पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ तं राममेवानुविचिन्तयन्तं समीक्ष्य देवी शयने नरेन्द्रम् || उपोपविश्याधिकमार्तरूपा विनिंश्वसन्ती विललाप कृच्छ्रम् ॥ ३५ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे द्विचत्वारिंशः सर्गः ॥ ४२ ॥ त्रिचत्वारिंशः सर्गः ॥ ४३ ॥ १८२ रात्रौकौसल्ययादशरथसमीपेरामादीन्प्रत्यनुशोचनम् ॥ १ ॥ ततः समीक्ष्य शयने सनं शोकेन पार्थिवम् || कौसल्या पुत्रशोकार्ता तमुवाच महीपतिम् ॥ १ ॥ राघवे नरशार्दूले विषमुवा विजिताम् || विचरिष्यति कैकेयी निर्मुक्तेव हि पन्नगी ॥ २ ॥ विवास्य रामं सुभगा लब्धकामा समाहिता ॥ त्रासयिष्यति मां भूयो दुष्टाहिरिव वेश्मनि ॥ ३ ॥ ||३४|| उपोपविश्य शयनसमीपेउपविश्येत्यर्थः ॥ ३५॥ ॥ १ ॥ विजिह्नतांविषं कौटिल्य रूपंविषं । राघवे इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे पी- सर्गः ॥ ४२ ॥ ताम्बराख्याने अयोध्याकाण्डव्याख्याने द्विचत्वारिंशः- उप्त्वा निक्षिप्य । निर्मुक्त्वा मुक्तकञ्चुकी। “निर्मुक्तोमु- क्तक चुकः" इत्यमरः । अनेनक्रौर्यातिशयउक्तः || २- युक्तचेतनकृत्यमचेतंनकरोति । देशविशेषेपरमपदे क्रियमाणमनुसंचरणं संसारचक्रेरामंप्रतिक्रियते । यद्वा दृष्टिः राममनुगता “चक्षुर्देवानामुतमर्त्याना” इतिदेवमनुष्यादिदृष्टिभूतोरामः पुरतोगच्छति अहंतिष्ठामिवेत्यनुगता | दृष्टिः दृशिप्रेक्षणेइतिनिष्पन्ना । सारासारविवेकशालिनी विशेषग्रहणशक्ताराममनुगता । ममहितकारिणी स्वहितंनकरोतिकिं । अस्वतन्त्रा मेदृष्टिः कथमेवंस्वातन्त्र्यं • कृतवती । शेष्यतिशयाधानखलूचितंशेषवस्तुनः । यद्वा मेदृष्टीराममनुगता ममचिरपरिचिता मांविहाय राममनुगतेत्यभिसारि- कासमाधिः । यद्वा मेदृष्टि: कैकेयी मन्थरादिदृष्टिश्चेदेवनकरोत्येव “नन्दामिपश्यन्नपिदर्शनेन" इत्येवंचिरपरिचयंसंपादितवानहं खलु । यद्वा मेदृष्टिः सर्वत्र विषयेषु चपलस्यमेदृष्टिः कथंचापलंनगच्छति । विहायगतामपिमेदृष्टिरित्यहमनुरक्तिंकरोमि मातरंवि- हायपतिमनुसृतायांकन्यायांममेयमित्यभिमानवत् । ममेन्द्रियंचेन्मामनुसृत्यतिष्ठेत् कथमन्थमनुसरेत् । स्वविषयानुसरणंनदोषइति- चेत्तत्राह| अद्यापिननिवर्तते अतिक्रान्तेपिराघवे इति खगोचरातिकमेपिननिवर्तते । कैकेयीमुखनिरीक्षणव्रीडयाकिम् । यद्वा "नचपुनर ते" इत्युक्तापुनरावृत्तिंप्राप्ताकिं । अनिवर्तनेयुक्तिमाह - नत्वापश्यामीति | पुनरागताचेत्तवदर्शनं ममक- थंनस्यात् । त्वांनपश्यामि स्वरेणपुरोऽवस्थितांनिर्दिशामि । “नचक्षुषापश्यति" इतिश्रुत्या तन्मुखदर्शनालाभेपि तन्मातुस्तवमुखं वापश्यमीत्यभिलषित तच्चनलब्धं | राममनुगतादृष्टिः नत्वांपश्यामि रामेनिमग्नादृष्टिरन्यंस्पृशतिकिं । चक्षुरिन्द्रियनाशेपि वागि- न्द्रियेणप्राणिमीत्याशयेनाह – कौसल्येति । “एषमेजीवितस्यान्तोरामोयद्यभिषिच्यते” इतिव्यतिरेककाष्ठाभूतायाःकैकेय्याः “किंपुनःप्रोषितेतातध्रुवंमरणमेवमे" इत्यन्वयकाष्ठाभूताखलुत्वं । कौसल्ये "कौसल्यालोकभर्तारंसुषुवेयंमनस्विनी" इतिचिरका- लप्रार्थनयालोकरक्षणार्थसंपादनंकृतं तदिदानींतवदुःखायजातंखलु । यद्वा कौसल्येत्वांनपश्यामि अनर्थकर कैकेयींपश्यञ्चक्षुस्तद्दुः- खनिवारणायत्वांनपश्यतिकिं । रामविश्लेषासहनेनसीदन्त्याः दशरथविश्लेषोपिभविष्यतिवेतिभीत्यानिकटमागतामाह --साध्वि ति । ममकृत्स्नक्लेशनिवारणाय पाणिनामांसंमृज्याश्वासय | तवादर्शनेनचक्षुरिन्द्रियंगतमितिनिश्चिनोमि । तववाक्यश्रवणेनश्रोत्रे न्द्रियंतिष्ठतीतिजानामि | कौसल्येइत्युक्त्या वागिन्द्रियमपितिष्ठतीतिनिश्चिनोमि । गन्धग्रहणाभावेन राममूर्खोपाघ्राणायघ्राणेन्द्रियं गतमितिनिश्चिनोमि । महाविषयलाभेन तदितरविषयस्यातितुच्छत्वात्स्पर्शेन्द्रियं गतंवातिष्ठतिवेतिनिश्चेतव्यं । चोरस्यगृहंप्रविश्य कानिचिद्वस्तू निगृहीत्वा गमनानन्तरं गृहपतिरंधकारे किंकिंगतमितितत्तद्वस्तुस्पृशन्पत्यादीन्पृच्छति तत्समाधिरत्रयोत्यते । साधुस्पृश प्रकृतिसंबन्धकृतंकाळुष्यमिदंस्थिरंनभवति । अतःअजुगुप्सनेनस्पृश | पाणिनास्पृश अग्निसाक्षिकंप्रीतिपूर्वकंयथास्ट- तथास्पृश | रामसंस्पर्शान्वयव्यतिरेकाधीनान्वयव्यतिरेकजीवनंमां तत्प्रतिनिधितयातन्मातात्वंस्पृश | भगवत्स्पर्शालाभेतत्संब न्धिस्पर्शेनापिजीवितुंशक्यं “ वा हिवातयतः कान्ता" इतिवत् | जन्मान्तरसुकृतवशेन श्रीरामे अतीव परत्वज्ञानमस्तुवा दशरथस्य कौसल्यायाश्च । कथमुभयोरामपरत्वानुसन्धानपूर्वकसंभाषणमित्युक्तौ ऋषिरेवदशरथा दिवचनरीत्या पुनः पुनः परत्वानुसंधानंकरोती- तिसंप्रदायः ॥ ३४ ॥ इतिद्विचत्वारिंशस्सर्गः ॥ ४२ ॥ ति० सन्न॑खिन्नं । स० सन्नंशीर्णावयवं ॥ १ ॥ ति० अहिजिमगा संर्पवत्कुटिलगतिः कुटिलचरित्रा ॥ २ ॥ [ पा० ] १ ङ. छ. झ. विनिश्वसन्तं. २ च. झ. ट. विषंमुक्त्वाहिजिह्मगा. ठ. विषमुक्त्वाहिजिहतां. क. विषंमुक्त्वातु. च. ञ. विषंक्षित्वाहि. ३ ग. ज. भूयोमां. ४ ग. वेश्मसु. S