पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७६ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ रोमस्य स वचः कुर्वन्ननुज्ञाप्यं च तं जनम् || व्रजतोपि हयाञ्शीघ्रं चोदयामास सारथिः ॥ ४९ ॥ न्यषर्तत जनो राज्ञो रामं कृत्वा प्रदक्षिणम् || मनसाऽध्यश्रुवेगैश्च न न्यवर्तत मानुषम् ॥ ५० ॥ यमिच्छेत्पुनरायान्तं नैनं दूरमनुव्रजेत् ॥ इत्यमात्या महाराजमूचुर्दशरथं वचः ॥ ५१ ॥ तेषां वचः सर्वगुणोपपन्नं प्रस्विन्नगात्रः प्रविषण्णरूपः ॥ निशम्य राजा कृपणः सभार्यो व्यवस्थितस्तं सुतमीक्षमाणः ॥ ५२ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे चत्वारिंशः सर्गः ॥ ४० ॥ एकचत्वारिंशः सर्गः ॥ ४१ ॥ सिंहावलोकनन्यायेनायोध्यातद्वासिनांरामप्रवासकालिकदुर्दशावर्णनम् ॥ १ ॥ तस्मिंस्तु पुरुषव्याघ्रे विनिर्याते कृताञ्जलौ || आर्तशब्दोथ संजज्ञे स्त्रीणामन्तः पुरे महान् ॥ १ ॥ अनाथस्य जनस्यास्य दुर्बलस्य तपस्विनः ॥ यो गतिः शरणं चासीत्स नाथः कनु गच्छति ॥ २ ॥ न क्रुध्यत्यभिशप्तोपि क्रोधनीयानि वर्जयन् ॥ क्रुद्धान्प्रसादयन्सर्वान्समदुःखः क्वचिद्गतः ॥ ३ ॥ कौसल्यायां महातेजा यथा मातरि वर्तते ॥ तथा यो वर्ततेऽस्मासु महात्मा कनु गच्छति ॥ ४ ॥ कैकेय्या क्लिश्यमानेन राज्ञा संचोदितो वैनम् ॥ परित्राता जनस्यास्य जंगतः कनु गच्छति ॥ ५ ॥ पापिष्ठं अतिदुःसहं ॥ ४८ || तंजनं कौसल्यांपरिवे- | मायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्या- ष्टयागतमवरोधजनं । अनुज्ञाप्य रामेणानुज्ञांप्रापय्येत्य- ख्याने चत्वारिंशः सर्गः ॥ ४० ॥ कृताञ्जलौ मातृपरिवेष्टितंपितरमुद्दिश्यकृताञ्जलौ । अन्तःपुरेस्त्रीणां दशरथेनसमागतानामन्तःपुरवासिनी- नांस्त्रीणां ॥ १ ॥ तपस्विनः शोच्यस्य । गम्यतइति ज्ञाः सचिवाः शास्त्रार्थकथनेनराजानंनिवर्तयन्ति -य- गतिः प्राप्यइतियावत् । शरणं रक्षिता । “ शरणंगृ- मिच्छेदिति ॥ ५१ ॥ व्यवस्थितः स्थितवान् हरक्षित्रोः " इत्यमरः ॥ २ ॥ अभिशप्तः मिथ्याभि- · ॥ ५२ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रा- |शंसनंप्रापितः । क्वचिदित्यस्यनक्रुध्यतीत्यनेनसंबन्धः र्थः ॥ ४९ ॥ राज्ञोजनः राजसंबन्ध्यवरोधजनः । मानुषं मानुषाणांसमूह: । समूहार्थेण्प्रत्ययः । मन- साअश्रुवेगैश्च निवृत्तावरोधजनस्य मनसाअश्रुवेगैश्वस- हनन्यवर्ततेतिसंबन्धः ॥ ५० ॥ कालोचितकर्तव्य- स० व्रजतः स्वतइतिशेषः ॥ ४९ ॥ ति० राज्ञोजनः राजसंबन्धीजनः अवरोधजनउपजीविजनश्च राममनसाप्रदक्षिणंकृत्वा- न्यवर्तत । देहमात्रेणेतिशेषः । रथस्य शीघ्रगत्वादितिभावः । आशुवेगेनमनसातुनन्यवर्तत । मानुषं इतरमनुष्यसमूहः । आशु चेगेनमनसापिनन्यवर्तत | अपिनादेहेन चनन्यवर्तत । मनसाप्यनुवे गैश्चेतिपाठे मनसोऽनिवृत्तरध्रुवेगोज्ञापकः ॥ ५० ॥ इति चत्वारिंशस्सर्गः ॥ ४० ॥ शि० सिंहावलोकनन्यायेनरामनिष्क्रमण कालेजातं वृत्तवर्णय नाह - तस्मिन्निति । ति० इदानींतत्प्रयाणनिमित्तस्सर्वप्रजा- शोकउच्यते – तस्मिन्निति । निष्कामतिनगरान्निर्गच्छतिसति । स० निष्कामति अन्तःपुरादितिशेषः ॥ १ ॥ स० अभिशस्तः अवज्ञापूर्वकंशंसनंप्राप्तः । निपातानामनेकार्थत्वात् । यथोक्तंकाठकखण्डार्थे । " निपाताना मनेकार्थत्वाद- भिरवज्ञायेत्यर्थंकः” इति । क्रोधनीयानि जनेषुक्रोधप्रयोजकानि ॥ ३ ॥ ति० वनं गन्तुमितिशेषः । अस्यजनस्येत्युक्त्वाकिंवि- शिष्यकथनेन । सर्वस्यजगतः परित्रातेतिभगवत्स्वरूपज्ञायाः कस्याश्चिद्वचः । स० अजनस्य मुक्तसमूहस्य | जगत: अमुक्तवर्गस्य |

[ पा० ] १ झ ठ. सरामस्यवचः. ग. ज. रामस्यवचनं. २ ख. श्रुलाअनु. ३ ङ. झ. ट. प्याशुवेगेन. ४ ङ, च. झ. ट. रायातं. ५ घ. ड. झ. ट. गुणोपपन्नः ६ ङ. च. छ. झ. ट. निष्क्रामति घं. निर्यातेच. ७ क. ख. ग. ङ. च. ज. झ. ट. शब्दोहि. घ. शब्दोमहानासीत्. ८ क. घ. तदा. ९ घ. सइतोद्यप्रवत्स्यति. ग. ङझ. ट. समदुःखःक्कगच्छति. ख. समदुःखसुखश्चयः, १० ख. भृशं. ११ ख. ज. सइतः.