पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ४० ] . श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । रुदिताश्रुपरिधूनं हाहाकृतमचेतनम् || प्रयाणे राघवस्यासीत्पुरं परमपीडितम् ॥ ३५ ॥ सुस्राव नयनैः स्त्रीणामास्त्रमायाससंभवम् || मीनसंक्षोभचलितैः सलिलं पङ्कजैरिव ॥ ३६॥ 'दृष्ट्वा तु नृपतिः श्रीमानेकचित्तगतं पुरम् || निपपातैव दुःखेन हेतमूल इव द्रुमः || ३७ ॥ ततो हैलहलाशब्दो जज्ञे रामस्य पृष्ठतः ॥ नराणां प्रेक्ष्य राजानं सीदन्तं भृशदुःखितम् ॥ ३८ ॥ हा रामेति जनाः केचिद्राममातेति चापरे || अन्तःपुरं समृद्धं च क्रोशन्तः पर्यदेवयन् ॥ ३९ ॥ अन्वीक्षमाणो रामस्तु विषण्णं भ्रान्तचेतसम् || राजानं मातरं चैव ददर्शानुगतौ पथि ॥ ४० ॥ स बद्ध इव पाशेन किशोरो मातरं यथा ॥ धर्मपाशेन संक्षिप्तः प्रकाशं नाभ्युदैक्षत ॥ ४१ ॥ पदातिनौ च यानार्हावदुःखा| सुखोचितौ ॥ दृष्ट्वा संचोदयामास शीघ्रं याहीति सारथिम् ॥४२॥ न हि तत्पुरुषव्याघ्रो दुःखजं दर्शनं पितुः ॥ मातुश्च सहितुं शक्तस्तोत्रार्दित इव द्विपः ॥ ४३ ॥ प्रत्यगारमिवायान्ती वत्सला वत्सकारणात् || बद्धवत्सा यथा धेनू राममाताऽभ्यधावत ॥ ४४ ॥ तथा रुदन्तीं कौसल्यां रथं तमनुधावतीम् ॥ क्रोशन्तीं रामरामेति हा सीते लक्ष्मणेति च ॥४५॥ रामलक्ष्मणसीतार्थं स्रवन्तीं वारि नेत्रजम् || असकृत्प्रेक्षत से तां नृत्यन्तीमिव मातरम् ॥ ४६ ॥ तिष्ठेति राजा चुक्रोश याहियाहीति राघवः || सुमत्रस्य बभूवात्मा चक्रयोरिव चान्तरा ॥ ४७ ॥ श्रमिति जानमुपलब्धोपि वक्ष्यसि || चिरं दुःखस्य पापिष्ठमिति रामस्तमब्रवीत् ॥ ४८ ॥ १७५ ॥ ३४ ॥ हाहाकृतं हाहाकारवत् । मत्वर्थीयलोपः । सहितुं सोढुं । तोत्रार्दितः वैणुकेनपीडितः । “ तो- अचेतनं मूढं । राघवस्य दशरथस्य । पुरं पुरस्थजना: वैणुकं " इत्यमरः ॥ ४३ || बद्धवत्सा वत्सकारणा- ॥३५॥ नयनैः नयनेभ्यः । आयाससम्भवं खेदजनितं त् आगारंप्रत्यायान्तीधेनुरिव वत्सलाराममाता अभ्य- संक्षोभः उल्ललनं । सलिलं मकरन्दरूपं ॥ ३६॥ ए- धावत । रथमितिशेषः ॥ ४४–४५ ॥ नृत्यन्तीमिवे कचित्तगतं एकचित्ततांगतं ॥ ३७ || प्रेक्ष्य स्थिताना- ति तद्वदितस्ततः परिभ्रमन्तीमित्यर्थः ॥ ४६ ॥ सुम- मितिशेषः ॥ ३८ ॥ हारामेतिपरिदेवनप्रकार: । रा- त्रस्य आत्मा मनः । चक्रयोरन्तरेव रथपूर्वपश्चाद्भाग- ममातेत्यत्रापिहेत्यनुषञ्जनीयं । सन्धिरार्ष: । राममा- स्थितयोश्चक्रयोर्मध्यगतः पुरुषइव | बभूव | दशरथरा- तरित्यर्थः । जनाः क्रोशन्तःसन्तः पर्यदेवयन् अरुद्- मवचनाभ्यामतिसंकटंप्राप्तइत्यर्थः ॥ ४७ ॥ राजव- न् । समृद्धं अन्तःपुरं अन्तःपुरजनश्च । पर्यदेवयदि- चनातिक्रमणेमहान्दोषोभविष्यतीत्याशङ्कायामाह - तिविपरिणामेनानुषङ्गः ॥ ३९ ॥ अन्वीक्षमाणः आ- नाश्रौषमिति । पुनरागमनानन्तरंराज्ञा किमर्थमद्वा- क्रोशानुसारेण पश्चात्सामान्यतईक्षमाणः ॥ ४० ॥ क्ये नस्थितोसीतिनिन्दितोपि नाश्रौषंत्वद्वचनमितिव किशोरोश्वबालः । संक्षिप्तः बद्धइतियावत् । प्रकाशं क्ष्यसि । किमर्थमेवमसत्यवचनंतत्राह - चिरमिति | नाभ्युदैक्षत अपाङ्गेनाभ्युदैक्षतेत्यर्थः ॥ ४१ – ४२ ॥ | दुःखस्य इदानीमनुभूयमानदुःखस्य । चिरं विलम्बः । स० राममातेल्यत्र हेराममा अत मागच्छ । माऽयं नमाङ् | ति० अन्तःपुरसमृद्धं अन्तःपुरसहितं । क्रोशन्तं उच्चैश्शब्दे- नरुदन्तंराजानंदृष्ट्वा केचिन्नरा हारामेति केचिद्धाराममातेतिपर्यदेवयन्शुशुचुः । उपलक्षणमेतत् । केचितूहाराजन्नित्यपि ॥ ३९ ॥ स० मातरंराजानंचेत्यन्वयः । तेनानुगतावित्युपपन्नं ॥४०॥ स० किशोरः अश्वःशाबः बालकसामान्यंवा | इवशब्दस्यधर्मपाशेन संयुक्तइवेत्यन्वयः ॥ ४१ ॥ ति० वत्सकारणात्प्रत्यगारंवत्सावस्थितिमद्गृहमुद्दिश्यागच्छन्ती सवत्सां बद्धवत्साधेनुर्यथाधावति एवंराममाताऽधावत | सवत्सेत्याद्यधिककथनं कवेरपिशोकाविष्टत्वान्नदोषाय ॥ ४४ ॥ [ पा० ] १ च परिन्निं. २ झ - ठ. कृत्तमूलः. ग. छिन्नमूलः ३ ख. हालाहलाशब्दः ४ ङ. च. श - ठ. अन्तः- पुरसमृद्धंचक्रोशन्तं ५ ङ. झ ट ठ. संयुक्तः ६ ग. ज. दुःखदं. ७ ङ. झ ट ठ. तोत्रैर्नृन्नः ८ ङ. छ. झ ट ठ सवत्सा• ९ क–घ. च. ज. ज. तदा १० च ञ. चात्मानं,