पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकि रामायणम् । [ अयोध्याकाण्डम् २ शोकपर्यायसंतप्तः सततं दीर्घमुच्छ्रसन् || अयोध्यायां जनः सर्वः शुशोच जगतीपतिम् ॥ १६ ॥ बाष्पपर्याकुलमुखो राजमार्गगतो जनः ॥ न हृष्टो लक्ष्यते कत्सिर्वः शोकपरायणः ॥ १७ ॥ न वाति पवनः शीतो न शशी सौम्यदर्शनः ॥ न सूर्यस्तपते लोकं सर्वे पर्याकुलं जगत् ॥ १८ ॥ अनर्थिनः सुताः स्त्रीणां भर्तारो भ्रातरस्तथा ॥ सर्वे सर्वे परित्यज्य राममेवान्वचिन्तयन् ॥ १९ ॥ ये तु रामस्य सुहृदः सर्वे ते मूढचेतसः || शोकभारेण चाक्रान्ताः शयनं ने जहुस्तदा ॥ २० ॥ ततस्त्वयोध्या रहिता महात्मना पुरन्दरेणेव मही सपर्वता ॥ १७८ चचाल घोरं भयशोकपीडिता सनागयोधाश्वगणा ननाद च ॥ २१ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकचत्वारिंशः सर्गः ॥ ४१ ॥ द्विचत्वारिंशः सर्गः ॥ ४२ ॥ रामरथमार्गानुगतेनदशरथेनरथरजसोप्यदर्शने खेदाद्भूमौनिपतनम् ॥ १ ॥ तदुत्थापनायकैकेयी कौसल्याभ्यांपार्श्वोपसर्प- णेराज्ञाकैकेयींप्रतिसोपालंभंस्वस्पर्शनप्रतिषेधनम् ॥ २ ॥ कौसल्ययाराजानमुत्थाप्यतेनसहप्रतिनिवर्तनम् ॥ ३ ॥ राजाज्ञया भृत्यैस्तस्यकौसल्यागृहप्रवेशनम् ॥ ४ ॥ रामाद्यनुशोचनेनशयानस्यराज्ञःसमीपोपवेशिन्याकौसल्ययादुःखाङ्किलापः यावत्तु निर्यतस्तस्य रजोरूपमदृश्यत || नैवेक्ष्वाकुवरस्तावत्संजहारात्मचक्षुषी ॥ १ ॥ ॥ ५ ॥ रणंविनेत्यर्थः ॥ १५ ॥ शोकपर्यायसंतप्तः शोकपर- | न्तीतिभावः । ज्ञानभ्रंशस्यहेतुमाह - शोकेति । पर्व- म्परासंतप्तः ॥ १६–१८ ॥ सुताः स्त्रीणामनार्थिनः तेनेवशोकभारेणाक्रान्ताःशयनंनजहुः पर्वताक्रान्ताः मातॄणांस्तन्यंनापेक्षन्तइत्यर्थः । भर्तारः स्त्रीणामनर्थि- कथमुत्तिष्ठेयुरितिभावः । तदा पारवश्यकाले । नतु नः । भ्रातरःअनर्थिनः अन्योन्यमितिशेषः । सर्वे अ- स्वयंस्वबुद्ध्याशयानायुत्तिष्ठन्ति || २० || पुरन्दरेणे- नुरक्ताः सर्वे ।। १९ ।। शयनं मूर्च्छाशयनमित्यर्थः । वमहीतित्रैलोक्याधिपतित्वादुक्तं । यद्वा पुरन्दरेण गो- येत्वित्यनेन पूर्वेभ्योवैलक्षण्यमुच्यते । चक्रवर्तीगतिम- त्रभिदाहेतुना पर्वतसहितामहीयथाचलति तद्रक्षकरा - नुमेने श्रीकौसल्यामङ्गलाशासनमकरोत् तथानभवन्ति मविश्लेषेणगजाश्वसहितायोध्या भयेनचचालेत्यर्थः सुहृदः तेषामेकोपिनकिंचिदकार्षीत् । रामस्यसुहृदः ॥ २१ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामाय- पित्रोरपिगोप्यंरामोयेभ्यः प्रकाशयति तादृशाः सुशो- णभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने भनहृदया: सुहृदः आत्मानंत्यक्त्वाराममेवरक्षन्तइत्य- एकचत्वारिंशः सर्गः ॥ ४१ ॥ र्थः । सर्वेतइति तेषुकश्चिदप्यन्यादृशोनास्तीतिभावः । यदिसुहृदस्तर्हि पादौसंगृह्यरामोनिवर्त्यतामित्यत्राह- निर्यतः निर्गच्छतः । तस्यरामस्यसंबन्धिरजोरूपं मूढचेतसः प्रसन्नबुद्धिभिःकर्तव्यंकथंबुद्धिहीनाः कुर्व- रजःस्वरूपं यावददृश्यत तावन्नसंजहार ननिवर्तित- स० जगतीपतिमुद्दिश्यचुकोपेतिपाठे साक्षाद्दशरथस्यको पाविषयत्वान्नचतुर्थी ॥ १६ ॥ ती० सुताः अनर्थिनः अनपेक्षिणो- ऽभवन् । मातापित्रोरितिशेषः । तथा स्त्रीणांभर्तारोऽनर्थिनोऽभवन् भ्रातरश्चानार्थिनोभवन् । भ्रातॄणामितिशेषः । अयमर्थः । वनंगच्छन्तंरामंदृष्ट्वा कौसल्या ननिवारितवतीतिकृत्वा मातरोनिष्प्रयोजनाइति सुता जननीरत्यजन् । रामोपिमातरंत्यक्त्वावनं गतइतिकृत्वा पुत्रेणनार्थ इति मातरस्सुतानत्यजन् । भर्तारः पत्युपद्रवकारिणींकैकेयीमवेक्ष्य स्वभार्याअत्यजन् । भार्याअपि कौसल्यामुपेक्ष्य तत्पुत्रंवनंगमयन्तंराजानमवेक्ष्य स्खभर्तृनत्यजन् । भ्रातरोपि भरतंरामराज्यापहार हेतुंमत्वा भ्रातॄनत्यजन् । एवं कनीयांसोपि ज्येष्ठानत्यजन्निति । ततस्सर्वेसर्वेपरित्यज्य रामएवसर्वेषांनोबन्धुः किमन्यैरिति तमेवान्वचिन्तयन् अचिन्तयन् ॥१९॥ स० शयनं अधश्शयनं नजहुः नव्यक्तवन्तः ॥ २० ॥ इत्येकचत्वारिंशस्सर्गः ॥ ४१ ॥ [ पा० ] १ च. ट. ठ. चुकोप. ङ. झ. चुक्रोश. २ च, लोके. ३ घ. चेतनाः ४ ङ. च. छ. झ. ट. नैवभेजिरे. ५ क ग. घ. भारपीडिता. ङ. च. झ. ट. शोकदीपिता.