा रक्षसांभागस्सन् यथेष्टतः यथेच्छं प्रदिष्टः विनियुक्तः । प्रविद्धइतिपाठेक्षिप्त इत्यर्थः । अत्रदृष्टान्तमाह - पर्वणीति । पर्वणि दर्शपूर्णमासरूपपर्वणि । आहिताग्निना नीहिगततुषजालमितिशेषः । रक्षसांभागइवेति । पर्वण्याहिताग्निनाव्रीहिगततुषजालंयथारक्षोभागत्वेनप्रदिष्टं तथा कैकेय्यापि रामोराक्षसभागत्वेनविनियुक्तइतिभावः । अतएव दर्शपूर्णमासानुक्रमणिकायां रक्षोभ्यस्स्वाहा रक्षोभ्यइदंनममेत्युद्देश्य- त्यागः ॥ ५ ॥ ती० कन्याद्विजातीनां कन्याश्चद्विजातयश्चेतिद्वन्द्वः । अत्रकन्यानांसुमनसःपुष्पाणि द्विजातीनांफलानीतिविवेकः । प्रदिशन्तः प्रगृह्णन्तः हृष्टाभूला रामादयः पुरींप्रदक्षिणं करिष्यन्ति । पौरजनोत्सवायेतिशेषः ॥ १५ ॥ ति० सुवर्षइवकालिकः [ पा० ] १ ङ. झ–ठ. अथास्मिन्नगरे २ ख. राज्यात्. ३ च. छ. झ – ठ. प्रविद्धो. ४ ङ. च. छ. झ–ठ. नागराज. ५ च. छ. झ. ल. ठ. कैकेय्यनुमते ६ छ. झ ट ठ कान्यावस्था ७ ख भविष्यते. ८ ङ. छ. झ. ठ. सहभार्येसहभ्रात्रा. ख. भार्ययासहितंभ्रात्रा. ९ क – ट. श्रुवैष. १०क - ट. कदाऽयोध्या भविष्यति ११ ङ. छ. झ ट ठ भविष्यति १२ ङ. च. झ. ज. ट. प्रदिशन्तः १३ घ. करिष्यन्त्यः १४ ङ. च. छ. ञ ट धर्मात्मात्रिवर्षः . क. झ. धर्मात्मासुवर्षः १५ ख लालितः, क. च. ज. ज. मांललन्.