पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ४२ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । महाहदमिवाक्षोभ्यं सुपर्णेन हृतोरगम् || रामेण रहितं वेश्म वैदेह्या लक्ष्मणेन च ॥ २५ ॥ अथ गद्गदशब्दस्तु विलपन्मनुजाधिपः ॥ उवाच मृदु मन्दार्थं वचनं दीनमस्वरम् ॥ २६ ॥ कौसल्याया गृहं शीघ्रं राममातुर्नयन्तु माम् ॥ न ह्यन्यत्र ममावासो हृदयस्य भविष्यति ॥ २७ ॥ इति ब्रुवन्तं राजानमनयन्द्वारदर्शिनः || कौसल्याया गृहं तत्र न्यवेश्यत विनीतवत् ॥ २८ ॥ ततस्तस्य प्रविष्टस्य कौसल्याया निवेशनम् || अधिरुह्यापि शयनं बभूव लुलितं मनः ॥ २९ ॥ पुत्रद्वयविहीनं च षयाऽपि विवर्जितम् || अपश्यद्भवनं राजा नष्टचन्द्रमिवाम्बरम् ॥ ३० ॥ तच दृष्ट्वा महाराजो भुजमुद्यम्य वीर्यवान् || उच्चैः स्वरेण चुक्रोश हाराघव जहासि माम् ॥ ३१ ॥ सुखिता बत तं कालं जीविष्यन्ति नरोत्तमाः ॥ परिष्वजन्तो ये रामं द्रक्ष्यन्ति पुनरागतम् ||३२|| अथ राज्यां प्रेपन्नायां कालराज्यामिवात्मनः ॥ अर्धरात्रे दशरथः कौसल्यामिदमब्रवीत् ॥ ३३ ॥ रांमं मेऽनुगता दृष्टिरद्यापि न निवर्तते ॥ न त्वा पश्यामि कौसल्ये साधुमां पाणिना स्पृश ||३४|| स्तुकेवलंनिर्जनाइतिभावः ॥ २३ – २४ ॥ कीदृशं | राममनुगतादृष्टि : समुद्रगृहीतंपुनः किंनिवर्तते । मे प्राविशदित्यपेक्षायामाह-~- महादमिति । अक्ष्योभ्यं दृष्टिः षष्टिवर्षसहस्रंकृतोपवासादिकं निवर्तते अद्यापि सोरगतया । प्राविशदित्यनुषङ्गः ॥२५ || गद्गदःशब्दो ननिवर्तते तद्दर्शनाभावेपितन्मातृत्वदर्शनकर्तुमुचिते यस्यसतथोक्तः। मृदु उपांशु । मन्दार्थ अल्पार्थे । शब्द - कालेपिननिवर्तते । नत्वापश्यामिकौसल्ये रामदर्शनं प्रपञ्चवदित्यर्थः । अस्वरं कण्ठस्वररहितं ||२६|| नयन्तु विनाकैकेयीमुखदर्शनपापनिवृत्तयेत्वन्मुखंद्रष्टुमुत्सुको द्वारदर्शिनइतिशेषः । अन्यत्र तद्व्यतिरिक्तस्त्रीगृहे ||२७|| स्मि तदपिनलब्धं । साधुमांपाणिनास्पृश नित्यानु- द्वारदर्शिनः मार्गप्रदर्शका: द्वारपालका: । न्यवेश्यत मेयानीन्द्रियाणिकार्यकल्प्यानि | रूपग्रहणाभावाच्चक्षु- निवेशितः । विनीतवत् विनीताई ॥ २८ ॥ रिन्द्रियंगतमित्यवगतं । त्वगिन्द्रियमस्तिनवेतिसंप्रति लुलितं कलुषितमितियावत् ||२९|| नष्टचन्द्रं उपलक्ष- जानीहि साधु कैकेय्याकृतसंकेतोरामंनिर्यापितवान् णमेतत् । चन्द्रनक्षत्रताराहीनमित्यर्थः ||३० – ३१|| अद्यकिंचिद॒द्भिनयंकरोतीतिनमन्येथाः अयमज्ञानादे- तंकालं तस्मिन्काले तावत्कालमितिवा ॥ ३२ ॥ का- वंकृतवानितिसमनस्कतयास्पृश | यद्वा मांपाणिनास्पृ- लरात्र्यां संहारराज्यां | प्रपन्नायां प्राप्तायां ॥ ३३॥ | श राममातृत्वात्तवपाणिस्पर्शनं रामस्पर्शन मितिभावः संवृताआवृताःपण्यस्थापनवेदिकाःयस्यांतां ॥ २३ ॥ ती० सुपर्णेनहृतोरगामिति रिपूणांनिर्भयप्रवेशमात्रेदृष्टान्तः ॥ २५ ॥ ती० मृदु मन्दोच्चरितं । मन्दार्थ अबुद्धार्थ । स० अखरं श्राव्यखररहितं ॥ २६ ॥ ति० तत्र गृहे । तैर्विनीतवत्पर्यन्य- वेश्यत । राजेतिशेषः । यद्वा तन्निवेशनोत्तरं राजाविनीतवदधोमुखआसेतिशेषः ॥ २८ ॥ ती० हेकौसल्ये त्वांनपश्यामि अतस्त्वंमांपाणिना साधुसम्यक्स्पृश | कुतः मेदृष्टिरद्यापिननिवर्तते । तत्कुतः राममनुगता । " रमन्तेयोगिनोऽनन्तेसत्यानन्दे चिदात्मनि । इतिरामपदेनासौपरंब्रह्माभिधीयते” इतिश्रुतेः । अतोऽद्यापिन निवर्ततइतिसंबन्धः । अयंभावः । चक्षुषोरामैकप्रवण- त्वभाग्यलाभवत्सर्वेन्द्रियाणांतादृग्भाग्यंयदिलभ्येत तदानीं मदन्योधन्योनकोपीति मनसिनिधाय सर्वेन्द्रियाणांतत्प्रार्थयन्नादौताव- त्वचस्तदस्तिनास्तिवेतिनिश्चेतुं मांस्पृशेति कौसल्यांनियोजयतीति । शि० हेकौसल्ये त्वामहंनपश्यामि नद्रष्टुमिच्छामि । अतोमां पाणिना अस्पृश स्पर्शमाकुरु | दर्शनेच्छाऽभावेहेतुः अनुगता प्राप्ता । अइतिनिषेधार्थकमव्ययंप्रश्लिष्यते । स० त्वांनपश्यामि । तत्र हेतुमाह - राममिति । ननिवर्ततेअतोनपदार्थान्तरंदृश्यते । तनि० पञ्चेन्द्रियाणांप्रत्येकमनन्यार्हशेषत्वमुच्यते- राममिति । रामं गुणसागरं । ननिवर्तते समुद्रगृहीतंपुनरायातिकिम् | “समुद्रइवगांभीर्ये" "गुणानामाकरो महान्” इतिसमुद्र- स्थानत्वमुक्तं । यद्वा राममेऽनुगतादृष्टिः रामरमयतांवर मितिचेतनाचेतन विभागानादरेण रमयितृत्वगुणस्तखलु | सर्वत्रचक्षुः- खरूपग्राहकं अत्रतुरामेरूपंचक्षुहकं । अनुगतपदार्थदर्शन समर्थचक्षुरधुना संचारक्षभंजातं । “कामरूप्यनुसंचरन्" इत्या- १८१ [ पा० ] १ च. झ. न्वसुधाधिपः २ घ ङ. निवेशने. ३ क. च. विहीनंतत् ४ ख. ग. ङ – झ. ठ. सुषयाच. ५ ङ. च. छ. झ. उ. प्राक्रोशद्धा. ६ क. हाहारामजहासि. ङ. च. झ. हारामविजहासि. ७ ङ. झ. नौ ८ क. सुखिनःसततं. स. सुखिताः सततं. ९ ग. ज. प्रवृत्तायां. १० रामंमेऽनुगतेतिश्लोकेपूर्वोत्तरार्धयोः पौर्वा पर्ये क-झ. उ. पुस्तकेषुदृश्यते . ११ ख. डझ. त्वां. १२ क ख ङ. झ. मा.