पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ४१ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १७७ अहो निचेतनो राजा जीवलोकस्य 'संप्रियम् ॥ धर्म्यं सत्यव्रतं रामं वनवासे प्रवत्स्यति ॥ ६ ॥ इति सर्वा महिष्यस्ता विवत्सा इव धेनवः || रुरुदुश्चैव दुःखार्ता: सैखरं च विचुक्रुशुः ॥ ७ ॥ स तमन्तः पुरे घोरमार्तशब्दं महीपतिः ॥ पुत्रशोकाभिसंतप्तः श्रुत्वा चासीत्सुदुःखितः ॥ ८ ॥ नाग्निहोत्राण्यहूयन्त नापचन्गृहमेधिनः ॥ अकुर्वन्न प्रजाः कार्य सूर्यवान्तरधीयत ॥ ९ ॥ व्यसृजन्केवलान्नागा गावो वत्सान्नपाययन् ॥ पुत्रं प्रथमजं लब्ध्वा जननी नाभ्यनन्दत ॥ १० ॥ त्रिशङ्कुहिताङ्गव बृहस्पतिबुधावपि || दारुणा: सोममभ्येत्य ग्रहाः सर्वे व्यवस्थिताः ॥ ११ ॥ नक्षत्राणि गताचींषि ग्रहाश्च गततेजसः ॥ विशाखास्तु संधूमाथ नभसि अचकाशिरे ॥ १२ ॥ कालिकानिलवेगेन महोदधिंरिवोत्थितः ॥ रामे वनं प्रत्रजिते नगरं मंचचाल तत् ॥ १३ ॥ दिशः पर्याकुलाः सर्वास्तिमिरेणेव संवृताः ॥ न ग्रहो नापि नक्षत्रं प्रचकाशे न किंचन ॥ १४ ॥ अकस्मान्नागरः सर्वो जनो दैन्यमुपागमत् || आहारे वा विहारे वा न कश्चिदकरोन्मनः ।। १५ ।। १२ ॥ ॥ ३–५ ।। निश्चेतनः बुद्धिहीनः । प्रवत्स्यति प्रवा- | टकस्थेचन्द्रेकथंबुधसमागम: तस्यसूर्यसमीपवर्तित्वा- सयति ।। ६-८ ।। नाहूयन्त अग्नीनामन्तर्धानाद्धो- त् । उच्यते । प्राप्तिरत्र नैकराशिस्थितिः । किंतुक्क- तॄणांव्यसनाच्चेतिभावः । अन्तरधीयत निस्तेजस्कोभू- चित्प्राप्तिः क्वचिदृष्टिरितिनदोषः । वऋगत्यासमागम दित्यर्थः ॥ ९ ॥ पाययन् अपाययन् । आगमशास- इत्यव्याहुः ॥ ११ ॥ विशाखा: इक्ष्वाकुदेशनक्षत्रं । नस्यानित्यत्वादडभावः ।। १० || त्रिशङ्क: इक्ष्वाकुकु- सधूमाइत्यनेन भाविराजविपत्सूच्यते ॥ लकूटस्थः। लोहिताङ्गोङ्गारकः । बृहस्पतिबुधयोर्दारु- कालिकानिलवेगेन मेघजालयुक्तप्रभञ्जनवेगेन । णत्वं दारुणाङ्गारकसंयोगात् क्रूरस्थानगतत्वाद्वा | त्रि- " मेघजालेचकालिका " इत्यमरः । प्रचचाल व्यस- शङ्कोर्ग्रहत्वाभावेपिच्छत्रिणोगच्छन्तीतिवद्व्यपदेशः । त्रिशङ्को: सोमप्राप्तिः ऋजुदेशत्वेनज्ञेया । ननु |नातिशयात्प्रकम्पितमभूत् ॥ १३ ॥ ग्रहः जात्येकव र्णेचतुर्दशेवर्षेपञ्चम्यांभरताग्रजः " इतिवक्ष्यमाणरी- चनं । नवग्रहाइत्यर्थः । नक्षत्रं अश्विन्यादि । किं त्या तत्रैवकदाचित्पुष्ययोगसम्भावनयाचपञ्चम्याम- | चित्प्रचकाशे सप्तर्षिध्रुवादिकंनप्रचकाशइत्यर्थः ॥१४॥ भिषेकइतिसिद्धं । तस्मिन्नेवचनिर्गतः । तथाचकर्क- | अकस्मात् रामप्रव्राजनव्यतिरिक्तबन्धुविश्लेषणादिका- 66 ॥ ५ ॥ ति० संक्षयं आधारत्वेनगृहभूतं ॥ ६ ॥ ति० नाहूयन्त रामदुःखादितिशेषः । अन्तरधीयत रामव्यसनात्तद्वैश्यतयादि- वसशेषेसत्यप्यन्तर्हितोऽभूत् । अकालेदुर्दिनमभूदितिभावः । नागाः गजाः | दुर्दिनायुत्पाताः राज्ञोरावणस्यचनाशसूचकाइ तिबोध्य म् । रामानु० अत्रचकारोऽग्नीनामन्तर्धानंसमुच्चिनोति ॥ ९ ॥ शि० कंबलान् स्खपृष्ठाच्छादनविशेषान् ॥ ९ ॥ तनि० जन नीनाभ्यनन्दतेति । “उत्सवेषुच सर्वेषुपितेवपरितुष्यति" इत्यायुक्तरीत्या जननमारभ्यपितृवदङ्कमारोप्यलालयितरिवनंगच्छति किमनेनेतिव्यज्यते । प्रथमजमिति । गुणवान्ज्येष्ठोरामः किलप्रत्राजितः अस्यकागतिरिति । लब्ध्वेति । षष्टिवर्षसहस्रपर्यन्तमपुत्रे- णराज्ञाऽतिक्लेशेनसंपादितोप्येवनिर्वासितः व्रतोपवासादिनियमेन बहुकालाल्लब्धो मत्पुत्रः कीदृशोभविष्यतीति ॥ १० ॥ स० त्रिषु द्वादशाष्टमजन्मस्थानेषु शङ्करिवशङ्कः शनैश्चरः | "द्वादशाष्टमजन्मस्थाः शन्यर्काङ्गारकागुरुः" इत्यत्रप्रथमोद्दिष्टत्वादत्रापितथाशने- ग्रहणं । एतेन त्रिशकोरगत्वात्कथं सोमप्राप्तिरितिशङ्कानवकाशः ॥ ११ ॥ ति० विशाखाः विमार्गस्थाः । ती० विशाखा: इक्ष्वा कुकुलनक्षत्रं विशाखा नक्षत्रादुत्पन्न सूर्यवंशजत्वादिक्ष्वाकोरित्याशयः । स० विशाखाः शान्त्यर्थंबलियाचकाः । "विशाखोयाचके स्कन्दे”इति हैमः । प्रचकाशिरे ददृशिरे ॥ १२ ॥ शि० अत्रसत्वगुणवतांशोकः सार्वकालिकस्वसहायभूतदशरथादिशोकदर्श- नजनितः । तमोगुणवतांतु निश्चितरावणादि विध्वंसजनितइतिविवेकः ॥१३॥ स० इदमुत्पातान्तरं । अतोनपौनरुक्त्यम् ॥ १४ ॥ [पा०] १ ङ. झ. ट. संक्षयं. २ क. ङ. ट. सुखरंचैव. ग. सखनंच. ३ झ ट ठ नामिहोत्राण्यहूयन्तसूर्यश्चान्तरधीयत. ४ ट. कंबलान्नागाः ५ पुत्रमित्यर्धे झ ट ठ पुस्तकेषुनदृश्यते ६ च दृष्ट्वा. ७ क. ख. ध – छ. झ. ट. ठ. विशाखाध. ८ ख. ग. घ. विधूमाथ. ९ क – ध. ज. रिवोद्धतः १० च प्रचचार. ११ क. तिमिरेसमावृताः. वा. रा. ५५